Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Kātyāyanaśrautasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Yogasūtra
Abhidharmakośa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Amaraughaśāsana
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Smaradīpikā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Yogaratnākara

Aitareyabrāhmaṇa
AB, 2, 39, 5.0 tūṣṇīṃśaṃsaṃ śastvā purorucaṃ śaṃsati retas tad vikṛtam prajanayati vikṛtir vā agre 'tha jātiḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 16.1 avratānām amantrāṇāṃ jātimātropajīvinām /
Bhāradvājagṛhyasūtra
BhārGS, 3, 14, 15.5 jananamārake mṛtyujātiprāye ca kālyatāṃ svāheti //
Gautamadharmasūtra
GautDhS, 1, 6, 20.1 vittabandhukarmajātividyāvayāṃsi mānyāni parabalīyāṃsi //
GautDhS, 2, 1, 50.1 śūdraś caturtho varṇa ekajātiḥ //
GautDhS, 2, 2, 20.1 deśajātikuladharmāś cāmnāyair aviruddhāḥ pramāṇam //
GautDhS, 2, 2, 29.1 varṇāśramāḥ svasvadharmaniṣṭhāḥ pretya karmaphalamanubhūya tataḥ śeṣena viśiṣṭadeśajātikularūpāyuḥśrutacitravittasukhamedhaso janma pratipadyante //
Kātyāyanaśrautasūtra
KātyŚS, 1, 4, 10.0 somena jātyabhāvāt //
KātyŚS, 15, 4, 17.0 yasyāś ca jāte rājā bhavati deśasyānavasthitatvāt //
Vasiṣṭhadharmasūtra
VasDhS, 1, 17.1 deśadharmajātidharmakuladharmāñ śrutyabhāvād abravīn manuḥ //
VasDhS, 3, 5.1 avratānām amantrāṇāṃ jātimātropajīvinām /
VasDhS, 19, 7.1 deśadharmajātikuladharmān sarvān evaitān anupraviśya rājā caturo varṇān svadharme sthāpayet //
Āpastambadharmasūtra
ĀpDhS, 2, 2, 3.1 tataḥ parivṛttau karmaphalaśeṣeṇa jātiṃ rūpaṃ varṇaṃ balaṃ medhāṃ prajñāṃ dravyāṇi dharmānuṣṭhānam iti pratipadyate /
ĀpDhS, 2, 6, 1.0 jātyācārasaṃśaye dharmārtham āgatam agnim upasamādhāya jātim ācāraṃ ca pṛcchet //
ĀpDhS, 2, 6, 1.0 jātyācārasaṃśaye dharmārtham āgatam agnim upasamādhāya jātim ācāraṃ ca pṛcchet //
ĀpDhS, 2, 11, 10.0 dharmacaryayā jaghanyo varṇaḥ pūrvaṃ pūrvaṃ varṇam āpadyate jātiparivṛttau //
ĀpDhS, 2, 11, 11.0 adharmacaryayā pūrvo varṇo jaghanyaṃ jaghanyaṃ varṇam āpadyate jātiparivṛttau //
Arthaśāstra
ArthaŚ, 1, 12, 21.2 śilpavatyaḥ striyo mūkāścitrāśca mlecchajātayaḥ //
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 10, 5.1 jātiṃ kulaṃ sthānavayaḥśrutāni karmarddhiśīlānyatha deśakālau /
ArthaŚ, 2, 10, 42.1 jāter viśeṣeṣu pareṣu caiva grāmeṣu deśeṣu ca teṣu teṣu /
ArthaŚ, 2, 11, 35.1 vimalakaḥ sasyako 'ñjanamūlakaḥ pittakaḥ sulabhako lohitākṣo mṛgāśmako jyotīrasako māleyako 'hicchatrakaḥ kūrpaḥ pratikūrpaḥ sugandhikūrpaḥ kṣīravakaḥ śukticūrṇakaḥ śilā pravālakaḥ pulakaḥ śuklapulaka ityantarajātayaḥ //
ArthaŚ, 2, 11, 116.2 jātiṃ rūpaṃ ca jānīyān nidhānaṃ navakarma ca //
ArthaŚ, 2, 13, 19.1 jātihiṅgulukena puṣpakāsīsena vā gomūtrabhāvitena digdhenāgrahastena saṃspṛṣṭaṃ suvarṇaṃ śvetībhavati //
ArthaŚ, 2, 14, 43.1 tasmād vajramaṇimuktāpravālarūpāṇāṃ jātirūpavarṇapramāṇapudgalalakṣaṇānyupalabheta //
ArthaŚ, 2, 18, 4.1 jātirūpalakṣaṇapramāṇāgamamūlyanikṣepaiścopalabheta //
ArthaŚ, 2, 25, 18.1 dvādaśāḍhakaṃ piṣṭasya pañca prasthāḥ kiṇvasya kramukatvakphalayukto vā jātisambhāraḥ prasannāyogaḥ //
ArthaŚ, 4, 1, 61.1 kāmaṃ deśajātigotracaraṇamaithunāvahāsena narmayeyuḥ //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 8, 1.1 muṣitasaṃnidhau bāhyānām abhyantarāṇāṃ ca sākṣiṇām abhiśastasya deśajātigotranāmakarmasārasahāyanivāsān anuyuñjīta //
ArthaŚ, 4, 12, 37.1 jātiviśiṣṭām akāmām apatyavatīṃ niṣkrayeṇa dadyāt //
Avadānaśataka
AvŚat, 1, 6.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 2, 7.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati /
AvŚat, 3, 3.42 tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti /
AvŚat, 3, 3.42 tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti /
AvŚat, 3, 10.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati /
AvŚat, 4, 8.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati /
AvŚat, 6, 3.1 tasya jātau jātimahaṃ kṛtvā vaḍika iti nāmadheyaṃ kṛtavān pitā /
AvŚat, 6, 3.1 tasya jātau jātimahaṃ kṛtvā vaḍika iti nāmadheyaṃ kṛtavān pitā /
AvŚat, 6, 8.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 7, 9.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 8, 6.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 9, 8.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 10, 7.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 11, 3.2 bhagavān āha tathāgatenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni yena tathāgatasyaivaṃvidhā pūjā /
AvŚat, 12, 4.4 bhagavān āha tathāgatenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni yena tathāgatasyaivaṃvidhā pūjā /
AvŚat, 13, 6.4 bhagavān āha tathāgatenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 14, 4.2 bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 15, 4.2 bhagavān āha tathāgatenaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 16, 5.2 bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 17, 7.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 17, 14.2 bhagavān āha tathāgatenaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 18, 4.2 bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 19, 5.2 bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 20, 3.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 20, 11.1 bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 22, 3.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 23, 5.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
Aṣṭasāhasrikā
ASāh, 7, 2.4 tadyathāpi nāma kauśika jātyandhānāṃ śataṃ vā sahasraṃ vā śatasahasraṃ vā apariṇāyakamabhavyaṃ mārgāvatārāya abhavyaṃ grāmaṃ vā nagaraṃ vā nigamaṃ vā gantum evameva kauśika dānaṃ śīlaṃ kṣāntivīryaṃ dhyānaṃ ca prajñāpāramitānāmadheyaṃ labhate /
ASāh, 7, 2.5 jātyandhabhūtaṃ bhavati vinā prajñāpāramitayā apariṇāyakatvāt /
ASāh, 10, 22.7 teṣāṃ jātivyativṛttānāmapi eta eva sarvajñatāpratisaṃyuktāḥ prajñāpāramitāpratisaṃyuktāḥ samudācārā bhaviṣyanti /
ASāh, 10, 23.11 tatkasya hetoḥ evametacchāriputra bhavati ya enāṃ prajñāpāramitāṃ bodhisattvo mahāsattvo'nikṣiptadhuro mārgayati ca paryeṣate ca sa jātivyativṛtto'pi janmāntaravyativṛtto'pi enāṃ prajñāpāramitāṃ lapsyate /
ASāh, 10, 24.2 tatkasya hetoḥ evaṃ hyetacchāriputra bhavati ye bodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyanti saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti prabhāvayiṣyanti saṃbodhaye pratiṣṭhāpayiṣyanti avinivartanīyān kariṣyanti svayaṃ ca tatra śikṣiṣyante teṣāṃ śāriputra jātivyativṛttānāmapi ime gambhīrā gambhīrā anupalambhapratisaṃyuktāḥ śūnyatāpratisaṃyuktāḥ ṣaṭpāramitāpratisaṃyuktāśca sūtrāntāḥ svayamevopagamiṣyanti svayamevopapatsyante svayamevopanaṃsyante ceti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 52.0 viśeṣaṇānāṃ ca ajāteḥ //
Aṣṭādhyāyī, 1, 2, 58.0 jātyākhyāyām ekasmin bahuvacanam anyatarasyām //
Aṣṭādhyāyī, 2, 1, 63.0 katarakatamau jātiparipraśne //
Aṣṭādhyāyī, 2, 1, 65.0 poṭāyuvatistokakatipayagṛṣṭidhenuvaśāvehadbaṣkayaṇīpravaktṛśrotriyādhyāpakadhūrtair jātiḥ //
Aṣṭādhyāyī, 2, 1, 68.0 kṛtyatulyākhyā ajātyā //
Aṣṭādhyāyī, 2, 4, 6.0 jātir aprāṇinām //
Aṣṭādhyāyī, 3, 2, 78.0 supy ajātau ṇinis tācchīlye //
Aṣṭādhyāyī, 3, 2, 98.0 pañcamyām ajātau //
