Occurrences

Vaikhānasaśrautasūtra
Vaitānasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Rasamañjarī
Rasaratnākara
Ānandakanda
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Vaikhānasaśrautasūtra
VaikhŚS, 3, 9, 13.0 amāvāsyāṃ rātriṃ jāgarty api vā yathāśakti jāgaraṇam //
Vaitānasūtra
VaitS, 8, 5, 7.1 śrīkāmasya nityam agnīnāṃ jāgaraṇam //
Āpastambadharmasūtra
ĀpDhS, 1, 32, 11.0 ā niśāyā jāgaraṇam //
Carakasaṃhitā
Ca, Sū., 17, 8.1 saṃdhāraṇāddivāsvapnādrātrau jāgaraṇānmadāt /
Ca, Sū., 21, 50.1 rātrau jāgaraṇaṃ rūkṣaṃ snigdhaṃ prasvapanaṃ divā /
Ca, Nid., 1, 19.0 rūkṣalaghuśītavamanavirecanāsthāpanaśirovirecanātiyogavyāyāmavegasaṃdhāraṇānaśanābhighātavyavāyodvegaśokaśoṇitātiṣekajāgaraṇaviṣamaśarīranyāsebhyo 'tisevitebhyo vāyuḥ prakopamāpadyate //
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Nid., 4, 36.1 kaṣāyakaṭutiktarūkṣalaghuśītavyavāyavyāyāmavamanavirecanāsthāpanaśirovirecanātiyogasaṃdhāraṇānaśanābhighātātapodvegaśokaśoṇitātiṣekajāgaraṇaviṣamaśarīranyāsānupasevamānasya tathāvidhaśarīrasyaiva kṣipraṃ vātaḥ prakopamāpadyate //
Ca, Cik., 1, 4, 32.2 samajāgaraṇasvapnaṃ nityaṃ kṣīraghṛtāśinam //
Lalitavistara
LalVis, 7, 93.1 iti hi bhikṣavo bodhisattvo 'sitasya maharṣeranukampayā jāgaraṇanimittamakarot /
Mahābhārata
MBh, 14, 22, 25.2 anāgatān atītāṃśca svapne jāgaraṇe tathā //
Saundarānanda
SaundĀ, 14, 28.1 evamādiḥ kramaḥ saumya kāryo jāgaraṇaṃ prati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 55.2 rātrau jāgaraṇaṃ rūkṣaṃ snigdhaṃ prasvapanaṃ divā //
AHS, Nidānasthāna, 2, 27.2 tadvacchītaṃ mahānidrā divā jāgaraṇaṃ niśi //
AHS, Cikitsitasthāna, 7, 42.2 sakāmābhiḥ saha strībhir yuktyā jāgaraṇena ca //
AHS, Utt., 16, 65.1 krodhaśokadivāsvapnarātrijāgaraṇātapān /
Matsyapurāṇa
MPur, 81, 22.1 tatastu gītavādyena rātrau jāgaraṇe kṛte /
MPur, 84, 5.2 kuryājjāgaraṇaṃ cāpi dānamantrānnibodhata //
MPur, 85, 4.1 homajāgaraṇaṃ tadvallokapālādhivāsanam /
MPur, 91, 6.1 śeṣaṃ tu pūrvavatkuryāddhomajāgaraṇādikam /
MPur, 99, 11.2 rātrau jāgaraṇaṃ kuryāditihāsakathādinā //
MPur, 100, 26.1 iti jāgaraṇaṃ tābhyāṃ tatprasaṅgādanuṣṭhitam /
Suśrutasaṃhitā
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Śār., 3, 16.1 tadā prabhṛti vyavāyaṃ vyāyāmam atitarpaṇam atikarśanaṃ divāsvapnaṃ rātrijāgaraṇaṃ śokaṃ yānārohaṇaṃ bhayam utkuṭukāsanaṃ caikāntataḥ snehādikriyāṃ śoṇitamokṣaṇaṃ cākāle vegavidhāraṇaṃ ca na seveta //
