Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 11, 26.2 hīnadagdhe todakaṇḍujāḍyāni vyādhivṛddhiś ca /
Su, Cik., 24, 14.1 mukhavairasyadaurgandhyaśophajāḍyaharaṃ sukham /
Su, Cik., 36, 22.1 snigdho 'tijāḍyakṛdrūkṣaḥ stambhādhmānakṛducyate /
Su, Cik., 39, 30.2 āndhyaṃ jāḍyam ajighratvaṃ bādhiryaṃ mūkatāṃ tathā //
Su, Cik., 40, 66.1 hīne jāḍyakaphotkleśāv arasajñānam eva ca /
Su, Ka., 4, 39.4 rājimatāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pāṇḍutām upaiti tena romaharṣaḥ śuklāvabhāsaśca puruṣo bhavati dvitīye māṃsaṃ dūṣayati tena pāṇḍutātyarthaṃ jāḍyaṃ śiraḥśophaśca bhavati tṛtīye medo dūṣayati tena cakṣurgrahaṇaṃ daṃśakledaḥ svedo ghrāṇākṣisrāvaśca bhavati caturthe koṣṭhamanupraviśya manyāstambhaṃ śirogauravaṃ cāpādayati pañcame vāksaṅgaṃ śītajvaraṃ ca karoti ṣaṣṭhasaptamayoḥ pūrvavaditi //
Su, Utt., 1, 31.2 asādhyo hrasvajāḍyo yo jalasrāvaśca paittikaḥ //
Su, Utt., 7, 35.1 yo hrasvajāḍyo nakulāndhatā ca gambhīrasaṃjñā ca tathaiva dṛṣṭiḥ /
Su, Utt., 7, 40.1 sa hrasvajāḍyo divaseṣu kṛcchrāddhrasvāni rūpāṇi ca yena paśyet /
Su, Utt., 12, 52.1 cūrṇāñjanaṃ jāḍyamathāpi kaṇḍūmaklinnavartmānyupahanti śīghram /
Su, Utt., 55, 17.2 jṛmbhāṅgamardo 'ṅgaśiro'kṣijāḍyaṃ nidrābhighātādathavāpi tandrā //