Aṣṭādhyāyī, 4, 1, 63.0 jāter astrīviṣayād ayopadhāt //
Aṣṭādhyāyī, 4, 1, 65.0 ito manuṣyajāteḥ //
Aṣṭādhyāyī, 4, 1, 161.0 manor jātāv añyatau ṣuk ca //
Aṣṭādhyāyī, 5, 1, 129.0 prāṇabhṛjjātivayovacanodgātrādibhyo 'ñ //
Aṣṭādhyāyī, 5, 2, 133.0 hastāj jātau //
Aṣṭādhyāyī, 5, 3, 81.0 jātināmnaḥ kan //
Aṣṭādhyāyī, 5, 3, 93.0 vā bahūnāṃ jātiparipraśno ḍatamac //
Aṣṭādhyāyī, 5, 4, 9.0 jātyantāccha bandhuni //
Aṣṭādhyāyī, 5, 4, 37.0 oṣadher ajātau //
Aṣṭādhyāyī, 5, 4, 94.0 ano'śmāyaḥsarasāṃ jātisaṃjñāyām //
Aṣṭādhyāyī, 6, 1, 143.0 kustumburūṇi jātiḥ //
Aṣṭādhyāyī, 6, 2, 10.0 adhvaryukaṣāyayor jātau //
Aṣṭādhyāyī, 6, 2, 170.0 jātikālasukhādibhyo 'nācchādanāt kto 'kṛtamitapratipannāḥ //
Aṣṭādhyāyī, 6, 3, 103.0 tṛṇe ca jātau //
Aṣṭādhyāyī, 6, 4, 171.0 brāhmo 'jātau //
Buddhacarita
BCar, 1, 68.2 kālo hi me yātumayaṃ ca jāto jātikṣayasyāsulabhasya boddhā //
Carakasaṃhitā
Ca, Sū., 11, 30.0 pratyakṣamapi copalabhyate mātāpitror visadṛśānyapatyāni tulyasaṃbhavānāṃ varṇasvarākṛtisattvabuddhibhāgyaviśeṣāḥ pravarāvarakulajanma dāsyaiśvaryaṃ sukhāsukhamāyuḥ āyuṣo vaiṣamyam iha kṛtasyāvāptiḥ aśikṣitānāṃ ca ruditastanapānahāsatrāsādīnāṃ pravṛttiḥ lakṣaṇotpattiḥ karmasādṛśye phalaviśeṣaḥ medhā kvacit kvacit karmaṇyamedhā jātismaraṇamihāgamanam itaścyutānāmiti samadarśane priyāpriyatvam //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 4.10 viṃśatiḥ kṛmijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ śoṇitajāḥ antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ kakerukā makerukā lelihāḥ saśūlakāḥ sausurādāśceti pañca purīṣajāḥ viṃśatiḥ pramehā ityudakamehaś cekṣubālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro vātanimittāḥ iti viṃśatiḥ pramehāḥ viṃśatiryonivyāpada iti vātikī paittikī ślaiṣmikī sānnipātikī ceti catasro doṣajāḥ doṣadūṣyasaṃsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante tadyathā raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti viṃśatiryonivyāpado bhavanti /
Ca, Sū., 27, 31.2 sasnehā balibhir bhojyā vividhāḥ śimbijātayaḥ //
Ca, Sū., 27, 123.3 sarpacchattrakavarjyās tu bahvyo 'nyāś chattrajātayaḥ //
Ca, Nid., 1, 11.0 saṃprāptir jātir āgatir ityanarthāntaraṃ vyādheḥ //
Ca, Śār., 3, 13.2 yenāsya khalu mano bhūyiṣṭhaṃ tena dvitīyāyām ā jātau saṃprayogo bhavati yadā tu tenaiva śuddhena saṃyujyate tadā jāteratikrāntāyā api smarati /
Ca, Śār., 3, 13.2 yenāsya khalu mano bhūyiṣṭhaṃ tena dvitīyāyām ā jātau saṃprayogo bhavati yadā tu tenaiva śuddhena saṃyujyate tadā jāteratikrāntāyā api smarati /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Indr., 1, 5.1 tatra prakṛtir jātiprasaktā ca kulaprasaktā ca deśānupātinī ca kālānupātinī ca vayo'nupātinī ca pratyātmaniyatā ceti /
Ca, Indr., 1, 5.2 jātikuladeśakālavayaḥpratyātmaniyatā hi teṣāṃ teṣāṃ puruṣāṇāṃ te te bhāvaviśeṣā bhavanti //
Ca, Indr., 12, 67.2 amuṇḍam ajaṭaṃ dūtaṃ jātiveśakriyāsamam //
Ca, Cik., 23, 134.2 kṛṣṇasarpeṇa tulyaḥ syānnānā syurmiśrajātayaḥ //
Ca, Cik., 1, 3, 55.2 jāterviśeṣaṃ savidhiṃ tasya vakṣyāmyataḥ param //
Ca, Cik., 1, 4, 52.1 vidyāsamāptau bhiṣajo dvitīyā jātirucyate /
Garbhopaniṣat
GarbhOp, 1, 4.6 atha navame māsi sarvalakṣaṇajñānasampūrṇo bhavati pūrvajātiṃ smarati śubhāśubhaṃ ca karma vindati //
Lalitavistara
LalVis, 1, 37.1 evaṃpramukhairdvādaśabhir bhikṣusahasraiḥ sārdhaṃ dvātriṃśatā ca bodhisattvasahasraiḥ sarvairekajātipratibaddhaiḥ sarvabodhisattvapāramitānirjātaiḥ sarvabodhisattvābhijñatāvikrīḍitaiḥ sarvabodhisattvadhāraṇīpratibhānapratilabdhaiḥ sarvabodhisattvadhāraṇīpratilabdhaiḥ sarvabodhisattvapraṇidhānasuparipūrṇaiḥ sarvabodhisattvapratisamyaggatiṃgataiḥ sarvabodhisattvasamādhivaśitāprāptaiḥ sarvabodhisattvavaśitāpratilabdhaiḥ sarvabodhisattvakṣāntyavakīrṇaiḥ sarvabodhisattvabhūmiparipūrṇaiḥ //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 28.5 jātisampannaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.63 anavadyaṃ ca tatkulaṃ bhavati sarvajātivādadoṣaiḥ sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṃ prajāyām /
LalVis, 3, 29.3 abhilakṣitāyā acchidropacārāyā jātisampannāyāḥ kulasampannāyā rūpasampannāyā nāmasampannāyā ārohapariṇāhasampannāyā aprasūtāyāḥ śīlasampannāyāḥ tyāgasampannāyāḥ smitamukhāyāḥ pradakṣiṇagrāhiṇyā vyaktāyā vinītāyā viśāradāyā bahuśrutāyāḥ paṇḍitāyā aśaṭhāyā amāyāvinyā akrodhanāyā apagaterṣyāyā amatsarāyā acañcalāyā acapalāyā amukharāyāḥ kṣāntisaurabhyasampannāyā hryapatrāpyasampannāyā mandarāgadveṣamohāyā apagatamātṛgrāmadoṣāyāḥ pativratāyāḥ sarvākāraguṇasampannāyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati /
LalVis, 5, 75.1 atha khalu bhikṣavo bodhisattvasya cyavanakālasamaye pūrvasyā diśo bahūni bodhisattvaśatasahasrāṇi sarva ekajātipratibaddhāstuṣitavarabhavanavāsino yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe /
LalVis, 5, 75.2 evaṃ daśabhyo digbhya ekaikasyā diśo bahūni bodhisattvaśatasahasrāṇi sarva ekajātipratibaddhāstuṣitavarabhavanavāsino yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe /
LalVis, 7, 32.9 iyaṃ me paścimā jātiḥ /
LalVis, 7, 32.10 kariṣyāmi jātijarāmaraṇaduḥkhasyāntam /
LalVis, 7, 41.11 te cānanda sattvā mamaikajātipratibaddhāni mitrāṇi bhaviṣyanti /
LalVis, 7, 41.15 teṣāṃ keṣāṃcidānanda ahaṃ darśanena vā śravaṇena vā priyo manāpo bhaveyaṃ niṣṭhāṃ tvaṃ tatra gacchethāḥ na tāni mamaikajātipratibaddhāni mitrāṇi /
LalVis, 7, 96.8 asmāttaṃ dharmaṃ śrutvā jātidharmāṇaḥ sattvā jātyā parimokṣante /
LalVis, 7, 96.8 asmāttaṃ dharmaṃ śrutvā jātidharmāṇaḥ sattvā jātyā parimokṣante /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 11, 19.2 ayaṃ taṃ prāpsyate dharmaṃ jātimṛtyupramocakam //
Mahābhārata
MBh, 1, 1, 63.32 vākyajātiviśeṣāṃśca lokayātrākramaśca yaḥ /
MBh, 1, 56, 32.25 vākyajātir anekā ca sarvam asmin samarpitam /
MBh, 1, 57, 21.12 jātihiṅgulikenāktaḥ sadāro mumude tadā /
MBh, 1, 57, 57.63 vismayāviṣṭasarvāṅgī jātismaraṇatāṃ gatā //
MBh, 1, 57, 68.19 trivarṇetarajātīnāṃ gāndharvāsurarākṣasāḥ /
MBh, 1, 60, 66.8 latāgulmāni vallyaśca tvaksāratṛṇajātayaḥ /
MBh, 1, 68, 75.3 jātiścāpi nikṛṣṭā te kulīneti vijalpase /
MBh, 1, 80, 26.2 druhyor api sutā bhojā anostu mlecchajātayaḥ //
MBh, 1, 98, 16.3 jātyandho vedavit prājñaḥ patnīṃ lebhe svavidyayā /
MBh, 1, 98, 17.19 ahaṃ tvāṃ bharaṇaṃ kṛtvā jātyandhaṃ sasutā sadā /
MBh, 1, 118, 9.2 darpaṇāśokapuṃnāgamallikājāticampakaiḥ /
MBh, 1, 191, 16.2 rākāśaśāṅkavadanāḥ padminījātisaṃbhavāḥ /
MBh, 1, 199, 11.10 jātyaśvānāṃ ca pañcāśat sahasraṃ pradadau nṛpaḥ /
MBh, 1, 202, 8.2 samudravāsinaḥ sarvān mlecchajātīn vijigyatuḥ //
MBh, 1, 213, 42.10 jātyaśvānāṃ sahasrāṇi pañcāśat pradadau tadā /
MBh, 1, 219, 2.2 samudvignā visasṛpustathānyā bhūtajātayaḥ //
MBh, 1, 219, 4.2 tena tā jātayaḥ kṣudrāḥ sadānavaniśācarāḥ /
MBh, 2, 48, 33.2 nānādeśasamutthaiśca nānājātibhir āgataiḥ /
MBh, 2, 50, 22.1 nāsti vai jātitaḥ śatruḥ puruṣasya viśāṃ pate /
MBh, 3, 3, 32.2 labheta jātismaratāṃ sadā naraḥ smṛtiṃ ca medhāṃ ca sa vindate parām //
MBh, 3, 62, 26.1 sairandhrīṃ jātisampannāṃ bhujiṣyāṃ kāmavāsinīm /
MBh, 3, 82, 110.1 jātismara upaspṛśya śuciḥ prayatamānasaḥ /
MBh, 3, 82, 110.2 jātismaratvaṃ prāpnoti snātvā tatra na saṃśayaḥ //
