Occurrences

Daśakumāracarita
Vaiśeṣikasūtravṛtti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Kathāsaritsāgara
Narmamālā
Spandakārikānirṇaya
Tantrāloka
Śukasaptati

Daśakumāracarita
DKCar, 1, 2, 13.2 tadanu tadanucarāḥ kalyena sākalye rājakumāramanavalokayanto viṣaṇṇahṛdayāsteṣu teṣu vaneṣu samyag anviṣyānavekṣamāṇā etadanveṣaṇamanīṣayā deśāntaraṃ cariṣṇavo 'tisahiṣṇavo niścitapunaḥsaṃketasthānāḥ parasparaṃ viyujya yayuḥ //
DKCar, 1, 4, 22.1 dvāḥsthakathitāsmadāgamanena sādaraṃ vihitābhyudgatinā tena dvāropāntanivāritāśeṣaparivāreṇa madanvitā bālacandrikā saṅketāgāram anīyata /
DKCar, 1, 5, 25.4 sarveṣu tadaindrajālikameva karma iti sādbhutaṃ paśyatsu rāgapallavitahṛdayena rājavāhanena pūrvasaṃketasamāgatām anekabhūṣaṇabhūṣitāṅgīm avantisundarīṃ vaivāhikamantratantranaipuṇyenāgniṃ sākṣīkṛtya saṃyojayāmāsa /
DKCar, 2, 3, 103.1 pratibudhya ca prītiyuktastadaharapi priyāsaṃketavyatikarādismaraṇenāham anaiṣam //
DKCar, 2, 3, 117.1 śrutvaiva saṃketagṛhānnirgatya raktāśokaskandhapārśvavyavahitāṅgayaṣṭiḥ sthito 'smi //
DKCar, 2, 5, 117.1 asya rājñaḥ siṃhavarmaṇaḥ sāhāyyadānaṃ suhṛtsaṃketabhūmigamanam ityubhayam apekṣya sarvabalasaṃdohena campāmimāmupagato daivāddevadarśanasukhamanubhavāmi iti //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 2, 24.1, 1.0 tasmāt saṅketanimittaḥ śabdādarthe pratyayo na sambandhāt //
VaiSūVṛ zu VaiśSū, 9, 19, 1.0 yathā kāryādismṛtisavyapekṣam anumānaṃ trikālaviṣayam atīndriyārthaṃ ca tathaiva śābdaṃ saṅketasmṛtyapekṣaṃ trikālaviṣayam atīndriyārthaṃ ca //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 27.1, 1.2 kim asya saṃketakṛtaṃ vācyavācakatvam atha pradīpaprakāśavad avasthitam iti /
Bhāgavatapurāṇa
BhāgPur, 11, 8, 25.1 āgateṣv apayāteṣu sā saṃketopajīvinī /
Kathāsaritsāgara
KSS, 2, 4, 22.1 saṃketamilitaiścānyairyodhāstaiḥ sainikaiḥ saha /
Narmamālā
KṣNarm, 2, 70.1 vahannauṣadhasaṅketanāmasaṃyogacīrikām /
KṣNarm, 2, 124.2 diviraḥ kūṭasaṃketapaṭīpātrāṇi cintayan //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 3.1 yato'sya yaḥ pratyayodbhavo vikalpakāvikalpakajñānaprasaraḥ sa śabdānuvedhena ahamidaṃ jānāmi ityādinā sūkṣmāntaḥśabdānurañjanena sthūlābhilāpasaṃsargeṇa ca vinā na bhavati iti tiraścām apyasāṃketikaḥ nirdeśaprakhyaḥ svātmani ca śironirdeśaprakhyo 'ntarabhyupagamarūpaḥ śabdanavimarśo 'styeva anyathā bālasya prathamasaṃketagrahaṇaṃ na ghaṭeta antarūhāpohātmakavimarśaśūnyatvāt /
Tantrāloka
TĀ, 4, 103.1 saṃketānādare śabdaniṣṭhamāmarśanaṃ paṭhiḥ /
TĀ, 11, 66.1 bālāstiryakpramātāro ye 'py asaṃketabhāginaḥ /
TĀ, 11, 68.1 saṃketā yānti cette 'pi yāntyasaṃketavṛttitām /
TĀ, 11, 69.2 bālo vyutpādyate yena tatra saṃketamārgaṇāt //
TĀ, 11, 70.2 vikalpaḥ śabdamūlaśca śabdaḥ saṃketajīvitaḥ //
TĀ, 11, 73.1 saṃketanirapekṣāste prameti parigṛhyatām /
TĀ, 11, 79.2 yāvaddhāmani saṃketanikārakalanojjhite //
TĀ, 26, 22.2 saṃketabalato nāsya pustakātprathate mahaḥ //
Śukasaptati
Śusa, 23, 41.18 dhūrtamāyāpi taṃ saṃketasthaṃ dvārasthaiva saśaṅkā hastasaṃjñayā ājuhāva /