Occurrences

Lalitavistara
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Spandakārikānirṇaya
Tantrāloka
Āryāsaptaśatī
Śivasūtravārtika
Śyainikaśāstra
Caurapañcaśikā

Lalitavistara
LalVis, 7, 92.2 jāgaraśīlāstādṛśāḥ satpuruṣā bhavanti //
Mahābhārata
MBh, 5, 73, 16.2 svapnānte jāgarānte ca tasmāt praśamam icchasi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 14.1 vyāyāmajāgarādhvastrīhāsyabhāṣyādisāhasam /
AHS, Śār., 1, 44.2 akālajāgarasvapnaṃ kaṭhinotkaṭakāsanam //
AHS, Nidānasthāna, 1, 14.2 dhāraṇodīraṇaniśājāgarātyuccabhāṣaṇaiḥ //
AHS, Nidānasthāna, 6, 18.1 viśeṣāj jāgaraśvāsakampamūrdharujo 'nilāt /
AHS, Nidānasthāna, 16, 1.4 bhajatāṃ vidhihīnaṃ ca svapnajāgaramaithunam //
AHS, Nidānasthāna, 16, 26.1 karotyakālaśayanajāgarādyaiśca dūṣitaḥ /
Daśakumāracarita
DKCar, 2, 2, 227.1 mamaikarātrajāgarapratīkārastavaiṣa carmaratnāhaṅkāradāhajvaraḥ iti //
Viṣṇupurāṇa
ViPur, 3, 12, 17.1 atīva jāgarasvapne tadvatsthānāsane budhaḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 3, 35.3 yat svapnajāgarasuṣuptiṣu sad bahiś ca /
Garuḍapurāṇa
GarPur, 1, 146, 15.2 dhāvanodīraṇaniśājāgarātyuccabhāṣaṇaiḥ //
GarPur, 1, 167, 25.1 karotyakālaśayanajāgarādyaiśca dūṣitaḥ /
Gītagovinda
GītGov, 8, 2.1 rajanijanitagurujāgararāgakaṣāyitam alasaniveśam /
Kathāsaritsāgara
KSS, 3, 4, 191.1 vyāyāmajāgaraśrānto yayau nidrāṃ śanaiśca saḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 52.0 nanu jāgarādidaśasv īdṛśaḥ svabhāvo nānubhūyate yadi cāyamuktayuktibhirna kenacit nirudhyate tat jāgarādyavasthā svayameva nirotsyate iti śaṅkāta uktamapyartham apratipadyamānaṃ pratibodhayann upadiśati //
SpandaKārNir zu SpandaKār, 1, 2.2, 52.0 nanu jāgarādidaśasv īdṛśaḥ svabhāvo nānubhūyate yadi cāyamuktayuktibhirna kenacit nirudhyate tat jāgarādyavasthā svayameva nirotsyate iti śaṅkāta uktamapyartham apratipadyamānaṃ pratibodhayann upadiśati //
SpandaKārNir zu SpandaKār, 1, 3.2, 1.0 jāgarāparaparyāyo jāgracchabdaḥ śiṣṭaprayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 3.2, 6.0 jāgarādivibhedasya viśeṣaṇadvāreṇa hetustadabhinne iti tasmāc chivasvabhāvādabhedena prakāśamānatvāt prakāśarūpe ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 9.0 abhinna iti tu kevalamabhinnatvaṃ jāgarādeḥ śivāpekṣameva //
SpandaKārNir zu SpandaKār, 1, 3.2, 10.0 arthāttattattvaṃ jāgarādibhede'pi sati prasarpati prasarati vaicitryaṃ gṛhṇāti tan naiva svabhāvān nivartata iti yojyam //
SpandaKārNir zu SpandaKār, 1, 3.2, 17.0 yasmāj jāgarādivibhedaṃ ca prakāśayati tatraiva ca svābhedamiti bhedātmanā tadabhedātmanobhayātmanā ca rūpeṇāparāparāparāparāśaktitrayasvarūpeṇa sphuratīty anuttaraṣaḍardhatattvātmatayā bhagavān eva sphurati //