MBh, 3, 82, 137.2 jātismaratvaṃ prāpnoti dṛṣṭam etat purātane //
MBh, 3, 83, 36.2 jātimātrahrade snātvā bhavejjātismaro naraḥ //
MBh, 3, 83, 87.2 jātīḥ sa smarate bahvīr nākapṛṣṭhe ca modate //
MBh, 3, 138, 16.1 sukhino vai narā yeṣāṃ jātyā putro na vidyate /
MBh, 3, 177, 25.3 vyarthā jātis tadāyuṣman kṛtir yāvan na dṛśyate //
MBh, 3, 177, 26.2 jātir atra mahāsarpa manuṣyatve mahāmate /
MBh, 3, 178, 43.2 sādhakāni sadā puṃsāṃ na jātir na kulaṃ nṛpa //
MBh, 3, 200, 29.3 jātīḥ puṇyā hyapuṇyāś ca kathaṃ gacchati sattama //
MBh, 3, 200, 33.1 jātimṛtyujarāduḥkhaiḥ satataṃ samabhidrutaḥ /
MBh, 3, 206, 5.2 jātismaraś ca bhavitā svargaṃ caiva gamiṣyasi /
MBh, 3, 206, 9.4 duṣkaraṃ hi kṛtaṃ tāta jānatā jātim ātmanaḥ //
MBh, 3, 206, 10.1 karmadoṣaś ca vai vidvann ātmajātikṛtena vai /
MBh, 3, 251, 13.1 varāhān mahiṣāṃścaiva yāścānyā mṛgajātayaḥ /
MBh, 3, 257, 9.2 hiṃsā ca mṛgajātīnāṃ vanaukobhirvanaukasām /
MBh, 3, 276, 11.2 jātyantaragatā rājannetad buddhyānucintaya //
MBh, 4, 2, 15.1 yathaitāni viśiṣṭāni jātyāṃ jātyāṃ vṛkodara /
MBh, 4, 2, 15.1 yathaitāni viśiṣṭāni jātyāṃ jātyāṃ vṛkodara /
MBh, 4, 2, 20.27 yathaitāni viśiṣṭāni svasyāṃ jātyāṃ vṛkodara /
MBh, 4, 3, 16.9 sairandhrī jātisampannā nāmnāhaṃ vratacāriṇī /
MBh, 5, 33, 95.1 deśācārān samayāñjātidharmān bubhūṣate yastu parāvarajñaḥ /
MBh, 5, 44, 5.2 ācāryaśāstā yā jātiḥ sā satyā sājarāmarā //
MBh, 5, 96, 17.1 atra rākṣasajātyaśca bhūtajātyaśca mātale /
MBh, 5, 96, 17.1 atra rākṣasajātyaśca bhūtajātyaśca mātale /
MBh, 5, 97, 18.1 nāsya jātiṃ nisargaṃ vā kathyamānaṃ śṛṇomi vai /
MBh, 6, 5, 17.1 udbhijjāḥ sthāvarāḥ proktās teṣāṃ pañcaiva jātayaḥ /
MBh, 6, 5, 17.2 vṛkṣagulmalatāvallyastvaksārāstṛṇajātayaḥ //
MBh, 6, 7, 5.2 vasanti teṣu sattvāni nānājātīni sarvaśaḥ //
MBh, 6, 10, 64.1 yavanāśca sakāmbojā dāruṇā mlecchajātayaḥ /
MBh, 6, 10, 67.2 aupakāśca kaliṅgāśca kirātānāṃ ca jātayaḥ //
MBh, 6, 13, 15.1 na teṣu dasyavaḥ santi mlecchajātyo 'pi vā nṛpa /
MBh, 6, 20, 7.1 duryodhano hastinaṃ padmavarṇaṃ suvarṇakakṣyaṃ jātibalaṃ prabhinnam /
MBh, 6, BhaGī 1, 43.2 utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ //
MBh, 6, 116, 33.2 jātīnāṃ brāhmaṇaḥ śreṣṭhaḥ śreṣṭhastvam asi dhanvinām //
MBh, 7, 10, 11.1 amṛṣyamāṇā rājāno yasya jātyā hayā iva /
MBh, 8, 28, 22.2 prajagādottaraṃ kākaḥ katthano jātilāghavāt //
MBh, 8, 54, 14.2 kā vā jātiḥ kiṃ pramāṇaṃ ca teṣāṃ jñātvā vyaktaṃ tan mamācakṣva sūta //
MBh, 11, 18, 11.1 pūrvajātikṛtaṃ pāpaṃ manye nālpam ivānagha /
MBh, 12, 27, 23.2 jātiṣvanyāsvapi yathā na bhaveyaṃ kulāntakṛt //
MBh, 12, 37, 14.1 jātiśreṇyadhivāsānāṃ kuladharmāṃśca sarvataḥ /
MBh, 12, 54, 20.2 deśajātikulānāṃ ca dharmajño 'smi janārdana //
MBh, 12, 59, 69.2 anujīvisvajātibhyo guṇeṣu parirakṣaṇam //
MBh, 12, 59, 71.2 deśajātikulānāṃ ca dharmāḥ samanuvarṇitāḥ //
MBh, 12, 60, 45.1 tasmād varṇā ṛjavo jātidharmāḥ saṃsṛjyante tasya vipāka eṣaḥ /
MBh, 12, 63, 9.2 tasmād varṇāñ jātidharmeṣu saktān matvā viṣṇur necchati pāṇḍuputra //
MBh, 12, 64, 1.2 cāturāśramyadharmāśca jātidharmāśca pāṇḍava /
MBh, 12, 108, 30.1 jātyā ca sadṛśāḥ sarve kulena sadṛśāstathā /
MBh, 12, 109, 17.3 ācāryaśiṣṭā yā jātiḥ sā divyā sājarāmarā //
MBh, 12, 112, 5.1 saṃsmṛtya pūrvajātiṃ sa nirvedaṃ paramaṃ gataḥ /
MBh, 12, 112, 8.1 tasya śaucam amṛṣyantaḥ sarve te sahajātayaḥ /
MBh, 12, 117, 30.2 vanyaṃ nāgaṇayat siṃhaṃ tulyajātisamanvayāt //
MBh, 12, 119, 3.1 svajātikulasampannāḥ sveṣu karmasvavasthitāḥ /
MBh, 12, 133, 4.2 vidhijño mṛgajātīnāṃ nipānānāṃ ca kovidaḥ //
MBh, 12, 136, 132.1 nāsti jātyā ripur nāma mitraṃ nāma na vidyate /
MBh, 12, 136, 189.2 rakṣa tvam api cātmānaṃ caṇḍālājjātikilbiṣāt //
MBh, 12, 138, 51.1 nāsti jātyā ripur nāma mitraṃ nāma na vidyate /
MBh, 12, 142, 17.1 yāsmākaṃ vihitā vṛttiḥ kāpotī jātidharmataḥ /
MBh, 12, 150, 3.2 viśramanti mahābāho tathānyā mṛgajātayaḥ //
MBh, 12, 152, 11.1 jātau bālye 'tha kaumāre yauvane cāpi mānavaḥ /
MBh, 12, 173, 22.1 jātyaivaike sukhatarāḥ santyanye bhṛśaduḥkhitāḥ /
MBh, 12, 181, 9.1 jaṅgamānām asaṃkhyeyāḥ sthāvarāṇāṃ ca jātayaḥ /
MBh, 12, 181, 17.2 teṣāṃ bahuvidhāstvanyāstatra tatra hi jātayaḥ //
MBh, 12, 181, 18.1 piśācā rākṣasāḥ pretā bahudhā mlecchajātayaḥ /
MBh, 12, 198, 11.1 tapasā cānumānena guṇair jātyā śrutena ca /
MBh, 12, 211, 20.1 jātinirvedam uktvā hi karmanirvedam abravīt /
MBh, 12, 211, 28.2 jātismṛtir ayaskāntaḥ sūryakānto 'mbubhakṣaṇam //
MBh, 12, 211, 34.1 yadā sa rūpataś cānyo jātitaḥ śrutito 'rthataḥ /
MBh, 12, 220, 16.1 śraiṣṭhyaṃ prāpya svajātīnāṃ bhuktvā bhogān anuttamān /
MBh, 12, 229, 15.2 madhyamāni viśiṣṭāni jātidharmopadhāraṇāt //
MBh, 12, 256, 2.2 tavottamāṅge sambhūtāḥ śyenāścānyāśca jātayaḥ //
MBh, 12, 270, 2.2 prāpya jātiṃ manuṣyeṣu devair api pitāmaha //
MBh, 12, 271, 12.1 tadvajjātiśatair jīvaḥ śudhyate 'lpena karmaṇā /
MBh, 12, 271, 12.2 yatnena mahatā caivāpyekajātau viśudhyate //
MBh, 12, 271, 16.1 evaṃ jātiśatair yukto guṇair eva prasaṅgiṣu /
MBh, 12, 279, 13.1 pretya jātikṛtaṃ karma na smaranti sadā janāḥ /
MBh, 12, 283, 26.2 atha jātisahasrāṇi bahūni parivartate //
MBh, 12, 285, 3.3 tapasastvapakarṣeṇa jātigrahaṇatāṃ gataḥ //
MBh, 12, 285, 8.1 kṣatrajātir athāmbaṣṭhā ugrā vaidehakāstathā /
MBh, 12, 285, 31.2 kiṃ karma dūṣayatyenam atha jātir mahāmune /
MBh, 12, 285, 32.3 karma caiva hi jātiśca viśeṣaṃ tu niśāmaya //
MBh, 12, 285, 33.1 jātyā ca karmaṇā caiva duṣṭaṃ karma niṣevate /
MBh, 12, 285, 33.2 jātyā duṣṭaśca yaḥ pāpaṃ na karoti sa pūruṣaḥ //
MBh, 12, 285, 34.1 jātyā pradhānaṃ puruṣaṃ kurvāṇaṃ karma dhikkṛtam /
MBh, 12, 287, 25.2 jātyandha iva panthānam āvṛtātmā na budhyate //
MBh, 12, 292, 34.2 yāvadantaṃ ca me saukhyaṃ jātyāṃ jātyāṃ bhaviṣyati //
MBh, 12, 292, 34.2 yāvadantaṃ ca me saukhyaṃ jātyāṃ jātyāṃ bhaviṣyati //
MBh, 12, 296, 47.2 pretya jātisahasrāṇi maraṇāntānyupāśnute //
MBh, 12, 308, 21.1 śrute vayasi jātau ca sadbhāvo nādhigamyate /
MBh, 12, 308, 75.1 sā tvaṃ jātiṃ śrutaṃ vṛttaṃ bhāvaṃ prakṛtim ātmanaḥ /
MBh, 12, 313, 25.1 anena kramayogena bahujātiṣu karmaṇā /
MBh, 12, 330, 39.3 saptajātiṣu mukhyatvād yogānāṃ saṃpadaṃ gataḥ //
MBh, 12, 348, 13.2 abhimānena māno me jātidoṣeṇa vai mahān /
MBh, 13, 9, 9.2 śmaśānamadhye samprekṣya pūrvajātim anusmaran //
MBh, 13, 9, 21.2 yadīcchecchobhanāṃ jātiṃ prāptuṃ bharatasattama //
MBh, 13, 10, 1.3 jātyāvarasya rājarṣe doṣastasya bhavenna vā //
MBh, 13, 10, 4.1 upadeśo na kartavyo jātihīnasya kasyacit /
MBh, 13, 10, 14.1 varṇāvaro 'haṃ bhagavañ śūdro jātyāsmi sattama /
MBh, 13, 10, 48.2 jātiṃ smarāmyahaṃ brahmann avadhānena me śṛṇu //
MBh, 13, 10, 53.2 jātiṃ smarāmyahaṃ tubhyam atastvāṃ prahasāmi vai //
MBh, 13, 14, 33.3 pūgaiśca mṛgajātīnāṃ mahiṣarkṣaniṣevitam //
MBh, 13, 26, 66.2 uttame ca kule janma labhejjātiṃ ca saṃsmaret //
MBh, 13, 27, 66.1 jātyandhair iha tulyāste mṛtaiḥ paṅgubhir eva ca /
MBh, 13, 31, 51.2 yad eṣa rājā vīryeṇa svajātiṃ tyājito mayā //
MBh, 13, 31, 52.2 tyājito hi mayā jātim eṣa rājā bhṛgūdvaha //
MBh, 13, 33, 19.1 śakā yavanakāmbojāstāstāḥ kṣatriyajātayaḥ /
MBh, 13, 33, 20.2 kaulāḥ sarpā māhiṣakāstāstāḥ kṣatriyajātayaḥ //
MBh, 13, 34, 4.1 brāhmaṇaṃ jātisampannaṃ dharmajñaṃ saṃśitavratam /
