Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 35.2 nirāhārāḥ sthitā rātrau paśyāmo jātavedasam //
SkPur (Rkh), Revākhaṇḍa, 60, 62.2 pradakṣiṇaṃ tu taṃ bhaktyā jvalantaṃ jātavedasam //
SkPur (Rkh), Revākhaṇḍa, 85, 58.2 triḥpradakṣiṇataḥ kṛtvā jvalantaṃ jātavedasam //
SkPur (Rkh), Revākhaṇḍa, 86, 6.2 tāvattuṣṭo mahādevo varado jātavedasaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 132.1 śrīphalairbilvapatraiśca juhuvurjātavedasam /
SkPur (Rkh), Revākhaṇḍa, 97, 137.1 evamādisahasrāṇi juhvate jātavedasam /
SkPur (Rkh), Revākhaṇḍa, 103, 200.2 prāṇatyāgaṃ ca yo bhaktyā jātavedasi kārayet //
SkPur (Rkh), Revākhaṇḍa, 103, 201.2 pañcasāhasrikaṃ mānaṃ varṣāṇāṃ jātavedasi //
SkPur (Rkh), Revākhaṇḍa, 111, 9.2 saṃmantrya daivataiḥ sārddhaṃ praiṣayajjātavedasam //
SkPur (Rkh), Revākhaṇḍa, 111, 12.2 kṛtā ratiśca viphalā saṃpreṣya jātavedasam //
SkPur (Rkh), Revākhaṇḍa, 155, 115.2 ārogyaṃ bhāskarādiccheddhanaṃ vai jātavedasaḥ //