Occurrences

Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Ānandakanda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 5.1 atha yaddhutvā dīyate sa prahuto yathaitaj jātakarma caulaṃ ceti //
BaudhGS, 4, 6, 1.1 atha garbhādhānapuṃsavanasīmantonnayanaviṣṇubalijātakarmanāmakaraṇopaniṣkramaṇānnaprāśanacoḍopanayanādi kāryaṃ na kārayed iti samānaṃ karma /
Gautamadharmasūtra
GautDhS, 1, 8, 14.1 garbhādhānapuṃsavanasīmantonnayanajātakarmanāmakaraṇānnaprāśanacaulopanayanam //
Gopathabrāhmaṇa
GB, 1, 2, 23, 2.0 eṣa ha vai sāṃtapano 'gnir yad brāhmaṇo yasya garbhādhānapuṃsavanasīmantonnayanajātakarmanāmakaraṇaniṣkramaṇānnaprāśanagodānacūḍākaraṇopanayanāplavanāgnihotravratacaryādīni kṛtāni bhavanti sa sāṃtapanaḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 8, 1.0 kumāre jāte jātakarma //
Kāṭhakagṛhyasūtra
KāṭhGS, 36, 12.0 evam ata ūrdhvaṃ viproṣyaivaṃ māsi māsi sthālīpākasyeṣṭvā jātakarmaṇā vājyasyaivaṃ saṃvatsaram //
KāṭhGS, 44, 2.0 tad vyākhyātaṃ jātakarmaṇā //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 2.0 ṛtusaṃgamanagarbhādhānapuṃsavanasīmantaviṣṇubalijātakarmotthānanāmakaraṇānnaprāśanapravāsāgamanapiṇḍavardhanacauḍakopanayanapārāyaṇavratabandhavisargopākarmasamāvartanapāṇigrahaṇānīty aṣṭādaśa saṃskārāḥ śārīrāḥ yajñāśca dvāviṃśat brahmayajño devayajñaḥ pitṛyajño bhūtayajño manuṣyayajñaśceti pañcānām aharahar anuṣṭhānam //
VaikhGS, 3, 14, 1.0 atha jātakarma vyākhyāsyāmaḥ //
Vārāhagṛhyasūtra
VārGS, 3, 10.0 jātakarmavaddhastāṅguliṃ praveṣṭya tenāsya karṇāv ājapet //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 24, 1.0 atha jātakarma //
ŚāṅkhGS, 5, 7, 2.0 akṛtajātakarmāsīt //
Buddhacarita
BCar, 1, 82.2 kulasadṛśam acīkarad yathāvat priyatanayas tanayasya jātakarma //
Carakasaṃhitā
Ca, Śār., 8, 46.1 ato'nantaraṃ jātakarma kumārasya kāryam /
Mahābhārata
MBh, 1, 8, 9.4 jātakarma kriyāścāsyā vidhipūrvaṃ yathākramam /
MBh, 1, 57, 70.6 jātakarmādisaṃskāraṃ kārayāmāsa dharmataḥ /
MBh, 1, 68, 3.1 jātakarmādisaṃskāraṃ kaṇvaḥ puṇyakṛtāṃ varaḥ /
MBh, 1, 68, 61.2 jātakarmaṇi putrāṇāṃ tavāpi viditaṃ tathā //
MBh, 1, 92, 18.4 jātakarmādi vipreṇa vedoktaiḥ karmabhistadā /
MBh, 1, 169, 2.1 jātakarmādikāstasya kriyāḥ sa munipuṃgavaḥ /
MBh, 1, 213, 80.1 jātakarmāṇyānupūrvyāccūḍopanayanāni ca /
MBh, 3, 177, 29.1 prāṅ nābhivardhanāt puṃso jātakarma vidhīyate /
MBh, 3, 215, 9.2 jātakarmādikās tasya kriyāś cakre mahāmuniḥ //
MBh, 5, 139, 9.1 sa hi me jātakarmādi kārayāmāsa mādhava /
MBh, 5, 189, 17.1 jātakarmāṇi sarvāṇi kārayāmāsa pārthivaḥ /
MBh, 9, 43, 21.1 jātakarmādikāstasya kriyāścakre bṛhaspatiḥ /
MBh, 9, 47, 59.1 tasyāstu jātakarmādi kṛtvā sarvaṃ tapodhanaḥ /
MBh, 12, 11, 12.1 mantro 'yaṃ jātakarmādi brāhmaṇasya vidhīyate /
MBh, 12, 182, 2.2 jātakarmādibhir yastu saṃskāraiḥ saṃskṛtaḥ śuciḥ /
MBh, 12, 226, 2.1 jātakarmaprabhṛtyasya karmaṇāṃ dakṣiṇāvatām /
MBh, 12, 258, 15.1 jātakarmaṇi yat prāha pitā yaccopakarmaṇi /
MBh, 13, 24, 39.2 jātakarmādikān sarvāṃstriṣu varṇeṣu bhārata /
MBh, 13, 97, 24.1 jātakarmāṇi sarvāṇi vratopanayanāni ca /
Manusmṛti