MBh, 13, 35, 18.1 kirātā yavanāścaiva tāstāḥ kṣatriyajātayaḥ /
MBh, 13, 36, 15.1 api cejjātisampannaḥ sarvān vedān pitur gṛhe /
MBh, 13, 44, 10.2 vaiśyaḥ svajātiṃ vindeta tāsvapatyaṃ samaṃ bhavet //
MBh, 13, 47, 38.1 na tu jātyā samā loke brāhmaṇyāḥ kṣatriyā bhavet /
MBh, 13, 47, 61.1 evaṃ jātiṣu sarvāsu savarṇāḥ śreṣṭhatāṃ gatāḥ /
MBh, 13, 48, 14.2 mātṛjātyāṃ prasūyante pravarā hīnayoniṣu //
MBh, 13, 48, 29.1 ityetāḥ saṃkare jātyaḥ pitṛmātṛvyatikramāt /
MBh, 13, 72, 27.2 ā jātito yaśca gavāṃ nameta idaṃ phalaṃ śakra nibodha tasya //
MBh, 13, 91, 2.2 dhānyajātiśca kā varjyā tanme brūhi pitāmaha //
MBh, 13, 91, 39.2 kūṣmāṇḍajātyalābuṃ ca kṛṣṇaṃ lavaṇam eva ca //
MBh, 13, 99, 23.1 sthāvarāṇāṃ ca bhūtānāṃ jātayaḥ ṣaṭ prakīrtitāḥ /
MBh, 13, 99, 23.2 vṛkṣagulmalatāvallyastvaksārāstṛṇajātayaḥ //
MBh, 13, 99, 24.1 etā jātyastu vṛkṣāṇāṃ teṣāṃ rope guṇāstvime /
MBh, 13, 101, 16.2 amṛtaṃ ca viṣaṃ caiva yāścānyāstulyajātayaḥ //
MBh, 13, 108, 18.2 ācāryaśāstā yā jātiḥ sā satyā sājarāmarā //
MBh, 13, 117, 27.1 jātijanmajarāduḥkhe nityaṃ saṃsārasāgare /
MBh, 13, 118, 27.1 sakṛjjātiguṇopetaḥ saṃgatyā gṛham āgataḥ /
MBh, 13, 127, 5.1 siṃhavyāghragajaprakhyaiḥ sarvajātisamanvitaiḥ /
MBh, 13, 127, 6.2 nānāvarṇamṛgaprakhyaiḥ sarvajātisamanvayaiḥ /
MBh, 13, 131, 45.1 etaiḥ karmaphalair devi nyūnajātikulodbhavaḥ /
MBh, 13, 133, 45.1 jātyandhāścāpare deva rogārtāścāpare tathā /
MBh, 13, 133, 49.2 tena duṣṭasvabhāvena jātyandhāste bhavanti ha //
MBh, 14, 45, 15.2 jātau guṇaviśiṣṭāyāṃ samāvarteta vedavit //
MBh, 14, 87, 14.1 tatra jātisahasrāṇi puruṣāṇāṃ tatastataḥ /
MBh, 14, 91, 25.2 tathā viṭśūdrasaṃghāśca tathānye mlecchajātayaḥ /
Manusmṛti
ManuS, 1, 48.1 gucchagulmaṃ tu vividhaṃ tathaiva tṛṇajātayaḥ /
ManuS, 1, 118.1 deśadharmāñjātidharmān kuladharmāṃś ca śāśvatān /
ManuS, 2, 148.1 ācāryas tv asya yāṃ jātiṃ vidhivad vedapāragaḥ /
ManuS, 3, 15.1 hīnajātistriyaṃ mohād udvahanto dvijātayaḥ /
ManuS, 4, 141.2 rūpadraviṇahīnāṃś ca jātihīnāṃś ca nākṣipet //
ManuS, 4, 148.2 adroheṇa ca bhūtānāṃ jātiṃ smarati paurvikīm //
ManuS, 4, 149.1 paurvikīṃ saṃsmaran jātiṃ brahmaivābhyasyate punaḥ /
ManuS, 8, 20.1 jātimātropajīvī vā kāmaṃ syād brāhmaṇabruvaḥ /
ManuS, 8, 46.2 tad deśakulajātīnām aviruddhaṃ prakalpayet //
ManuS, 8, 177.2 samo 'vakṛṣṭajātis tu dadyāt śreyāṃs tu tat śanaiḥ //
ManuS, 8, 221.2 grāmajātisamūheṣu samayavyabhicāriṇām //
ManuS, 8, 271.1 nāmajātigrahaṃ tv eṣām abhidroheṇa kurvataḥ /
ManuS, 8, 273.1 śrutaṃ deśaṃ ca jātiṃ ca karma śarīram eva ca /
ManuS, 8, 277.1 viśśūdrayor evam eva svajātiṃ prati tattvataḥ /
ManuS, 9, 331.2 brāhmaṇādyāśrayo nityam utkṛṣṭāṃ jātim aśnute //
ManuS, 10, 11.1 kṣatriyād viprakanyāyāṃ sūto bhavati jātitaḥ /
ManuS, 10, 26.2 māgadhaḥ tathāyogava eva ca kṣatrajātiś ca //
ManuS, 10, 27.2 mātṛjātyāṃ prasūyante pravārāsu ca yoniṣu //
ManuS, 10, 35.2 bhavanty āyogavīṣv ete jātihīnāḥ pṛthak trayaḥ //
ManuS, 10, 40.1 saṃkare jātayas tv etāḥ pitṛmātṛpradarśitāḥ /
ManuS, 10, 41.1 svajātijānantarajāḥ ṣaṭ sutā dvijadharmiṇaḥ /
ManuS, 10, 43.1 śanakais tu kriyālopād imāḥ kṣatriyajātayaḥ /
ManuS, 10, 45.1 mukhabāhūrupajjānāṃ yā loke jātayo bahiḥ /
ManuS, 10, 64.2 aśreyān śreyasīṃ jātiṃ gacchaty ā saptamād yugāt //
ManuS, 10, 96.1 yo lobhād adhamo jātyā jīved utkṛṣṭakarmabhiḥ /
ManuS, 10, 97.2 paradharmeṇa jīvan hi sadyaḥ patati jātitaḥ //
ManuS, 11, 67.2 jaihmyaṃ ca maithunaṃ puṃsi jātibhraṃśakaraṃ smṛtam //
ManuS, 11, 125.1 jātibhraṃśakaraṃ karma kṛtvānyatamam icchayā /
ManuS, 12, 9.2 vācikaiḥ pakṣimṛgatāṃ mānasair antyajātitām //
ManuS, 12, 114.1 avratānām amantrāṇāṃ jātimātropajīvinām /
Nyāyasūtra
NyāSū, 1, 1, 1.0 pramāṇaprameyasaṃśayaprayojanadṛṣṭāntasiddhāntāvayavatarkanirṇayavādajalpavitaṇḍāhetvābhāsacchalajātinigrahasthānānām tattvajñānāt niḥśreyasādhigamaḥ //
NyāSū, 1, 2, 2.0 yathoktopapannaś chalajātinigrahasthānasādhanopālambho jalpaḥ //
NyāSū, 1, 2, 18.0 sādharmyavaidharmyābhyāṃ pratyavasthānaṃ jātiḥ //
NyāSū, 1, 2, 20.0 tadvikalpāt jātinigrahasthānabahutvam //
NyāSū, 2, 1, 57.0 jātiviśeṣe cāniyamāt //
NyāSū, 2, 2, 61.0 vyaktyākṛtijātisaṃnidhopacārāt saṃśayaḥ //
NyāSū, 2, 2, 66.0 vyaktyākṛtiyukte api aprasaṅgāt prokṣaṇādināṃ mṛdgavake jātiḥ //
NyāSū, 2, 2, 67.0 nākṛtivyaktyapekṣatvāt jātyabhivyakteḥ //
NyāSū, 2, 2, 68.0 vyaktyākṛtijātayaḥ tu padārthaḥ //
NyāSū, 2, 2, 70.0 ākṛtir jātiliṅgākhyā //
NyāSū, 2, 2, 71.0 samānaprasavātmikā jātiḥ //
NyāSū, 3, 1, 60.0 na buddhilakṣaṇādhiṣṭhānagatyākṛtijātipañcatvebhyaḥ //
NyāSū, 5, 1, 4.0 utkarṣasamādijātiṣaṭkaprakaraṇam //
Rāmāyaṇa
Rām, Bā, 4, 7.2 jātibhiḥ saptabhir yuktaṃ tantrīlayasamanvitam //
Rām, Bā, 58, 19.2 saptajātiśatāny eva mṛtapāḥ santu sarvaśaḥ //
Rām, Bā, 61, 16.1 śvamāṃsabhojinaḥ sarve vāsiṣṭhā iva jātiṣu /
Rām, Ay, 22, 8.1 nṛmāṃsabhojanā raudrā ye cānye sattvajātayaḥ /
Rām, Ay, 47, 19.1 nūnaṃ jātyantare kasmin striyaḥ putrair viyojitāḥ /
Rām, Su, 48, 11.2 jātir eva mama tveṣā vānaro 'ham ihāgataḥ //
Rām, Yu, 53, 37.2 jātir asmadvidhānāṃ sā purodyānavibhūṣaṇam //
Rām, Yu, 74, 12.1 na jñātitvaṃ na sauhārdaṃ na jātistava durmate /
Rām, Yu, 104, 7.1 pṛthak strīṇāṃ pracāreṇa jātiṃ tvaṃ pariśaṅkase /
Rām, Yu, 113, 42.2 sarvābharaṇasampannāḥ sampannāḥ kulajātibhiḥ //
Rām, Utt, 85, 2.2 apūrvāṃ pāṭhyajātiṃ ca geyena samalaṃkṛtām //
Saundarānanda
SaundĀ, 2, 52.1 tasya sattvaviśeṣasya jātau jātikṣayaiṣiṇaḥ /
SaundĀ, 2, 52.1 tasya sattvaviśeṣasya jātau jātikṣayaiṣiṇaḥ /
SaundĀ, 15, 33.2 jātau jātau tathāśleṣo janasya svajanasya ca //
SaundĀ, 15, 33.2 jātau jātau tathāśleṣo janasya svajanasya ca //
SaundĀ, 16, 20.1 sattvānyabhiṣvaṅgavaśāni dṛṣṭvā svajātiṣu prītiparāṇyatīva /
SaundĀ, 16, 24.1 doṣakṣayo jātiṣu yāsu yasya vairāgyatastāsu na jāyate saḥ /
SaundĀ, 16, 27.1 yasminna jātirna jarā na mṛtyurna vyādhayo nāpriyasaṃprayogaḥ /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 199.0 apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ rājyābhinandī rājye 'bhiṣiktaḥ so 'py aputraḥ kālagataḥ ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ so 'py aputraḥ kālagataḥ karakarṇī rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ hastiniyaṃso rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ nūpurako rājā saṃvṛttaḥ tasya putra opurakaḥ opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan teṣām apaścimako daśarathaḥ śataratho navatirathaḥ citraratho vijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanur citradhanuḥ dṛḍhadhanur dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra ākhyātaḥ siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ śuklodanasya dvau putrau āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca śuddhāyāḥ suprabuddhaḥ putraḥ śuklāyāḥ putro mālī droṇāyā bhāddālī amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Vaiśeṣikasūtra
VaiśSū, 6, 2, 16.1 jātiviśeṣācca rāgaviśeṣaḥ //
Yogasūtra
YS, 2, 13.1 sati mūle tadvipāko jātyāyurbhogāḥ //
YS, 2, 31.1 ete jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam //
YS, 3, 18.1 saṃskārasākṣātkaraṇāt pūrvajātijñānam //
YS, 3, 53.1 jātilakṣaṇadeśair anyatānavacchedāt tulyayos tataḥ pratipattiḥ //
YS, 4, 2.1 jātyantarapariṇāmaḥ prakṛtyāpūrāt //