SpandaKārNir zu SpandaKār, 1, 3.2, 18.0 ataścajāgarādidaśāvasthito 'pi evamimaṃ svasvabhāvaṃ pariśīlayan yaścinute sa śaṃkara evetyupadiṣṭaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 17.2, 1.0 tasya prākaraṇikasvabhāvasya yopalabdhiḥ anavacchinnaḥ prakāśaḥ sā kathitayuktyavaṣṭambhāt suṣṭhu prabuddhasyāprabuddhatāsaṃskāreṇāpi śūnyasya satataṃ triṣvapi jāgarasvapnasauṣuptapadeṣu nityamiti ādau madhye'nte cāvyabhicāriṇī anapāyinī syādbhavatyeva sadāsau śaṃkarātmakasvasvabhāvatayā sphuratīty arthaḥ //
SpandaKārNir zu SpandaKār, 1, 17.2, 8.0 atra hi jāgarāditriṣu padeṣu ādyantakoṭivan madhyamapy arthāvasāyātmakaṃ padaṃ turyābhogamayaṃ kartuṃ prabuddhasya suprabuddhatāpādanāyopadeśaḥ pravṛttaḥ etac ca nirṇeṣyāmaḥ //
SpandaKārNir zu SpandaKār, 1, 18.2, 4.0 yatheyaṃ jāgarādimadhyadaśāpi prabuddhaṃ na pratibadhnāti tathopapādayati //
SpandaKārNir zu SpandaKār, 1, 21.2, 2.0 iti gītoktadṛśā satatam evāntarmukhasvarūpanibhālanapravaṇo yaḥ sa jāgradeva jāgarāvasthāsthita eva nijamātmīyaṃ śaṃkarātmakaṃ svasvabhāvam acireṇādhigacchati tathā asya śaṃkarātmā āntaraḥ svabhāvaḥ svayam evonmajjati yena prabuddho nityoditasamāveśāsādanāt suprabuddho jīvanmukto bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 10.0 parameśvaro hi cidātmā yady antarmukhocitasevākrameṇārthyate tat tat saṃpādayata eva jāgrataḥ iti paratattve jāgarūkasya jāgarāvasthāsthasya ceti śleṣoktyā vyākhyeyam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 3.0 taddharmakatvataḥ iti svapnajāgarādipadaprakāśane bhagavatsṛṣṭeḥ svātantryasvabhāvād ityarthaḥ //
Tantrāloka
TĀ, 11, 112.1 jāgarābhimate sārdhahastatritayagocare /
Āryāsaptaśatī
Āsapt, 2, 217.1 gurupakṣma jāgarāruṇaghūrṇattāraṃ kathañcid api valate /
Āsapt, 2, 232.1 cumbanahṛtāñjanārghaṃ sphuṭajāgararāgam īkṣaṇaṃ kṣipasi /
Āsapt, 2, 352.2 svakṛtān nihanti śapathāñ jāgaradīrghā niśā subhaga //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 9.1, 5.0 īśvarapratyabhijñāyāṃ jāgarādy api lakṣitam //
ŚSūtraV zu ŚSūtra, 1, 9.1, 17.0 jāgarāditraye 'muṣminn avadhānena jāgrataḥ //
ŚSūtraV zu ŚSūtra, 1, 10.1, 1.0 jāgarāditrayaṃ proktaśakticakrānusaṃdhitaḥ //
ŚSūtraV zu ŚSūtra, 3, 20.1, 1.0 triṣv iti proktarūpeṣu jāgarādiṣu tailavat //
ŚSūtraV zu ŚSūtra, 3, 20.1, 5.0 ādyantakoṭyoḥ sphuratā jāgarādeḥ parisphuṭam //
ŚSūtraV zu ŚSūtra, 3, 38.1, 13.0 jāgarādyādimadhyāntaparvasv iti viśiṣyate //
Śyainikaśāstra
Śyainikaśāstra, 3, 20.1 kṣuttṛṭśītātapālasyajāgarādeḥ sahiṣṇutā /
Śyainikaśāstra, 4, 46.2 tānnātijāgarāyāsaiḥ kleśayellālayenmuhuḥ //
Caurapañcaśikā
CauP, 1, 5.1 adyāpi tāṃ suratajāgaraghūrṇamāna tiryagvalattaralatārakam āyatākṣīm /