Occurrences

Atharvaprāyaścittāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasasaṃketakalikā
Uḍḍāmareśvaratantra

Atharvaprāyaścittāni
AVPr, 3, 10, 13.0 varāhamārjāramāhiṣāṃ śakuno 'nyo 'vadānāni māṃsāni jāṅgalāni ca yady aśiṣaḥ syān māsi māsi ṣaḍḍhotāraṃ juhuyāt //
Carakasaṃhitā
Ca, Sū., 5, 12.2 āntarīkṣaṃ payaḥ sarpirjāṅgalaṃ madhu cābhyaset //
Ca, Sū., 6, 28.1 śītaṃ saśarkaraṃ manthaṃ jāṅgalānmṛgapakṣiṇaḥ /
Ca, Sū., 6, 38.2 purāṇā jāṅgalair māṃsair bhojyā yūṣaiśca saṃskṛtaiḥ //
Ca, Sū., 27, 46.2 ṛṣyaśca varapotaśca vijñeyā jāṅgalā mṛgāḥ //
Ca, Sū., 27, 55.1 sthalajā jāṅgalāḥ proktā mṛgā jāṅgalacāriṇaḥ /
Ca, Sū., 27, 55.1 sthalajā jāṅgalāḥ proktā mṛgā jāṅgalacāriṇaḥ /
Ca, Sū., 27, 59.2 lāvādyo vaiṣkiro vargaḥ pratudā jāṅgalā mṛgāḥ //
Ca, Vim., 3, 47.2 jñeyaḥ sa jāṅgalo deśaḥ svalparogatamo'pi ca //
Ca, Cik., 3, 163.2 yūṣairamlairanamlairvā jāṅgalairvā rasairhitaiḥ //
Ca, Cik., 3, 248.1 rasaṃ jāṅgalamāṃsasya rasena sahitaṃ bhiṣak /
Ca, Cik., 3, 340.2 hitāśca laghavo yūṣā jāṅgalāmiṣajā rasāḥ //
Ca, Cik., 5, 38.1 hṛtadoṣaṃ parimlānaṃ jāṅgalaistarpitaṃ rasaiḥ /
Ca, Cik., 5, 133.1 śālayo jāṅgalaṃ māṃsaṃ gavyāje payasī ghṛtam /
Ca, Cik., 5, 164.1 prapurāṇāni dhānyāni jāṅgalā mṛgapakṣiṇaḥ /
Mahābhārata
MBh, 1, 68, 11.27 anūpajāṅgalayutaṃ dhanadhānyasamākulam /
Manusmṛti
ManuS, 7, 69.1 jāṅgalaṃ sasyasampannam āryaprāyam anāvilam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 23.2 jāṅgalaṃ vātabhūyiṣṭham anūpaṃ tu kapholbaṇam //
AHS, Sū., 3, 20.2 purāṇayavagodhūmakṣaudrajāṅgalaśūlyabhuk //
AHS, Sū., 3, 30.1 kundendudhavalaṃ śālim aśnīyāj jāṅgalaiḥ palaiḥ /
AHS, Sū., 3, 45.2 jāṅgalaṃ piśitaṃ yūṣān madhvariṣṭaṃ cirantanam //
AHS, Sū., 5, 13.1 vidyāt kūpataḍāgādīn jāṅgalānūpaśailataḥ /
AHS, Sū., 6, 55.1 ādyāntyā jāṅgalānūpā madhyau sādhāraṇau smṛtau /
AHS, Sū., 6, 55.2 tatra baddhamalāḥ śītā laghavo jāṅgalā hitāḥ //
AHS, Sū., 8, 42.1 śīlayec chāligodhūmayavaṣaṣṭikajāṅgalam /
AHS, Sū., 10, 33.2 mudgād godhūmataḥ kṣaudrāt sitāyā jāṅgalāmiṣāt //
AHS, Sū., 29, 37.1 bhuñjāno jāṅgalair māṃsaiḥ śīghraṃ vraṇam apohati /
AHS, Śār., 2, 6.1 rasair vā jāṅgalaiḥ śuddhivarjaṃ cāsroktam ācaret /