YS, 4, 9.1 jātideśakālavyavahitānām apy ānantaryaṃ smṛtisaṃskārayor ekarūpatvāt //
Abhidharmakośa
AbhidhKo, 1, 19.1 jātigocaravijñānasāmānyādekadhātutā /
Amarakośa
AKośa, 1, 157.2 jātirjātaṃ ca sāmānyaṃ vyaktistu pṛthagātmatā //
AKośa, 2, 121.1 sumanā mālatī jātiḥ saptalā navamālikā /
AKośa, 2, 184.1 oṣadhyo jātimātre syur ajātau sarvamauṣadham /
AKośa, 2, 230.2 ityādayo mṛgendrādyā gavādyāḥ paśujātayaḥ //
AKośa, 2, 248.2 daṃśī tajjātiralpā syādgandholī varaṭā dvayoḥ //
AKośa, 2, 277.1 śūdrī śūdrasya bhāryā syācchūdrā tajjātireva ca /
AKośa, 2, 277.2 ābhīrī tu mahāśūdrī jātipuṃyogayoḥ samā //
Amaruśataka
AmaruŚ, 1, 40.1 dīrghā vandanamālikā viracitā hṛṣṭyaiva nendīvaraiḥ puṣpāṇāṃ prakaraḥ smitena racito no kundajātyādibhiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 1, 8.2 nirvṛttirāmayasyāsau saṃprāptir jātirāgatiḥ //
AHS, Cikitsitasthāna, 20, 9.1 pūtīkārkavyādhighātasnuhīnāṃ mūtre piṣṭāḥ pallavā jātijāśca /
AHS, Utt., 11, 32.2 vartayo jātimukulalākṣāgairikacandanaiḥ //
AHS, Utt., 22, 41.2 dhāvanaṃ jātimadanakhadirasvādukaṇṭakaiḥ //
AHS, Utt., 22, 74.1 kvathitāstriphalāpāṭhāmṛdvīkājātipallavāḥ /
AHS, Utt., 22, 106.1 paṭolanimbayaṣṭyāhvavāsājātyarimedasām /
AHS, Utt., 40, 44.1 dṛṣṭisukhā vividhā tarujātiḥ śrotrasukhaḥ kalakokilanādaḥ /
Bhallaṭaśataka
BhallŚ, 1, 57.1 ye jātyā laghavaḥ sadaiva gaṇanāṃ yātā na ye kutracit padbhyām eva vimarditāḥ pratidinaṃ bhūmau nilīnāś ciram /
Bodhicaryāvatāra
BoCA, 7, 19.1 kimutāhaṃ naro jātyā śakto jñātuṃ hitāhitam /
BoCA, 10, 27.2 ākārācārasampannāḥ santu jātismarāḥ sadā //
BoCA, 10, 51.1 jātismaratvaṃ pravrajyāmahaṃ ca prāpnuyāṃ sadā /
BoCA, 10, 52.2 vivekavāsasāmagrīṃ prāpnuyāṃ sarvajātiṣu //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 126.1 athojjayanyāḥ kathamapy upāgatair jarāndhajātyandhajaḍārbhakair api /
BKŚS, 5, 111.1 nisargakarkaśatvāt tu kṣatrajātes tapovanāt /
BKŚS, 8, 46.2 evaṃrūpajavākārā dṛśyante mṛgajātayaḥ //
BKŚS, 15, 75.2 svasyāḥ susadṛśaṃ jāteḥ karma vyavasitaṃ tvayā //
BKŚS, 18, 289.1 lubdhatvāc ca vaṇigjāter āhṛtyāhṛtya saikatāt /
BKŚS, 18, 323.1 kiṃ jātiḥ kasya putro 'si kiṃ vā māteti sarvathā /
BKŚS, 20, 298.2 brahmajātir ivāvadhyā sa kasmād duḥsthatām iyāt //
Daśakumāracarita
DKCar, 1, 5, 11.1 tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa /
DKCar, 2, 1, 45.1 pātitaśca kopitena ko'pi tena mayi śāpaḥ pāpe bhajasva lohajātimajātacaitanyā satī iti //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 3, 16.1 ruditānte ca sā sārthaghāte svahastagatasya rājaputrasya kirātabhartṛhastagamanam ātmanaśca kenāpi vanacareṇa vraṇaviropaṇam svasthāyāśca punastenopayantuṃ cintitāyā nikṛṣṭajātisaṃsargavaiklavyāt pratyākhyānapāruṣyam tadakṣameṇa cāmunā vivikte vipine svaśiraḥkartanodyamam anena yūnā yadṛcchayā dṛṣṭena tasya durātmano hananam ātmanaścopayamanam ityakathayat //
DKCar, 2, 4, 61.0 aśrāvayacca tanayavārtāṃ tārāvalī kāntimatyai somadevīsulocanendrasenābhyaśca pūrvajātivṛttāntam //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 5, 48.1 abravaṃ ca kathamiva nārikelajāteḥ prācyavāṭakukkuṭasya pratīcyavāṭaḥ puruṣair asamīkṣya balākājātistāmracūḍo balapramāṇādhikasyaivaṃ prativisṛṣṭaḥ iti //
DKCar, 2, 5, 48.1 abravaṃ ca kathamiva nārikelajāteḥ prācyavāṭakukkuṭasya pratīcyavāṭaḥ puruṣair asamīkṣya balākājātistāmracūḍo balapramāṇādhikasyaivaṃ prativisṛṣṭaḥ iti //
DKCar, 2, 6, 194.1 nanvayamudarkaḥ prāktanasya duṣkṛtasya yadanenākāreṇedṛśena śīlena jātyā caivaṃbhūtayā samanugatā satī akasmād eva bhartṛdveṣyatāṃ gatāsi //
DKCar, 2, 8, 12.0 tathāpyasāv apratipadyātmasaṃskāram arthaśāstreṣu anagnisaṃśodhitena hemajātirnātibhāti buddhiḥ //
DKCar, 2, 8, 82.0 nanvidamupapannaṃ devasya yaduta sarvalokasya vandyā jātiḥ ayātayāmaṃ vayaḥ darśanīyaṃ vapuḥ aparimāṇā vibhūtiḥ //
DKCar, 2, 8, 173.0 kimīyā jātyāsya mātā ityanuyukte mayāmunoktam pāṭaliputrasya vaṇijo vaiśravaṇasya duhitari sāgaradattāyāṃ kosalendrātkusumadhanvano 'sya mātā jātā iti //
Divyāvadāna
Divyāv, 1, 44.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāmeti //
Divyāv, 2, 362.0 yadarthaṃ kulaputrāḥ keśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭadharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravrajayeyam kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti //
Divyāv, 3, 140.0 tasya vistareṇa jātimahaṃ kṛtvā ratnaśikhīti nāmadheyaṃ vyavasthāpitam //
Divyāv, 4, 21.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 8, 326.0 kāle 'smi mahāsārthavāhena jātikulagotrāgamanaprayojanaṃ pṛṣṭaḥ //
Divyāv, 8, 327.0 atha supriyo mahāsārthavāho maghāya sārthavāhāya jātikulagotrāgamanaprayojanaṃ vistareṇārocayati sma paraṃ cainaṃ vijñāpayati sārthavāhānubhāvādahaṃ badaradvīpamahāpattanaṃ paśyeyam //
Divyāv, 11, 44.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
Divyāv, 12, 346.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
Divyāv, 13, 11.1 tasyāstrīṇi saptakānyekaviṃśatidivasān vistareṇa jātimahaṃ kṛtvā varṇasaṃsthānaviśeṣānurūpaṃ nāmadheyaṃ vyapasthāpitam //
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 214.1 yataśca sa rājā kathayati mama rājye manuṣyāḥ kṛṣiṣyanti tatastenoktam saptāviṃśatibījajātīnāṃ devo varṣatu //
Divyāv, 17, 215.1 sahacittotpādādeva rājño mūrdhātasya saptāviṃśatibījajātirdevo vṛṣṭaḥ //
Divyāv, 17, 475.1 tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ //
Divyāv, 18, 38.1 tatra ca mahāsamudre tā matsyajātayaḥ parasparānyonyabhakṣaṇaparāḥ //
Divyāv, 18, 43.1 tenaivodakaskandhenākṣiptā matsyakacchapavallabhakaśuśumāramakarādyā matsyajātayo mukhadvāreṇodare patanti //
Divyāv, 18, 253.1 samanvāhartumātmanaḥ pūrvajātiṃ pravṛttaḥ kuto hyahaṃ cyutaḥ kutropapanna iti //
Divyāv, 18, 254.1 yataḥ paśyati anekāni jātiśatāni narakatiryakpretacyutaścopapannaśca //
Divyāv, 18, 255.1 tasyaitadabhavad yadahaṃ bhagavatā na samanvāhṛto 'bhaviṣyam anāgatāsvapi jātiṣu upasṛto 'bhaviṣyam //
Divyāv, 18, 256.1 yataḥ saṃlakṣayaty anāgatāpyātmano jātisaṃtatir nirantaramanuparataprabandhena narakapretopapattiḥ //
Divyāv, 18, 327.1 tena ca mahāśreṣṭhinā tasya stūpasya caturbhiḥ pārśvaiścatvāro dvārakoṣṭhakā māpitāḥ caturbhiḥ pārśvaiścatvāri mahācaityāni kāritāni tadyathā jātirabhisambodhirdharmacakrapravartanaṃ parinirvāṇam //
Divyāv, 18, 338.1 yadi ca dakṣiṇo vāyurvāti dakṣiṇena vāyunā sarvapuṣpajātīnāṃ gandhena taccaityamaṅgaṇaṃ cāsya sphuṭaṃ bhavatyanubhāvitam //
Divyāv, 18, 430.1 paścāddārikā kathayati kiṃ mama kārṣāpaṇaiḥ kṛtyam evamahaṃ buddhāya dāsye yadi tvameṣāṃ padmānāṃ pradānaphalena mamāpi jātyāṃ jātyāṃ patnīmicchasi asya dānasya pradānakāle yadyevaṃ praṇidhānaṃ karoṣi jātyāṃ jātyāṃ mama bhāryā syāditi //
Divyāv, 18, 430.1 paścāddārikā kathayati kiṃ mama kārṣāpaṇaiḥ kṛtyam evamahaṃ buddhāya dāsye yadi tvameṣāṃ padmānāṃ pradānaphalena mamāpi jātyāṃ jātyāṃ patnīmicchasi asya dānasya pradānakāle yadyevaṃ praṇidhānaṃ karoṣi jātyāṃ jātyāṃ mama bhāryā syāditi //
Divyāv, 18, 430.1 paścāddārikā kathayati kiṃ mama kārṣāpaṇaiḥ kṛtyam evamahaṃ buddhāya dāsye yadi tvameṣāṃ padmānāṃ pradānaphalena mamāpi jātyāṃ jātyāṃ patnīmicchasi asya dānasya pradānakāle yadyevaṃ praṇidhānaṃ karoṣi jātyāṃ jātyāṃ mama bhāryā syāditi //