Su, Śār., 4, 48.1 kaphamedoviṣārtānāṃ rātrau jāgaraṇaṃ hitam /
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Utt., 64, 18.1 rātrau jāgaraṇaṃ caiva maithunaṃ cāpi varjayet /
Aṣṭāvakragīta
Aṣṭāvakragīta, 19, 6.1 kva svapnaḥ kva suṣuptir vā kva ca jāgaraṇaṃ tathā /
Bhāgavatapurāṇa
BhāgPur, 11, 13, 30.2 jāgarty api svapann ajñaḥ svapne jāgaraṇaṃ yathā //
Garuḍapurāṇa
GarPur, 1, 43, 30.1 rātrau jāgaraṇaṃ kṛtvā prātaḥ sampūjya keśavam /
GarPur, 1, 114, 28.2 divāśayo jāgaraṇaṃ ca rātrau ṣaḍbhirnarāṇāṃ nivasanti rogāḥ //
GarPur, 1, 124, 2.3 tasyāṃ jāgaraṇādrudraḥ pūjito bhuktimuktidaḥ //
GarPur, 1, 125, 7.1 rātrau jāgaraṇaṃ kurvanpurāṇaśravaṇaṃ nṛpaḥ /
GarPur, 1, 127, 17.2 vidhinā pūjayitvā tu kṛtvā jāgaraṇaṃ niśi //
GarPur, 1, 147, 12.2 taducchītaṃ mahānidrā divā jāgaraṇaṃ niśi //
Kathāsaritsāgara
KSS, 2, 4, 177.1 tatas tatraiva devāgre dṛṣṭvā jāgaraṇāgatān /
Rasamañjarī
RMañj, 7, 25.1 haṭhājjāgaraṇaṃ kuryādanyathā tannasiddhibhāk /
Rasaratnākara
RRĀ, Ras.kh., 1, 17.1 rātrau jāgaraṇaṃ tyājyaṃ divāsvāpaṃ ca maithunam /
RRĀ, Ras.kh., 7, 6.2 haṭhājjāgaraṇaṃ kuryādanyathā tanna sidhyati //
Ānandakanda
ĀK, 1, 17, 54.2 vyāyāmerṣyādivāsvāpo niśi jāgaraṇaṃ tathā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 5, 1.2 evamprabhāvairiti prabhāvād raukṣyādikārakair dhāvanajāgaraṇādibhiḥ prabhāvābhidhānaṃ ca karmaṇāṃ nirguṇatvāt /
ĀVDīp zu Ca, Vim., 1, 6.2, 5.0 enam iti padena yaśca kaṭvādijo vāyustameva madhurādayaḥ sarvātmavaiparītyād viśeṣeṇa śamayantīti darśayati jāgaraṇādije hi vāyau jāgaraṇādiviparītāḥ svapnādaya eva viśeṣeṇa pathyāḥ //
ĀVDīp zu Ca, Vim., 1, 6.2, 5.0 enam iti padena yaśca kaṭvādijo vāyustameva madhurādayaḥ sarvātmavaiparītyād viśeṣeṇa śamayantīti darśayati jāgaraṇādije hi vāyau jāgaraṇādiviparītāḥ svapnādaya eva viśeṣeṇa pathyāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 10.2 niśi jāgaraṇaṃ kuryād viṣṇupādasamīpataḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 19.2 tatra jāgaraṇaṃ kurvan dadyād dīpaṃ prayatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 40.2 niśi jāgaraṇaṃ kuryur dīpadānaṃ prayatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 44.1 kṣapājāgaraṇaṃ kuryāt paṭhetpaurāṇikīṃ kathām /
SkPur (Rkh), Revākhaṇḍa, 56, 107.1 kṣapājāgaraṇaṃ cakre śrutvā paurāṇikīṃ kathām /
SkPur (Rkh), Revākhaṇḍa, 57, 4.2 kṣapājāgaraṇaṃ kṛtvā śrutvā paurāṇikīṃ kathām //
