Occurrences

Ṛgvedakhilāni

Ṛgvedakhilāni
ṚVKh, 1, 5, 2.2 agniḥ prajānām abhavaj jātavedo vicarṣaṇe //
ṚVKh, 2, 3, 1.1 jāgarṣi tvaṃ bhuvane jātavedo jāgarṣi yatra yajate haviṣmān /
ṚVKh, 2, 6, 1.2 candrāṃ hiraṇmayīṃ lakṣmīṃ jātavedo mamā vaha //
ṚVKh, 2, 6, 2.1 tām ma ā vaha jātavedo lakṣmīm anapagāminīm /
ṚVKh, 2, 6, 13.2 sūryāṃ hiraṇmayīṃ lakṣmīṃ jātavedo mamā vaha //
ṚVKh, 2, 6, 14.2 candrāṃ hiraṇmayīṃ lakṣmīṃ jātavedo mamā vaha //
ṚVKh, 2, 6, 15.1 tām ma ā vaha jātavedo lakṣmīm anapagāminīm /
ṚVKh, 2, 6, 18.1 jātavedaḥ punīhi mā rāyaspoṣaṃ ca dhāraya /
ṚVKh, 2, 7, 1.2 asmān didāsa yujyāya jīvase jātavedaḥ punantu māṃ devajanāḥ //
ṚVKh, 2, 7, 2.2 jātavedo yad astutam //
ṚVKh, 2, 7, 3.1 viśve devāḥ punīta mā jātavedaḥ punīhi mā /
ṚVKh, 2, 8, 1.2 asmān pṛṇīṣva yujyāya jīvase jātavedaḥ punīhi mā //
ṚVKh, 2, 8, 4.1 rāyaspoṣaṃ vi dhāraya jātavedaḥ punīhi mā /
ṚVKh, 3, 10, 5.2 yamo rājā pramṛṇābhiḥ punātu māṃ jātavedā morjayantyā punātu //
ṚVKh, 3, 10, 16.2 yamo rājā pramṛṇābhiḥ punātu māṃ jātavedā morjayantyā punātu //
ṚVKh, 3, 15, 29.1 ye ...stava jātavedaḥ praviṣṭā agnir durhṛdayasya karma /
ṚVKh, 4, 2, 5.2 sahasrasaṃmitāṃ durgāṃ jātavedase sunavāma somam //
ṚVKh, 4, 5, 23.2 jihmāḥ ślakṣṇāś ca durhṛdaḥ samiddhaṃ jātavedasam //
ṚVKh, 4, 9, 3.1 yadi te mātrā ... havyavāḍ agnir no dūto rodasī utottareṇa duhitā juhota madhumattamam agnaye jātavedase /
ṚVKh, 4, 9, 5.3 dadhad ratnāni sumṛḍīko agne gopāya no jīvase jātavedaḥ //
ṚVKh, 4, 14, 1.3 pra nūnaṃ jātavedasam //