Divyāv, 18, 430.1 paścāddārikā kathayati kiṃ mama kārṣāpaṇaiḥ kṛtyam evamahaṃ buddhāya dāsye yadi tvameṣāṃ padmānāṃ pradānaphalena mamāpi jātyāṃ jātyāṃ patnīmicchasi asya dānasya pradānakāle yadyevaṃ praṇidhānaṃ karoṣi jātyāṃ jātyāṃ mama bhāryā syāditi //
Divyāv, 19, 73.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
Harivaṃśa
HV, 2, 48.2 gandharvāpsarasaś caiva jajñire 'nyāś ca jātayaḥ //
HV, 3, 92.1 irā vṛkṣalatāvallīs tṛṇajātīś ca sarvaśaḥ /
HV, 14, 6.1 teṣāṃ pitṛprasādena pūrvajātikṛtena ca /
HV, 14, 6.2 smṛtir utpatsyate prāpya tāṃ tāṃ jātiṃ jugupsitām //
HV, 14, 8.1 tataś ca yogaṃ prāpsyanti pūrvajātikṛtaṃ punaḥ /
HV, 15, 13.1 jātyantareṣu sarveṣu sahāyāḥ sarva eva te /
HV, 15, 13.2 saptajātiṣu saptaiva babhūvur amitaujasaḥ /
HV, 15, 67.2 tannibodha mahārāja saptajātiṣu bhārata //
HV, 16, 1.3 brahmadattena yat prāptaṃ saptajātiṣu bhārata //
HV, 16, 16.2 smṛtiḥ pratyavamarśaś ca teṣāṃ jātyantare 'bhavat //
HV, 16, 24.1 tam evārtham anudhyānto jātismaraṇasaṃbhavam /
HV, 16, 30.1 pañcamaḥ pañcikas tatra saptajātiṣv ajāyata /
HV, 16, 31.1 teṣāṃ tu tapasā tena saptajātikṛtena vai /
HV, 16, 32.1 pūrvajātiṣu yad brahma śrutaṃ gurukuleṣu vai /
HV, 18, 17.1 sakhāyau brahmadattasya pūrvajātisahoṣitau /
HV, 18, 20.2 pūrvajātikṛtenāsan dharmakāmārthakovidāḥ //
HV, 18, 26.1 teṣāṃ saṃvidathotpannā pūrvajātikṛtā tadā /
HV, 19, 8.2 ṛte devaprasādād vai pūrvajātikṛtena vā /
Harṣacarita
Harṣacarita, 1, 5.1 santi śvāna ivāsaṃkhyā jātibhājo gṛhe gṛhe /
Harṣacarita, 1, 34.1 pratiśāpadānodyatāṃ sāvitrīm sakhi saṃhara roṣam asaṃskṛtamatayo 'pi jātyaiva dvijanmāno mānanīyā ityabhidadhānā sarasvatyeva nyavārayat //
Harṣacarita, 2, 24.1 mekhalakas tv avādīd evamāha medhāvinaṃ svāmī jānāty eva mānyo yathaikagotratā vā samānajñānatā vā samānajātitā vā sahasaṃvardhanaṃ vā ekadeśanivāso vā darśanābhyāso vā parasparānurāga śravaṇaṃ vā parokṣopakārakaraṇaṃ vā samānaśīlatā vā snehasya hetavaḥ //
Kirātārjunīya
Kir, 11, 72.1 kṛtaṃ puruṣaśabdena jātimātrāvalambinā /
Kir, 13, 5.2 avadhūya virodhinīḥ kim ārān mṛgajātīr abhiyāti māṃ javena //
Kir, 13, 36.1 sa prayujya tanaye mahīpater ātmajātisadṛśīṃ kilānatim /
Kir, 14, 22.1 vayaṃ kva varṇāśramarakṣaṇocitāḥ kva jātihīnā mṛgajīvitacchidaḥ /
Kir, 17, 19.2 sahātmalābhena samutpatadbhir jātisvabhāvair iva jīvalokaḥ //
Kāmasūtra
KāSū, 1, 1, 13.14 nakharadanajātayaḥ /
KāSū, 1, 2, 20.1 tiryagyoniṣu punar anāvṛtatvāt strījāteśca ṛtau yāvadarthaṃ pravṛtter abuddhipūrvakatvācca pravṛttīnām anupāyaḥ pratyayaḥ //
KāSū, 2, 1, 26.1 jāter abhedād daṃpatyoḥ sadṛśaṃ sukham iṣyate /
KāSū, 2, 6, 47.2 paśūnāṃ mṛgajātīnāṃ pataṅgānāṃ ca vibhramaiḥ /
KāSū, 5, 3, 6.1 manuṣyajāteścittānityatvāt //
KāSū, 6, 2, 5.8 kulaśīlaśilpajātividyāvarṇavittadeśamitraguṇavayomādhuryapūjā /
KāSū, 6, 5, 7.1 suvarṇarajatatāmrakāṃsyalohabhāṇḍopaskarāstaraṇaprāvaraṇavāsoviśeṣagandhadravyakaṭukabhāṇḍaghṛtatailadhānyapaśujātīnāṃ pūrvapūrvato viśeṣaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 84.2 utkṛṣṭajātiśīlānāṃ gurvācāryatapasvinām //
KātySmṛ, 1, 124.2 velāṃ pradeśaṃ viṣayaṃ sthānaṃ jātyākṛtī vayaḥ //
KātySmṛ, 1, 127.2 jātiḥ saṃjñā nivāsaś ca pramāṇaṃ kṣetranāma ca //
KātySmṛ, 1, 251.1 utpattijātisaṃjñāṃ ca dhanasaṃkhyāṃ ca lekhayet /
KātySmṛ, 1, 399.1 deśaṃ kālaṃ dhanaṃ saṃkhyāṃ rūpaṃ jātyākṛtī vayaḥ /
KātySmṛ, 1, 410.3 ṣaṭcatvāriṃśake vāpi dravyajātyādibhedataḥ //
KātySmṛ, 1, 550.2 jātyandhapatitonmattakṣayaśvitrādirogiṇaḥ //
KātySmṛ, 1, 772.2 jātibhraṃśakārī vātha tīvrā sā prathitā tu vāk //
KātySmṛ, 1, 785.2 sa eva dviguṇaḥ proktaḥ pātaneṣu svajātiṣu //
KātySmṛ, 1, 881.1 yal labdhaṃ dānakāle tu svajātyā kanyayā saha /
KātySmṛ, 1, 887.1 deśasya jāteḥ saṅghasya dharmo grāmasya yo bhṛguḥ /
Kāvyādarśa
KāvĀ, 1, 11.2 padyaṃ catuṣpadī tac ca vṛttaṃ jātir iti dvidhā //
KāvĀ, 1, 28.1 tat kathākhyāyikety ekā jātiḥ saṃjñādvayāṅkitā /
KāvĀ, 1, 28.2 atraivāntarbhaviṣyanti śeṣāś cākhyānajātayaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 8.2 svabhāvoktiś ca jātiś cety ādyā sālaṃkṛtir yathā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 13.1 jātikriyāguṇadravyasvabhāvākhyānam īdṛśam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 97.1 jātikriyāguṇadravyavācinaikatra vartinā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 198.1 sajātīvyatireko 'yaṃ tamojāter idaṃ tamaḥ /
Kāvyālaṃkāra
KāvyAl, 2, 12.2 jātiṃ vyādhīnāṃ durnayānāmadhīnāṃ vāñchan tyāyastvaṃ chinddhi muktānayastvam //
KāvyAl, 5, 6.2 kalpanāṃ nāma jātyādiyojanāṃ pratijānate //
KāvyAl, 5, 7.2 jātyādyapohe vṛttiḥ kva kva viśeṣaḥ kutaśca saḥ //
KāvyAl, 5, 29.1 jātayo dūṣaṇābhāsāstāḥ sādharmyasamādhayaḥ /
KāvyAl, 5, 55.1 tulyajātāv adṛṣṭatvāt sādhayatyacakoratām /
KāvyAl, 6, 21.1 dravyakriyājātiguṇabhedāt te ca caturvidhāḥ /
Kāśikāvṛtti
Kūrmapurāṇa
KūPur, 1, 1, 45.2 indradyumna iti khyāto jātiṃ smarasi paurvikīm //
KūPur, 1, 2, 67.2 gāndharvaṃ śūdrajātīnāṃ paricāreṇa vartatām //
KūPur, 1, 7, 53.2 uṣṭrānaśvatarāṃścaiva nyaṅkūn anyāṃśca jātayaḥ /
KūPur, 1, 16, 36.1 na yatra vidyate nāmajātyādiparikalpanā /
KūPur, 1, 17, 12.2 irā vṛkṣalatāvallīstṛṇajātīśca sarvaśaḥ //
KūPur, 1, 28, 29.2 sarve te ca bhaviṣyanti brāhmaṇādyāḥ svajātiṣu //
KūPur, 2, 4, 11.1 anye 'pi ye vikarmasthāḥ śūdrādyā nīcajātayaḥ /
KūPur, 2, 26, 70.2 api vā jātimātrebhyo na tu śūdrāt kathañcana //
KūPur, 2, 43, 36.2 śaṅkhakundanibhāścānye jātyañjananibhāḥ pare //
Laṅkāvatārasūtra
LAS, 2, 100.4 trividhaṃ vijñānaṃ pravṛttilakṣaṇaṃ karmalakṣaṇaṃ jātilakṣaṇaṃ ca /
LAS, 2, 101.10 evameva mahāmate pravṛttivijñānānyālayavijñānajātilakṣaṇād anyāni syuḥ anālayavijñānahetukāni syuḥ /
LAS, 2, 101.11 athānanyāni pravṛttivijñānanirodhe ālayavijñānavirodhaḥ syāt sa ca na bhavati svajātilakṣaṇanirodhaḥ /
LAS, 2, 101.12 tasmānmahāmate na svajātilakṣaṇanirodho vijñānānāṃ kiṃ tu karmalakṣaṇanirodhaḥ /
LAS, 2, 101.13 svajātilakṣaṇe punarnirudhyamāne ālayavijñānanirodhaḥ syāt /
LAS, 2, 101.43 yathā mahāmate cakṣurvijñāne evaṃ sarvendriyaparamāṇuromakūpeṣu yugapatpravṛttikramaviṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṃgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddharūpasvabhāvānavadhāriṇo mahāmate pañca vijñānakāyāḥ pravartante /
LAS, 2, 132.66 yaḥ śrāvakayānābhisamayaṃ dṛṣṭvā ṣaṭpañcamyāṃ bhūmau paryutthānakleśaprahīṇo vāsanakleśāprahīṇo 'cintyācyutigataḥ samyaksiṃhanādaṃ nadati kṣīṇā me jātiḥ uṣitaṃ brahmacaryam ityevamādi nigadya pudgalanairātmyaparicayād yāvannirvāṇabuddhir bhavati /
Liṅgapurāṇa
LiPur, 1, 9, 30.2 nānājātisvarūpaṃ ca caturbhir dehadhāraṇam //
LiPur, 1, 27, 13.1 jātikaṅkolakarpūrabahumūlatamālakam /
LiPur, 1, 39, 41.1 prādurbhūtāni caitāni vṛkṣajātyauṣadhāni ca /
LiPur, 1, 52, 28.2 kecinmlecchāḥ pulindāś ca nānājātisamudbhavāḥ //
LiPur, 1, 70, 239.2 uṣṭrānaśvatarāṃścaiva tathānyāścaiva jātayaḥ //
LiPur, 1, 75, 26.2 tathāpi bahulā dṛṣṭā jātivyaktivibhedataḥ //
LiPur, 1, 85, 205.2 gajānāṃ turagāṇāṃ tu gojātīnāṃ viśeṣataḥ //
LiPur, 2, 2, 7.2 jātismṛtiṃ ca medhāṃ ca tathaivoparame smṛtim //
LiPur, 2, 3, 109.1 kṛṣṇena ca nṛpaśreṣṭha śrutijātiviśāradaḥ /
LiPur, 2, 10, 41.1 devānāṃ jātayaścāṣṭau tiraścāṃ pañca jātayaḥ /
LiPur, 2, 10, 41.1 devānāṃ jātayaścāṣṭau tiraścāṃ pañca jātayaḥ /