SkPur (Rkh), Revākhaṇḍa, 57, 7.2 kṣapājāgaraṇaṃ kṛtvā prabhūtajanasaṃkulam //
SkPur (Rkh), Revākhaṇḍa, 60, 74.1 rātrau jāgaraṇaṃ kṛtvā dīpaṃ devasya bodhayet /
SkPur (Rkh), Revākhaṇḍa, 75, 4.1 rātrau jāgaraṇaṃ kuryād devasyāgre narādhipa /
SkPur (Rkh), Revākhaṇḍa, 76, 14.2 rātrau jāgaraṇaṃ kṛtvā dīpadānaṃ svaśaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 81.2 rātrau jāgaraṇaṃ kṛtvā daivasyāgre vimatsarāḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 11.1 rātrau jāgaraṇaṃ kuryāddīpaṃ devasya bodhayet /
SkPur (Rkh), Revākhaṇḍa, 95, 8.1 rātrau jāgaraṇaṃ kṛtvā madhumāsāṣṭamīdine /
SkPur (Rkh), Revākhaṇḍa, 102, 5.2 gītavāditranirghoṣai rātrau jāgaraṇena ca //
SkPur (Rkh), Revākhaṇḍa, 102, 11.1 rātrau jāgaraṇaṃ kṛtvā devasyāgre nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 103, 70.2 rātrau jāgaraṇaṃ kuryāt prabhāte bhojayed dvijān //
SkPur (Rkh), Revākhaṇḍa, 103, 172.2 rātrau jāgaraṇaṃ kṛtvā patyāsi pativratā //
SkPur (Rkh), Revākhaṇḍa, 132, 6.2 rātrau jāgaraṇaṃ kāryaṃ kathāyāṃ tatra bhārata //
SkPur (Rkh), Revākhaṇḍa, 146, 113.2 brahmāṇaṃ śaṅkaraṃ bhaktyā kuryāj jāgaraṇakriyām //
SkPur (Rkh), Revākhaṇḍa, 159, 92.2 paścājjāgaraṇaṃ kuryāt satkathāśravaṇādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 163, 2.1 rātrau jāgaraṇaṃ kṛtvā gandhadhūpanivedanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 165, 5.1 rātrau jāgaraṇaṃ kṛtvā paṭhetpaurāṇikīṃ kathām /
SkPur (Rkh), Revākhaṇḍa, 172, 48.1 kṛtopavāsaniyamo rātrau jāgaraṇena ca /
SkPur (Rkh), Revākhaṇḍa, 172, 71.2 pūjayet parayā bhaktyā rātrau jāgaraṇe śivam //
SkPur (Rkh), Revākhaṇḍa, 178, 31.1 rātrau jāgaraṇaṃ kṛtvā śuddho bhavati jāhnavi /
SkPur (Rkh), Revākhaṇḍa, 180, 63.1 paścājjāgaraṇaṃ kuryād ghṛtenājvālya dīpakam /
SkPur (Rkh), Revākhaṇḍa, 188, 7.1 rātrau jāgaraṇaṃ kuryāt sampūjya ca janārdanam /
SkPur (Rkh), Revākhaṇḍa, 189, 19.2 rātrau jāgaraṇaṃ kuryād vārāhe hyādisaṃjñake //
SkPur (Rkh), Revākhaṇḍa, 189, 37.2 pūjayitvā vidhānena paścājjāgaraṇaṃ caret //
SkPur (Rkh), Revākhaṇḍa, 195, 17.2 rātrau jāgaraṇaṃ kṛtvā ghṛtenodbodhya dīpakam //
SkPur (Rkh), Revākhaṇḍa, 195, 20.2 rātrau jāgaraṇaṃ kuryād vedaśāstravidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 165.2 dṛṣṭvā pūjāṃ tvayā kᄆptāṃ kṛtā jāgaraṇakriyā //
SkPur (Rkh), Revākhaṇḍa, 220, 21.2 rātrau jāgaraṇaṃ kuryātsampūjya loṭaṇeśvaram //