AHS, Śār., 3, 79.1 deśo 'lpavāridrunago jāṅgalaḥ svalparogadaḥ /
AHS, Cikitsitasthāna, 1, 76.1 atyantalaghubhir māṃsair jāṅgalaiśca hitā rasāḥ /
AHS, Cikitsitasthāna, 2, 19.1 jāṅgalāni ca māṃsāni śītavīryāṇi sādhayet /
AHS, Cikitsitasthāna, 4, 20.1 kulatthadaśamūlānāṃ kvāthe syur jāṅgalā rasāḥ /
AHS, Cikitsitasthāna, 6, 65.1 rasaiścānamlalavaṇair jāṅgalair ghṛtabharjitaiḥ /
AHS, Cikitsitasthāna, 7, 70.1 ānūpaṃ jāṅgalaṃ māṃsaṃ vidhināpyupakalpitam /
AHS, Cikitsitasthāna, 8, 119.1 chāgāni navanītājyakṣīramāṃsāni jāṅgalaḥ /
AHS, Cikitsitasthāna, 9, 75.2 snāto bhuñjīta payasā jāṅgalena rasena vā //
AHS, Cikitsitasthāna, 11, 58.2 bhuñjītordhvaṃ phalāmlaiśca rasair jāṅgalacāriṇām //
AHS, Cikitsitasthāna, 14, 72.2 hṛtadoṣaṃ parimlānaṃ jāṅgalais tarpitaṃ rasaiḥ //
AHS, Cikitsitasthāna, 14, 74.2 śālir gavyājapayasī paṭolī jāṅgalaṃ ghṛtam //
AHS, Cikitsitasthāna, 14, 109.2 śālayaḥ ṣaṣṭikā jīrṇāḥ kulatthā jāṅgalaṃ palam //
AHS, Cikitsitasthāna, 21, 47.1 jāṅgalairaghṛtair māṃsair madhvambho'riṣṭapāyinaḥ /
AHS, Cikitsitasthāna, 22, 57.1 kaphāvṛte yavānnāni jāṅgalā mṛgapakṣiṇaḥ /
AHS, Kalpasiddhisthāna, 4, 39.2 sapādajāṅgalarasaḥ sasarpirmadhusaindhavaḥ //
AHS, Utt., 16, 63.1 śākaṃ caivaṃvidhaṃ māṃsaṃ jāṅgalaṃ dāḍimaṃ sitām /
Suśrutasaṃhitā
Su, Sū., 19, 32.2 bhuñjāno jāṅgalair māṃsaiḥ śīghraṃ vraṇamapohati //
Su, Sū., 35, 42.1 deśastvānūpo jāṅgalaḥ sādhāraṇa iti /
Su, Sū., 35, 42.2 tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti //
Su, Sū., 45, 38.1 ebhir doṣair asaṃyuktaṃ niravadyaṃ tu jāṅgalam /
Su, Sū., 45, 131.1 grāmyānūpaudakānāṃ ca vasāmedomajjāno gurūṣṇamadhurā vātaghnāḥ jāṅgalaikaśaphakravyādādīnāṃ laghuśītakaṣāyā raktapittaghnāḥ pratudaviṣkirāṇāṃ śleṣmaghnāḥ /
Su, Sū., 46, 90.2 alpābhiṣyandyayaṃ vargo jāṅgalaḥ samudāhṛtaḥ //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Cik., 5, 38.2 jāṅgalair aghṛtair māṃsaiḥ śākaiścālavaṇair hitaiḥ //
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 11, 6.1 tataḥ śāliṣaṣṭikayavagodhūmakodravoddālakānanavān bhuñjīta caṇakāḍhakīkulatthamudgavikalpena tiktakaṣāyābhyāṃ ca śākagaṇābhyāṃ nikumbheṅgudīsarṣapātasītailasiddhābhyāṃ baddhamūtrair vā jāṅgalair māṃsair apahṛtamedobhir anamlair aghṛtaiśceti //