ManuS, 2, 27.1 gārbhair homair jātakarmacauḍamauñjīnibandhanaiḥ /
ManuS, 2, 29.1 prāṅ nābhivardhanāt puṃso jātakarma vidhīyate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 11.1 prājāpatyena vidhinā jātakarmāṇi kārayet /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 107.1 jātakarma tataḥ kṛtvā sūryavaṃśaguruḥ svayam /
BKŚS, 6, 6.1 jātakarmaṇi nirvṛtte prāpte ca dvādaśe 'hani /
Harivaṃśa
HV, 10, 36.1 aurvas tu jātakarmādi tasya kṛtvā mahātmanaḥ /
Kūrmapurāṇa
KūPur, 2, 33, 51.1 punaśca jātakarmādisaṃskāraiḥ saṃskṛtā dvijāḥ /
KūPur, 2, 41, 26.1 jātakarmādikāḥ sarvāḥ kriyāstasya cakāra ha /
Liṅgapurāṇa
LiPur, 1, 43, 4.2 jātakarmādikāścaiva cakāra mama sarvavit //
LiPur, 1, 101, 3.1 jātakarmādikāḥ sarvāścakāra ca girīśvaraḥ /
LiPur, 2, 8, 20.1 jātakarmādikaṃ kṛtvā vidhivatsvayameva ca /
Matsyapurāṇa
MPur, 24, 5.1 bṛhaspatigṛhe sarve jātakarmotsave tadā /
MPur, 135, 3.2 vivāhāḥ kratavaścaiva jātakarmādikāḥ kriyāḥ //
Suśrutasaṃhitā
Su, Śār., 10, 13.1 atha kumāraṃ śītābhiradbhirāśvāsya jātakarmaṇi kṛte madhusarpiranantacūrṇamaṅgulyānāmikayā lehayet tato balātailenābhyajya kṣīravṛkṣakaṣāyeṇa sarvagandhodakena vā rūpyahemaprataptena vā vāriṇā snāpayedenaṃ kapitthapatrakaṣāyeṇa vā koṣṇena yathākālaṃ yathādoṣaṃ yathāvibhavaṃ ca //
Viṣṇupurāṇa
ViPur, 3, 10, 4.1 jātasya jātakarmādi kriyākāṇḍamaśeṣataḥ /
ViPur, 3, 13, 1.3 jātakarma tathā kuryācchrāddham abhyudaye ca yat //
ViPur, 4, 3, 36.1 tasyaurvo jātakarmādikriyā niṣpādya sagara iti nāma cakāra //
Viṣṇusmṛti
ViSmṛ, 27, 4.1 jāte ca dārake jātakarma //
Yājñavalkyasmṛti
YāSmṛ, 1, 11.2 ṣaṣṭhe 'ṣṭame vā sīmanto māsy ete jātakarma ca //
Bhāgavatapurāṇa
BhāgPur, 10, 5, 2.1 vācayitvā svastyayanaṃ jātakarmātmajasya vai /
Bhāratamañjarī
BhāMañj, 13, 935.2 saṃskṛto jātakarmādyairbrahmacārī bhavedgṛhī //
Garuḍapurāṇa
GarPur, 1, 48, 72.1 ācāryāḥ kecidicchanti jātakarmādyanantaram /
GarPur, 1, 59, 49.1 kuryācchatabhiṣāyāṃ ca jātakarmādi mānavaḥ /
GarPur, 1, 93, 11.2 ṣaṣṭhe 'ṣṭame vā sīmantaḥ prasave jātakarma ca //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.2 garbhādhānapuṃsavanānavalobhanasīmantonnayanajātakarmanāmakaraṇānnaprāśanacaulopanayanam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 29.3 ṣaṣṭhe'ṣṭame vā sīmanto māsyete jātakarma ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 75.1 tatra jātakarmaṇaḥ kālo yājñavalkyena darśitaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 78.2 jātakarma tataḥ kuryāt putre jāte yathoditam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 84.0 jātakarma ca nābhivardhanāt prāgeva kāryam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 85.2 prāṅ nābhivardhanāt puṃso jātakarma vidhīyate /
Ānandakanda
ĀK, 1, 3, 61.1 jātakarma ca dīkṣāṅgaṃ nāmadheyaṃ ca kalpayet /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 4.1 cakratus tasya putrasya jātakarmādikāḥ kriyāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 53.1 pañcamaṃ jātakarma syānnāma vai ṣaṣṭhamucyate /
SkPur (Rkh), Revākhaṇḍa, 111, 22.1 jātakarmādisaṃskārānvedoktānpadmasambhavaḥ /