LiPur, 2, 16, 9.1 piṇḍajātisvarūpī tu kathyate kaiścid īśvaraḥ /
LiPur, 2, 16, 10.2 kathyante jātiśabdena tāni rūpāṇi dhīmataḥ //
LiPur, 2, 28, 50.1 varṇajātisamopetaṃ pañcavarṇaṃ tu kārayet /
LiPur, 2, 49, 10.1 yavakṣīrājyahomena jātitaṇḍulakena vā /
Matsyapurāṇa
MPur, 10, 7.2 tatkāyānmathyamānāttu nipeturmlecchajātayaḥ //
MPur, 20, 12.2 jātismaratvaṃ prāptāste pitṛbhāvena bhāvitāḥ //
MPur, 20, 14.1 pitṝṇāṃ caiva māhātmyājjātā jātismarāstu te /
MPur, 20, 15.1 jātismarāḥ sapta jātā mṛgāḥ kālañjare girau /
MPur, 21, 2.3 vṛddhadvijasya dāyādā viprā jātismarāḥ purā //
MPur, 21, 29.3 jātismaratvamagamattau ca mantrivarāv ubhau //
MPur, 21, 31.2 bhūtvā jātismarau śokātpatitāv agratastadā //
MPur, 34, 30.2 druhyoścaiva sutā bhojā anostu mlecchajātayaḥ //
MPur, 62, 23.3 sinduvāreṇa jātyā vā phālgune'pyarcayedumām //
MPur, 81, 28.3 kadambaṃ kubjakaṃ jātiḥ śastānyetāni sarvadā //
MPur, 110, 16.2 jātismaratvaṃ labhate nākapṛṣṭhe ca modate //
MPur, 113, 28.1 vasanti teṣu sattvāni nānājātīni sarvaśaḥ /
MPur, 118, 14.2 jātyā campakajātyā ca tumbaraiścāpyatumbaraiḥ //
MPur, 118, 14.2 jātyā campakajātyā ca tumbaraiścāpyatumbaraiḥ //
MPur, 118, 18.2 bandhūkaiśca subandhūkaiḥ kuñjakānāṃ tu jātibhiḥ //
MPur, 121, 82.1 vasanti nānājātīni teṣu sarveṣu tāni vai /
MPur, 122, 55.1 balāhakastṛtīyastu jātyañjanamayo giriḥ /
MPur, 123, 3.1 prathamaḥ sumanā nāma jātyañjanamayo giriḥ /
MPur, 130, 21.1 mallikājātipuṣpādyair gandhadhūpādhivāsitaiḥ /
MPur, 133, 26.2 avatasthuḥ śarā bhūtvā nānājātiśubhānanāḥ //
MPur, 140, 22.2 śakto hantuṃ kimātmānaṃ jātidoṣād vibṛṃhasi //
MPur, 141, 74.1 nānārūpāsu jātīnāṃ tiryagyoniṣu mūrtiṣu /
MPur, 145, 88.2 ityevamṛṣijātistu pañcadhā nāmaviśrutā //
MPur, 148, 2.2 asmākaṃ jātidharmo vai virūḍhaṃ vairamakṣayam //
MPur, 148, 19.1 vayaṃ ca jātidharmeṇa kṛtavairāḥ sahāmaraiḥ /
MPur, 148, 68.2 jātidharmeṇa vā bhedyā dānaṃ prāptaśriye ca kim //
MPur, 150, 190.1 itareṣāmasaṃkhyātāḥ surajātinikāyinām /
MPur, 153, 27.3 cerurdaityavadhe hṛṣṭāḥ sahendrāḥ surajātayaḥ //
MPur, 153, 136.2 mṛtasya māṃsamāharañchvajātayaśca saṃsthitāḥ kvacidvṛko gajāsṛjaṃ papau nilīyatāntrataḥ //
MPur, 153, 137.1 kvacit turaṃgamaṇḍalī vikṛṣyate śvajātibhiḥ kvacitpiśācajātakaiḥ prapītaśoṇitāsavaiḥ /
MPur, 154, 150.2 svakarmaṇaiva jāyante vividhā bhūtajātayaḥ //
MPur, 154, 152.1 tatrāpi jātau śreṣṭhāyāṃ dharmasyotkarṣaṇena tu /
MPur, 154, 156.2 strījātistu prakṛtyaiva kṛpaṇā dainyabhāṣiṇī /
MPur, 154, 169.1 manuṣyadevajātīnāṃ śubhāśubhanivedakam /
MPur, 154, 180.2 viṣṇuryuge yuge jāto nānājātirmahātanuḥ //
MPur, 154, 462.2 prayuñjate giriśayaśovisāriṇaṃ prakīrṇakaṃ bahutaranāgajātayaḥ //
MPur, 154, 463.2 na jātayo dhvanimurajāsamīritā na mūrchitāḥ kimiti ca mūrchanātmakāḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 26.1 dharmāj jātyantarasmaraṇam iha cādhītaśrutāvadhāraṇam iti //
Nāradasmṛti
NāSmṛ, 2, 1, 100.2 tadā dadyāt svajātibhyas teṣv asatsv apsu nikṣipet //
NāSmṛ, 2, 1, 114.2 jātisaṃjñādhivāsānām āgamo lekhyataḥ smṛtaḥ //
NāSmṛ, 2, 1, 212.1 deśakālavayodravyapramāṇākṛtijātiṣu /
NāSmṛ, 2, 5, 4.2 jātikarmakṛtas tūkto viśeṣo vṛttir eva ca //
NāSmṛ, 2, 12, 21.2 tasyām aprakṛtisthāyāṃ dadyuḥ kanyāṃ svajātayaḥ //
NāSmṛ, 2, 12, 69.1 svajātyatikrame puṃsāṃ uktam uttamasāhasam /
NāSmṛ, 2, 12, 109.1 sūtādyāḥ pratilomās tu ye jātipratilomajāḥ /
NāSmṛ, 2, 15/16, 1.1 deśajātikulādīnām ākrośanyaṅgasaṃhitam /
NāSmṛ, 2, 15/16, 23.1 nāmajātigrahaṃ teṣām abhidroheṇa kurvataḥ /
NāSmṛ, 2, 19, 16.1 deśaṃ kālaṃ diśaṃ jātiṃ nāma vā saṃpratiśrayam /
Nāṭyaśāstra
NāṭŚ, 1, 12.1 na vedavyavahāro 'yaṃ saṃśrāvyaḥ śūdrajātiṣu /
NāṭŚ, 1, 14.1 neme vedā yataḥ śrāvyāḥ strīśūdrādyāsu jātiṣu /
NāṭŚ, 1, 62.2 tasmin sadasyabhipretān nānājātiguṇāśrayān //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
PABh zu PāśupSūtra, 1, 9, 188.0 tasmād deśajātikulakarmasambandhanindāyāṃ karaṇakriyāyāṃ kāryanindāyām āhāranindāyāṃ vādhikṛtena krodho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 12, 8.0 ava iti apavarjanaṃ nāma pratiṣedhe jātigrahaṇendriyāntarapratiṣedhe cety arthaḥ //
PABh zu PāśupSūtra, 1, 13, 9.0 tenākruṣṭaś cābhihataś ca vā kruddhas tadvadhārthaṃ pravartate ato jātijñānatapaḥśrutahānir bhavati //
PABh zu PāśupSūtra, 1, 13, 15.0 pratiṣedhe jātigrahaṇe cetarapratiṣedhe cety arthaḥ //
PABh zu PāśupSūtra, 4, 3, 5.0 taducyate jātijñānatapaḥstavasūcanārtham //
PABh zu PāśupSūtra, 4, 3, 9.0 ato jātijñānatapaḥstavā bhavanti //
PABh zu PāśupSūtra, 4, 9, 3.0 jātyabhimāno gṛhasthābhimānaśca //
PABh zu PāśupSūtra, 4, 9, 4.0 tatra jātyabhimāno nāma brāhmaṇo'hamiti //
PABh zu PāśupSūtra, 4, 9, 5.0 pūjyatvād ūrdhvagamanādīnāṃ kāryāṇām ucchritatvāt trayāṇāmapi varṇānāmupadeśena gurutvād yajñakartṛtvāt trailokyasthitihetoḥ brāhmaṇo'hamiti prathamo māno jātyutkarṣāt //
PABh zu PāśupSūtra, 5, 39, 34.0 tena cāsya jātyantarādismṛtihetusaṃskāralopo bhavati //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.1, 4.0 dvitīyāvasthā tu jātyādivyakter ahetutvād avyaktāvasthety uktā //
Suśrutasaṃhitā
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 13, 24.2 kṣetrāṇi grahaṇaṃ jātīḥ poṣaṇaṃ sāvacāraṇam /
Su, Sū., 20, 4.1 tatra ekāntahitāni jātisātmyāt salilaghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni saṃyogādaparāṇi viṣatulyāni bhavanti hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Su, Sū., 29, 24.1 svasyām jātau svagotro vā dūtaḥ kāryakaraḥ smṛtaḥ /
Su, Sū., 35, 39.1 sātmyāni tu deśakālajātyṛturogavyāyāmodakadivāsvapnarasaprabhṛtīni prakṛtiviruddhāny api yānyabādhakarāṇi bhavanti //
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 133.2 ārghyamauddālakaṃ dālamityaṣṭau madhujātayaḥ //
Su, Sū., 45, 150.2 ityetā jātayaḥ sthaulyād guṇān vakṣyāmyataḥ param //
Su, Sū., 46, 137.1 pramāṇādhikāstu svajātau cālpasārā guravaśca /
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Śār., 2, 57.2 bhavanti sattvabhūyiṣṭhāḥ pūrvajātismarā narāḥ //
Su, Śār., 3, 24.3 darśane vyālajātīnāṃ hiṃsāśīlaṃ prasūyate //
Su, Cik., 1, 122.2 viṃśatiṃ kṛmijātīstu vakṣyāmyupari bhāgaśaḥ //
Su, Cik., 17, 24.2 prakṣālane cāpi karañjanimbajātyakṣapīlusvarasāḥ prayojyāḥ //
Su, Cik., 22, 31.2 dhāvane jātimadanasvādukaṇṭakakhādiram //
Su, Cik., 22, 32.1 kaṣāyaṃ jātimadanakaṭukasvādukaṇṭakaiḥ /
Su, Ka., 4, 25.2 sugandhayaḥ suvarṇābhāste jātyā brāhmaṇāḥ smṛtāḥ //
Su, Ka., 8, 25.2 ekajātīnatastūrdhvaṃ kīṭān vakṣyāmi bhedataḥ //
Su, Ka., 8, 38.3 bhṛkuṭī koṭikaścaiva na sidhyantyekajātiṣu //
Su, Ka., 8, 79.1 prodbhidyamānastu yathāṅkureṇa na vyaktajātiḥ pravibhāti vṛkṣaḥ /
Su, Utt., 11, 8.2 piṣṭvāmbunā vā kusumāni jātikarañjaśobhāñjanajāni yuñjyāt //
Su, Utt., 11, 15.2 kāsīsasāmudrarasāñjanāni jātyāstathā kṣārakameva cāpi //
Su, Utt., 11, 17.2 saśṛṅgaveraṃ suradāru mustaṃ sindhuprabhūtaṃ mukulāni jātyāḥ //
Su, Utt., 40, 56.2 dadhnā tailaghṛtaṃ pakvaṃ savyoṣājāticitrakaiḥ //
Su, Utt., 43, 10.2 kṛmije kṛmijātīnāṃ ślaiṣmikāṇāṃ ca ye matāḥ //
Su, Utt., 54, 7.1 viṃśateḥ kṛmijātīnāṃ trividhaḥ saṃbhavaḥ smṛtaḥ /
Su, Utt., 60, 7.2 rakṣāṃsi yā cāpi piśācajātireṣo 'ṣṭako devagaṇo grahākhyaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 39.2, 1.13 tair ārabdhaṃ śarīraṃ karmavaśāt paśumṛgapakṣisarīsṛpasthāvarajātiṣu saṃsarati dharmavaśād indrādilokeṣu /
