Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Kauṣītakibrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Suśrutasaṃhitā
Ānandakanda
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 16, 24.0 ā jātaṃ jātavedasīti //
AB, 7, 13, 5.0 yāvantaḥ pṛthivyām bhogā yāvanto jātavedasi yāvanto apsu prāṇinām bhūyān putre pitus tataḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 12, 8.1 ā dadhāmi te padaṃ samiddhe jātavedasi /
AVŚ, 10, 3, 19.1 yathā yaśaḥ pṛthivyāṃ yathāsmin jātavedasi /
AVŚ, 10, 6, 35.2 tasmin videma sumatiṃ svasti prajām cakṣuḥ paśūnt samiddhe jātavedasi brahmaṇā //
AVŚ, 11, 1, 29.1 agnau tuṣān ā vapa jātavedasi paraḥ kambūkāṁ apa mṛḍḍhi dūram /
Kauṣītakibrāhmaṇa
KauṣB, 8, 1, 19.0 ā jātaṃ jātavedasīty āvatīm āhūyamānāya //
Ṛgveda
ṚV, 6, 16, 42.1 ā jātaṃ jātavedasi priyaṃ śiśītātithim /
Mahābhārata
MBh, 1, 51, 16.2 patiṣyamāṇe nāgendre takṣake jātavedasi /
MBh, 1, 52, 3.2 ucyamānāni mukhyānāṃ hutānāṃ jātavedasi //
Rāmāyaṇa
Rām, Ay, 50, 16.2 atha cikṣepa saumitriḥ samiddhe jātavedasi //
Suśrutasaṃhitā
Su, Utt., 18, 86.2 mūṣākṣiptaṃ tadādhmātamāvṛtaṃ jātavedasi //
Ānandakanda
ĀK, 1, 7, 54.2 lepayetsvarṇapaṭṭāni tāpayejjātavedasi //
Janmamaraṇavicāra
JanMVic, 1, 57.3 jātavedasi saṃjāte madhyadhāmavikāsini /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 200.2 prāṇatyāgaṃ ca yo bhaktyā jātavedasi kārayet //
SkPur (Rkh), Revākhaṇḍa, 103, 201.2 pañcasāhasrikaṃ mānaṃ varṣāṇāṃ jātavedasi //
Yogaratnākara
YRā, Dh., 22.1 pattrīkṛtaṃ tu rajataṃ saṃtaptaṃ jātavedasi /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 17, 4.1 yāvantaḥ pṛthivyāṃ bhogā yāvanto jātavedasi /