Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, 2, 26.1 viprādijātisambhūtān viprādiṣv eva yojayet /
RājNigh, Pipp., 224.1 sthāvare viṣajātīnāṃ śreṣṭhau nāgograśṛṅgakau /
RājNigh, Āmr, 98.2 tatra vidyāc caturjātīḥ patrapuṣpādibhedataḥ //
RājNigh, Āmr, 226.1 saptānām api jātīnāṃ pradhānaṃ vijayā smṛtā /
RājNigh, 13, 12.2 snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam //
RājNigh, 13, 199.2 nānāvarṇaguṇāḍhyā vijñeyāḥ sphaṭikajātayaḥ prājñaiḥ //
RājNigh, Pānīyādivarga, 115.2 ārghyamauddālakaṃ dālam ityaṣṭau madhujātayaḥ //
RājNigh, Manuṣyādivargaḥ, 17.2 eṣāmeva prātilomyānulomyājjāyante'nyā jātayaḥ saṃkareṇa //
RājNigh, Siṃhādivarga, 89.1 madguras timirityādyā jñeyās tadbhedajātayaḥ /
RājNigh, Siṃhādivarga, 177.2 rātrijāgarado dhūmro nīlābhras tv anyajātayaḥ //
RājNigh, Rogādivarga, 57.2 tāsvevānyaḥ prasarati madād yas tu jātyā ca gatyā hīnaḥ śūnyo jagati kupitāḥ pātayanty enam etāḥ //