Occurrences

Mahābhārata
Saundarānanda
Amarakośa
Daśakumāracarita
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Mātṛkābhedatantra
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ

Mahābhārata
MBh, 4, 21, 40.1 manyamānaḥ sa saṃketam āgāraṃ prāviśacca tam /
Saundarānanda
SaundĀ, 1, 53.2 niketamiva vidyānāṃ saṃketamiva saṃpadām //
Amarakośa
AKośa, 2, 274.1 kāntārthinī tu yā yāti saṃketaṃ sābhisārikā /
Daśakumāracarita
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
Bhāratamañjarī
BhāMañj, 13, 705.1 piṅgalā dattasaṃketaṃ kāntaṃ vārāṅganā purā /
Gītagovinda
GītGov, 5, 15.1 nāmasametam kṛtasaṅketam vādayate mṛduveṇum /
Kathāsaritsāgara
KSS, 1, 4, 46.1 tasyāmevātra saṃketaṃ rātrau tasyāpi paścime /
KSS, 2, 5, 72.1 sakhīmukhena kṛtvā ca saṃketaṃ saha tena sā /
Mātṛkābhedatantra
MBhT, 11, 45.1 etat saṃketam ajñātvā yaḥ kuryāt sūtradhāraṇam /
Āryāsaptaśatī
Āsapt, 2, 377.2 na śṛṇotīva prātaḥ sā nirgamanasya saṅketam //
Āsapt, 2, 415.2 avyaktaṃ kūjantī saṅketaṃ tamasi sā bhramati //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 33.3 svabhartur varuṇasyaiṣā saṃketaṃ na yayau yataḥ //