Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 5, 30, 10.1 ṛṣī bodhapratībodhāv asvapno yaś ca jāgṛviḥ /
AVŚ, 8, 1, 13.2 gopāyaṃś ca tvā jāgṛviś ca rakṣatām //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 4, 11.0 yat te somādābhyaṃ nāma jāgṛvi tasmai te soma somāya svāhā //
MS, 2, 13, 7, 4.1 janasya gopā ajaniṣṭa jāgṛvir agniḥ sudakṣaḥ suvitāya navyase /
MS, 3, 11, 2, 42.0 hotā yakṣad daivyā hotārā bhiṣajāśvinendraṃ na jāgṛvi //
Mānavagṛhyasūtra
MānGS, 2, 15, 1.5 jāgṛviś ca mārundhatī cottarato gopāyatām /
Pañcaviṃśabrāhmaṇa
PB, 1, 7, 6.0 vaiśvānaraḥ pratnathā nākam āruhad divaḥ pṛṣṭhe mandamānaḥ sumanmabhiḥ sa pūrvavaj jantave dhanaṃ samānam ayman paryeti jāgṛviḥ //
PB, 12, 8, 1.0 janasya gopā ajaniṣṭa jāgṛviḥ ity āgneyam ājyaṃ bhavati //
PB, 15, 9, 3.0 ā jāgṛvir vipra ṛtaṃ matīnām iti yad āpte pravatīḥ kuryur atipadyeran yad āvatyo bhavanty anatipādāya //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 16.0 atha paścād dīdiviśca bhā jāgṛviśca paścād gopāyetām ity annaṃ vai dīdiviḥ prāṇo jāgṛvis tau prapadye tābhyāṃ namo 'stu tau mā paścādgopāyetāmiti //
PārGS, 3, 4, 16.0 atha paścād dīdiviśca bhā jāgṛviśca paścād gopāyetām ity annaṃ vai dīdiviḥ prāṇo jāgṛvis tau prapadye tābhyāṃ namo 'stu tau mā paścādgopāyetāmiti //
Taittirīyasaṃhitā
TS, 6, 4, 4, 31.0 yat te somādābhyaṃ nāma jāgṛvīty āha //
Vaitānasūtra
VaitS, 5, 3, 16.2 yena jyotir ajanayann ṛtāvṛdho devaṃ devāya jāgṛvīty aindryāṃ bṛhatyāṃ saṃśānāni gāyati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 2.2 yat te somādābhyaṃ nāma jāgṛvi tasmai te soma somāya svāhā /
VSM, 8, 49.2 yat te somādābhyaṃ nāma jāgṛvi tasmai tvā gṛhṇāmi tasmai te soma somāya svāhā //
Ṛgveda
ṚV, 1, 31, 9.1 tvaṃ no agne pitror upastha ā devo deveṣv anavadya jāgṛviḥ /
ṚV, 3, 2, 12.2 sa pūrvavaj janayañ jantave dhanaṃ samānam ajmam pary eti jāgṛviḥ //
ṚV, 3, 24, 3.1 agne dyumnena jāgṛve sahasaḥ sūnav āhuta /
ṚV, 3, 26, 3.2 sa no agniḥ suvīryaṃ svaśvyaṃ dadhātu ratnam amṛteṣu jāgṛviḥ //
ṚV, 3, 28, 5.2 athā deveṣv adhvaraṃ vipanyayā dhā ratnavantam amṛteṣu jāgṛvim //
ṚV, 3, 37, 8.1 śuṣmintamaṃ na ūtaye dyumninam pāhi jāgṛvim /
ṚV, 3, 39, 1.2 yā jāgṛvir vidathe śasyamānendra yat te jāyate viddhi tasya //
ṚV, 3, 39, 2.1 divaś cid ā pūrvyā jāyamānā vi jāgṛvir vidathe śasyamānā /
ṚV, 5, 11, 1.1 janasya gopā ajaniṣṭa jāgṛvir agniḥ sudakṣaḥ suvitāya navyase /
ṚV, 6, 15, 8.2 devāsaś ca martāsaś ca jāgṛviṃ vibhuṃ viśpatiṃ namasā ni ṣedire //
ṚV, 8, 44, 29.1 dhīro hy asy admasad vipro na jāgṛviḥ sadā /
ṚV, 8, 89, 1.2 yena jyotir ajanayann ṛtāvṛdho devaṃ devāya jāgṛvi //
ṚV, 8, 92, 23.1 vivyaktha mahinā vṛṣan bhakṣaṃ somasya jāgṛve /
ṚV, 9, 36, 2.1 sa vahniḥ soma jāgṛviḥ pavasva devavīr ati /
ṚV, 9, 44, 3.1 ayaṃ deveṣu jāgṛviḥ suta eti pavitra ā /
ṚV, 9, 71, 1.1 ā dakṣiṇā sṛjyate śuṣmy āsadaṃ veti druho rakṣasaḥ pāti jāgṛviḥ /
ṚV, 9, 97, 2.2 ā vacyasva camvoḥ pūyamāno vicakṣaṇo jāgṛvir devavītau //
ṚV, 9, 97, 37.1 ā jāgṛvir vipra ṛtā matīnāṃ somaḥ punāno asadac camūṣu /
ṚV, 9, 106, 4.1 pra dhanvā soma jāgṛvir indrāyendo pari srava /
ṚV, 9, 107, 6.1 punānaḥ soma jāgṛvir avyo vāre pari priyaḥ /
ṚV, 9, 107, 12.2 aṃśoḥ payasā madiro na jāgṛvir acchā kośam madhuścutam //
ṚV, 10, 34, 1.2 somasyeva maujavatasya bhakṣo vibhīdako jāgṛvir mahyam acchān //