Su, Cik., 13, 11.2 jāṅgalena rasenānnaṃ tasmiñjīrṇe tu bhojayet //
Su, Cik., 38, 12.2 sarvaṃ vā jāṅgalarasair bhojayedavikāribhiḥ //
Su, Cik., 38, 108.2 pādena jāṅgalarasastathā madhughṛtaṃ samam //
Su, Utt., 17, 38.2 tattarpaṇe caiva hitaṃ prayojitaṃ sajāṅgalasteṣu ca yaḥ puṭāhvayaḥ //
Su, Utt., 18, 24.1 jāṅgalānāṃ yakṛnmāṃsair lekhanadravyasaṃbhṛtaiḥ /
Su, Utt., 26, 16.1 kṣīrasarpirhitaṃ nasyaṃ vasā vā jāṅgalā śubhā /
Su, Utt., 39, 142.1 yūṣairamlairanamlair vā jāṅgalaiśca rasair hitaiḥ /
Su, Utt., 41, 37.1 deyāni māṃsāni ca jāṅgalāni mudgāḍhakīsūparasāśca hṛdyāḥ /
Su, Utt., 42, 91.1 vaihaṅgāṃśca rasān snigdhān jāṅgalān śūlapīḍitaḥ /
Su, Utt., 42, 106.2 jāṅgalāni ca māṃsāni bheṣajaṃ pittaśūlinām //
Su, Utt., 42, 123.1 bhojayeccāpi payasā jāṅgalena rasena vā /
Su, Utt., 43, 14.1 bhojayejjīrṇaśālyannaṃ jāṅgalaiḥ saghṛtai rasaiḥ /
Su, Utt., 45, 16.1 payāṃsi śītāni rasāśca jāṅgalāḥ satīnayūṣāśca saśāliṣaṣṭikāḥ /
Su, Utt., 47, 69.1 apraśāmyati dāhe ca rasaistṛptasya jāṅgalaiḥ /
Su, Utt., 49, 35.1 jāṅgalāni ca māṃsāni śubhāni pānakāni ca /
Su, Utt., 51, 46.2 purāṇasarpiḥ pippalyaḥ kaulatthā jāṅgalā rasāḥ //
Su, Utt., 51, 54.2 jāṅgalorabhrajair māṃsairānūpair vā susaṃskṛtaiḥ //
Su, Utt., 64, 14.1 kṣīrekṣuvikṛtikṣaudraśālimudgādijāṅgalāḥ /
Viṣṇusmṛti
ViSmṛ, 3, 4.1 rājā ca jāṅgalaṃ paśavyaṃ sasyopetaṃ deśam āśrayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 322.1 ramyaṃ paśavyam ājīvyaṃ jāṅgalaṃ deśam āvaset /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 6.1 katham ālakṣitaḥ pauraiḥ samprāptaḥ kurujāṅgalān /
Garuḍapurāṇa
GarPur, 1, 168, 26.2 jāṅgalo 'paraśākhī ca raktapittagadottaraḥ //
Rasaratnākara
RRĀ, Ras.kh., 1, 10.2 jāṅgalaṃ bhakṣayen māṃsaṃ kevalaṃ kṣīram eva vā //
Rasendracintāmaṇi
RCint, 3, 189.1 iti śuddho jātabalaḥ śālyodanajāṅgalādimudgarasaiḥ /
Rājanighaṇṭu
RājNigh, 2, 3.2 prāyaḥ pittavivṛddhir uddhatabalāḥ syur nīrajaḥ prāṇino gāvo 'jāś ca payaḥ kṣaranti bahu tatkūpe jalaṃ jāṅgalam //
