Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Āśvālāyanaśrautasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Haribhaktivilāsa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
Atharvaveda (Paippalāda)
AVP, 5, 3, 5.2 krimīṇāṃ sarvā jātāni pauñjaṣṭa iva yavaṃ mṛṇa //
AVP, 5, 3, 7.2 krimīṇāṃ sarvā jātāni saṃ dahāgnir ivolapam //
AVP, 5, 3, 8.1 methiṣṭhā agnir aghalas tviṣīmān krimīṇāṃ jātāni pra dunotu sarvā /
AVP, 5, 20, 7.2 ākhor ghuṇasya jātāni tāni jambhaya tejasā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 3, 1.3 yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye /
Ṛgveda
ṚV, 1, 128, 4.2 kratvā vedhā iṣūyate viśvā jātāni paspaśe /
ṚV, 5, 82, 9.1 ya imā viśvā jātāny āśrāvayati ślokena /
ṚV, 6, 25, 5.2 indra nakiṣ ṭvā praty asty eṣāṃ viśvā jātāny abhy asi tāni //
ṚV, 6, 61, 12.1 triṣadhasthā saptadhātuḥ pañca jātā vardhayantī /
ṚV, 7, 82, 5.1 indrāvaruṇā yad imāni cakrathur viśvā jātāni bhuvanasya majmanā /
ṚV, 8, 1, 18.2 ayā vardhasva tanvā girā mamā jātā sukrato pṛṇa //
ṚV, 8, 39, 6.1 agnir jātā devānām agnir veda martānām apīcyam /
ṚV, 8, 41, 7.1 ya āsv atka āśaye viśvā jātāny eṣām /
ṚV, 8, 62, 2.2 pūrvīr ati pra vāvṛdhe viśvā jātāny ojasā bhadrā indrasya rātayaḥ //
ṚV, 8, 88, 4.1 yoddhāsi kratvā śavasota daṃsanā viśvā jātābhi majmanā /
ṚV, 8, 96, 6.1 tam u ṣṭavāma ya imā jajāna viśvā jātāny avarāṇy asmāt /
ṚV, 8, 97, 9.2 viśvā jātāni śavasābhibhūr asi na tvā devāsa āśata //
ṚV, 8, 100, 4.1 ayam asmi jaritaḥ paśya meha viśvā jātāny abhy asmi mahnā /
ṚV, 10, 153, 5.1 tvam indrābhibhūr asi viśvā jātāny ojasā /
Carakasaṃhitā
Ca, Nid., 8, 4.1 ta evaṃvidhānāṃ prāṇabhṛtāṃ kṣipramabhinirvartante tad yathā rajastamobhyām upahatacetasām udbhrāntaviṣamabahudoṣāṇāṃ samalavikṛtopahitānyaśucīnyabhyavahārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogamapi ca viṣamamācaratāmanyāśca śarīraceṣṭā viṣamāḥ samācaratāmatyupakṣayādvā doṣāḥ prakupitā rajastamobhyām upahatacetasām antarātmanaḥ śreṣṭhatamamāyatanaṃ hṛdayamupasṛtyopari tiṣṭhante tathendriyāyatanāni ca /
Mahābhārata
MBh, 3, 143, 4.3 paśyanto mṛgajātāni bahūni vividhāni ca //
MBh, 4, 5, 3.1 vidhyanto mṛgajātāni maheṣvāsā mahābalāḥ /
MBh, 12, 228, 21.1 eteṣvapi hi jāteṣu phalajātāni me śṛṇu /
MBh, 13, 133, 4.2 sasyajātāni sarvāṇi gāḥ kṣetrāṇyatha yoṣitaḥ //
Rāmāyaṇa
Rām, Ay, 35, 13.1 tathaivāyudhajātāni bhrātṛbhyāṃ kavacāni ca /
Harivaṃśa
HV, 6, 15.1 sasyajātāni sarvāṇi pṛthur vainyaḥ pratāpavān /
Kūrmapurāṇa
KūPur, 2, 27, 13.2 na grāmajātānyārto 'pi puṣpāṇi ca phalāni ca //
Liṅgapurāṇa
LiPur, 2, 10, 34.1 puṣpāṇyauṣadhijātāni prahlādayati ca prajāḥ /
LiPur, 2, 12, 23.1 puṣṇātyoṣadhijātāni dehināmātmaśuddhaye /
Viṣṇupurāṇa
ViPur, 1, 13, 87.3 sasyajātāni sarvāṇi prajānāṃ hitakāmyayā //
Haribhaktivilāsa
HBhVil, 5, 230.2 taccheṣeṇārcanadravyajātāni svatanūm api //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 5, 2.4 tat savitur vareṇyaṃ ya imā viśvā jātāni /