Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 5, 49.2 uṣṭrān aśvatarāṃścaiva nyaṅkūn anyāś ca jātayaḥ //
ViPur, 1, 6, 23.1 ity etā oṣadhīnāṃ tu grāmyānāṃ jātayo mune /
ViPur, 1, 6, 35.2 gāndharvaṃ śūdrajātīnāṃ paricaryānuvartinām //
ViPur, 1, 21, 24.2 irāvṛkṣalatāvallīs tṛṇajātīś ca sarvaśaḥ //
ViPur, 2, 5, 4.1 teṣu dānavadaiteyajātayaḥ śatasaṃghaśaḥ /
ViPur, 2, 5, 4.2 nivasanti mahānāgajātayaśca mahāmune //
ViPur, 2, 14, 30.1 parajñānamayaḥ sadbhirnāmajātyādibhirvibhuḥ /
ViPur, 2, 16, 24.3 sa cāpi jātismaraṇāptabodhastatraiva janmanyapavargamāpa //
ViPur, 3, 18, 67.2 śvajātilalitaṃ kurvanbahu cāṭu cakāra vai //
ViPur, 3, 18, 71.2 tayaivaṃ smārite tatra pūrvajātikṛte tadā /
ViPur, 3, 18, 84.2 dattaiḥ pratikṣaṇaṃ bhojyairbālā tajjātibhojanaiḥ //
ViPur, 4, 24, 63.1 utsādyākhilakṣatrajātiṃ nava nāgāḥ padmavatyāṃ nāma puryām anugaṅgāprayāgaṃ gayād guptāṃś ca māgadhā bhokṣyanti //
ViPur, 5, 7, 69.1 sarpajātiriyaṃ krūrā yasyāṃ jāto 'smi keśava /
ViPur, 5, 7, 70.2 jātirūpasvabhāvāśca sṛjyante sṛjatā tvayā //
ViPur, 5, 7, 71.1 yathāhaṃ bhavatā sṛṣṭo jātyā rūpeṇa ceśvara /
ViPur, 5, 9, 7.2 tajjātiguṇayuktābhiḥ krīḍābhiśceraturvanam //
ViPur, 5, 18, 53.1 na yatra nātha vidyante nāmajātyādikalpanāḥ /
ViPur, 5, 30, 12.2 vṛkṣagulmalatāvallīsamastatṛṇajātayaḥ //
ViPur, 5, 31, 11.1 yamabhyetya janaḥ sarvo jātiṃ smarati paurvikīm /
ViPur, 6, 3, 34.1 śaṅkhakundanibhāś cānye jātyañjananibhās tathā /
ViPur, 6, 4, 37.1 na santi yatra sarveśe nāmajātyādikalpanāḥ /