RājNigh, 2, 5.1 lakṣmonmīlati yatra kiṃcid ubhayos taj jāṅgalānūpayor godhūmolvaṇayāvanālavilasanmāṣādidhānyodbhavaḥ /
RājNigh, 2, 6.1 tac ca sādhāraṇaṃ dvedhānūpajāṅgalayoḥ param /
RājNigh, Dharaṇyādivarga, 7.1 maruprāyas tu yo deśaḥ sa cokto jāṅgalābhidhaḥ /
RājNigh, Pānīyādivarga, 44.1 jāṅgalasalilaṃ svādu tridoṣaghnaṃ rucipradam /
RājNigh, Māṃsādivarga, 2.2 jñeyaṃ sugandhi pathyaṃ jāṅgaladeśasthitasya pathyatamam //
Ānandakanda
ĀK, 1, 6, 86.2 jāṅgalaṃ palalaṃ mudgaṃ śarkarā madhu saindhavam //
ĀK, 1, 7, 86.1 jāṅgale bahavo jātā deśe sādhāraṇe kvacit /
ĀK, 1, 15, 462.1 madhuraṃ laghu pittaghnaṃ palalaṃ jāṅgalaṃ hitam /
ĀK, 1, 19, 86.1 jāṅgalaṃ palalaṃ śūlyaṃ tadrasaṃ ca kṛtaṃ navam /
ĀK, 1, 19, 111.2 sadyaḥ saśarkaraṃ lihyācchāleyaṃ jāṅgalaṃ palam //
ĀK, 1, 19, 154.1 snigdhajāṅgalamāṃsāni saṃskṛtāṃstadrasān api /
ĀK, 1, 19, 167.2 jāṅgalaṃ piśitaṃ tiktaṃ kaṣāyaṃ madhurān bhajet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 56.1, 5.0 sthalajā ityukte gajādiṣvapi sthalajāteṣu prasaktiḥ syādityāha jāṅgalacāriṇa iti //
ĀVDīp zu Ca, Sū., 27, 61.1, 3.0 pratudā ityatra tathā jāṅgalā ityatra cakāro luptanirdiṣṭaḥ //
ĀVDīp zu Ca, Cik., 2, 11.2, 1.1 dhanvanīti jāṅgaladeśe /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 67.1 prāyeṇa jāṅgalaṃ māṃsaṃ pradeyaṃ ghṛtapācitam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 32.0 prāyeṇa jāṅgalaṃ māṃsamiti māṃsabhakṣaṇaṃ cātra vihitaṃ bāhulyena jāṅgalaṃ pradhānatamaṃ tadapi ghṛtapācitaṃ kāryam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 32.0 prāyeṇa jāṅgalaṃ māṃsamiti māṃsabhakṣaṇaṃ cātra vihitaṃ bāhulyena jāṅgalaṃ pradhānatamaṃ tadapi ghṛtapācitaṃ kāryam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 26.2 mudgaṃ saśarkaraṃ kṣaudraṃ jāṅgalaṃ piśitaṃ rasam //
Mugdhāvabodhinī
MuA zu RHT, 19, 33.2, 15.0 punarjāṅgalamudgājyapayo'śnīyāt jāṅgalasyedaṃ jāṅgalaṃ svalpāmbuśākhīdeśaḥ jāṅgalaḥ mudgaḥ pratīto'nnaviśeṣaḥ ājyaṃ ghṛtaṃ payo dugdhaṃ vā salilaṃ yanmudgājyapayaḥ taccāśnīyāt //
Rasasaṃketakalikā
RSK, 4, 97.2 śālyannaṃ gopayaḥ khaṇḍaṃ sitāṃ jāṅgalamāmiṣam //
Uḍḍāmareśvaratantra
UḍḍT, 12, 27.2 raktavastrāvṛto nityaṃ tathā kuṅkumajāṅgale //