SKBh zu SāṃKār, 66.2, 1.4 na dvitīyā prakṛtir asti mūrtibhede jātibhedāt /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.45 bhūyo'vayavasāmānyayogo jātyantaravartī jātyantare sādṛśyamucyate /
STKau zu SāṃKār, 5.2, 3.45 bhūyo'vayavasāmānyayogo jātyantaravartī jātyantare sādṛśyamucyate /
Tantrākhyāyikā
TAkhy, 1, 183.1 vayaṃ tu svāmina ekaikaṃ vanacaraṃ vāreṇa svajātisamutthaṃ preṣayāmaḥ //
TAkhy, 2, 130.2 paśyemaṃ mūṣakaṃ pāpaṃ svajātisamatāṃ gatam //
TAkhy, 2, 319.1 vayaṃ ṣaḍjātayaḥ //
TAkhy, 2, 382.1 tat deva manuṣyasamparkāt priyakajātivaśāc ca mānuṣīṃ vācaṃ dadātīti saṃmānitaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 16.1, 1.0 yathā tiraścāṃ tṛṇādibhojane evaṃ jātiviśeṣādapi rāgaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 29.1, 4.0 jātervyaktau viśeṣāṇāṃ ca nityadravyeṣu samavāyaḥ ityuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 8, 1, 15.1, 1.0 yato dravyeṣvārabdhavyeṣu pañcabhūtānyārambhakāṇi na vidyante api tu yānyārabhante catvāri tāni svāṃ svāṃ jātimārabhante //
VaiSūVṛ zu VaiśSū, 9, 18.1, 2.0 kāryakāraṇagrahaṇena samavāyimātropalakṣaṇājjātyāderapi grahaṇam sambandhiśabdena saṃyogino grahaṇaṃ dhūmādeḥ //
Viṣṇupurāṇa
ViPur, 1, 5, 49.2 uṣṭrān aśvatarāṃścaiva nyaṅkūn anyāś ca jātayaḥ //
ViPur, 1, 6, 23.1 ity etā oṣadhīnāṃ tu grāmyānāṃ jātayo mune /
ViPur, 1, 6, 35.2 gāndharvaṃ śūdrajātīnāṃ paricaryānuvartinām //
ViPur, 1, 21, 24.2 irāvṛkṣalatāvallīs tṛṇajātīś ca sarvaśaḥ //
ViPur, 2, 5, 4.1 teṣu dānavadaiteyajātayaḥ śatasaṃghaśaḥ /
ViPur, 2, 5, 4.2 nivasanti mahānāgajātayaśca mahāmune //
ViPur, 2, 14, 30.1 parajñānamayaḥ sadbhirnāmajātyādibhirvibhuḥ /
ViPur, 2, 16, 24.3 sa cāpi jātismaraṇāptabodhastatraiva janmanyapavargamāpa //
ViPur, 3, 18, 67.2 śvajātilalitaṃ kurvanbahu cāṭu cakāra vai //
ViPur, 3, 18, 71.2 tayaivaṃ smārite tatra pūrvajātikṛte tadā /
ViPur, 3, 18, 84.2 dattaiḥ pratikṣaṇaṃ bhojyairbālā tajjātibhojanaiḥ //
ViPur, 4, 24, 63.1 utsādyākhilakṣatrajātiṃ nava nāgāḥ padmavatyāṃ nāma puryām anugaṅgāprayāgaṃ gayād guptāṃś ca māgadhā bhokṣyanti //
ViPur, 5, 7, 69.1 sarpajātiriyaṃ krūrā yasyāṃ jāto 'smi keśava /
ViPur, 5, 7, 70.2 jātirūpasvabhāvāśca sṛjyante sṛjatā tvayā //
ViPur, 5, 7, 71.1 yathāhaṃ bhavatā sṛṣṭo jātyā rūpeṇa ceśvara /
ViPur, 5, 9, 7.2 tajjātiguṇayuktābhiḥ krīḍābhiśceraturvanam //
ViPur, 5, 18, 53.1 na yatra nātha vidyante nāmajātyādikalpanāḥ /
ViPur, 5, 30, 12.2 vṛkṣagulmalatāvallīsamastatṛṇajātayaḥ //
ViPur, 5, 31, 11.1 yamabhyetya janaḥ sarvo jātiṃ smarati paurvikīm /
ViPur, 6, 3, 34.1 śaṅkhakundanibhāś cānye jātyañjananibhās tathā /
ViPur, 6, 4, 37.1 na santi yatra sarveśe nāmajātyādikalpanāḥ /
Viṣṇusmṛti
ViSmṛ, 5, 25.1 droheṇa ca nāmajātigrahaṇe daśāṅgulo 'sya śaṅkur nikheyaḥ //
ViSmṛ, 5, 26.1 śrutadeśajātikarmaṇām anyathāvādī kārṣāpaṇaśatadvayaṃ daṇḍyaḥ //
ViSmṛ, 5, 31.1 traividyavṛddhānāṃ kṣepe jātipūgānāṃ ca //
ViSmṛ, 5, 99.1 jātyapahāriṇā śatam //
ViSmṛ, 5, 173.1 jātibhraṃśakarasyābhakṣyasya bhakṣayitā vivāsyaḥ //
ViSmṛ, 5, 194.1 aparādheṣu cānyeṣu jñātvā jātiṃ dhanaṃ vayaḥ /
ViSmṛ, 16, 15.1 sarveṣāṃ ca samānajātibhir vivāhaḥ //
ViSmṛ, 16, 17.1 saṃkare jātayas tvetāḥ pitṛmātṛpradarśitāḥ /
ViSmṛ, 26, 6.1 hīnajātiṃ striyaṃ mohād udvahanto dvijātayaḥ /
ViSmṛ, 30, 46.1 ācāryas tvasya yāṃ jātiṃ vidhivad vedapāragaḥ /
ViSmṛ, 33, 4.1 jātibhraṃśakareṣu saṃkarīkaraṇeṣvapātrīkaraṇeṣu //
ViSmṛ, 38, 6.1 iti jātibhraṃśakarāṇi //
ViSmṛ, 38, 7.1 jātibhraṃśakaraṃ karma kṛtvānyatamam icchayā /
ViSmṛ, 43, 28.1 kṛtajātibhraṃśakaraṇāś ca //
ViSmṛ, 44, 6.1 kṛtajātibhraṃśakarāṇāṃ jalacarayonayaḥ //
ViSmṛ, 55, 14.2 viprakṣatriyaviḍjātir garhaṇāṃ yāti sādhuṣu //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 13.1, 3.1 sa ca vipākas trividho jātir āyur bhoga iti //
YSBhā zu YS, 2, 31.1, 1.1 tatrāhiṃsā jātyavacchinnā //
YSBhā zu YS, 2, 31.1, 10.1 ebhir jātideśakālasamayair anavacchinnā ahiṃsādayaḥ sarvathaiva paripālanīyāḥ //
YSBhā zu YS, 3, 44.1, 5.2 ekajātisamanvitānām eṣāṃ dharmamātravyāvṛttir iti //
YSBhā zu YS, 4, 1.1, 6.1 tatra kāyendriyāṇām anyajātipariṇatānām //
YSBhā zu YS, 4, 7.1, 1.1 catuṣpadā khalviyaṃ karmajātiḥ //
YSBhā zu YS, 4, 9.1, 2.1 sa yadi jātiśatena vā dūradeśatayā vā kalpaśatena vā vyavahitaḥ punaśca svavyañjakāñjana evodiyād drāg ity evaṃ pūrvānubhūtavṛṣadaṃśavipākābhisaṃskṛtā vāsanā upādāya vyajyeta //
YSBhā zu YS, 4, 9.1, 8.1 te ca karmavāsanānurūpāḥ yathā ca vāsanās tathā smṛtir iti jātideśakālavyavahitebhyaḥ saṃskārebhyaḥ smṛtiḥ smṛteśca punaḥ saṃskārāḥ ity evam ete smṛtisaṃskārāḥ karmāśayavṛttilābhavaśād vyajyante //
Yājñavalkyasmṛti
YāSmṛ, 1, 96.1 jātyutkarṣo yuge jñeyaḥ saptame pañcame 'pi vā /
YāSmṛ, 1, 362.1 kulāni jātīḥ śreṇīś ca gaṇān jānapadān api /
YāSmṛ, 2, 6.2 samāmāsatadardhāharnāmajātyādicihnitam //
YāSmṛ, 2, 38.2 dadyur vā svakṛtāṃ vṛddhiṃ sarve sarvāsu jātiṣu //
YāSmṛ, 2, 43.1 hīnajātiṃ parikṣīṇam ṛṇārthaṃ karma kārayet /
YāSmṛ, 2, 85.1 samāmāsatadardhāharnāmajātisvagotrakaiḥ /
YāSmṛ, 2, 206.2 daṇḍapraṇayanaṃ kāryaṃ varṇajātyuttarādharaiḥ //
YāSmṛ, 2, 211.2 madhyamo jātipūgānāṃ prathamo grāmadeśayoḥ //
YāSmṛ, 2, 246.2 ajātau jātikaraṇe vikreyāṣṭaguṇo damaḥ //
YāSmṛ, 2, 267.1 anye 'pi śaṅkayā grāhyā jātināmādinihnavaiḥ /
YāSmṛ, 3, 64.1 bhavo jātisahasreṣu priyāpriyaviparyayaḥ /
YāSmṛ, 3, 115.1 vīṇāvādanatattvajñaḥ śrutijātiviśāradaḥ /
YāSmṛ, 3, 151.1 jātirūpavayovṛttavidyādibhir ahaṃkṛtaḥ /
YāSmṛ, 3, 161.2 aviplutamatiḥ samyak sa jātisaṃsmaratām iyāt //
YāSmṛ, 3, 213.1 hīnajātau prajāyeta pararatnāpahārakaḥ /
YāSmṛ, 3, 216.2 dravyaprakārā hi yathā tathaiva prāṇijātayaḥ //
Śatakatraya
ŚTr, 1, 38.1 jātir yātu rasātalaṃ guṇagaṇais tatrāpy adho gamyatāṃ śīlaṃ śailataṭāt patatvabhijanaḥ saṃdahyatāṃ vahninā /
ŚTr, 3, 2.1 bhrāntaṃ deśam anekadurgaviṣamaṃ prāptaṃ na kiṃcit phalaṃ tyaktvā jātikulābhimānam ucitaṃ sevā kṛtā niṣphalā /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 7.2 striyaḥ suduṣṭā iva jātivibhramāḥ prayānti nadyastvaritaṃ payonidhim //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 22.1 kīrtanam iṣṭaṃ cāṣakaśaśagodhāhisūkarajātīnām /
Abhidhānacintāmaṇi
AbhCint, 1, 70.2 anekajātivaicitryam āropitaviśeṣitā //
Amaraughaśāsana
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 14.2 gurvādīnāṃ viśeṣe'pi svajāteranatikramāt //
Bhāgavatapurāṇa
BhāgPur, 2, 6, 4.2 romāṇyudbhijjajātīnāṃ yairvā yajñastu saṃbhṛtaḥ //
BhāgPur, 4, 6, 16.1 svarṇārṇaśatapatraiś ca varareṇukajātibhiḥ /
BhāgPur, 4, 6, 18.2 drumajātibhir anyaiś ca rājitaṃ veṇukīcakaiḥ //
BhāgPur, 11, 2, 51.1 na yasya janmakarmabhyāṃ na varṇāśramajātibhiḥ /
BhāgPur, 11, 16, 30.2 kuśo 'smi darbhajātīnāṃ gavyam ājyaṃ haviḥṣv aham //
BhāgPur, 11, 20, 26.2 karmaṇāṃ jātyaśuddhānām anena niyamaḥ kṛtaḥ /
Bhāratamañjarī
BhāMañj, 1, 123.2 aluptasaṃdhyaḥ satataṃ na hi jātyā tiraskṛtaḥ //
BhāMañj, 5, 634.2 kṣatrajātiratikrūrā guruṃ māṃ nābhimanyate //
BhāMañj, 13, 114.1 dhanamāyuḥ śarīraṃ ca jātistaruṇatā tathā /
BhāMañj, 13, 414.2 na śīlakāraṇaṃ jātirnāśramaḥ puṇyakāraṇam //
BhāMañj, 13, 843.1 sa galajjātinirbandhaḥ karmabaddho 'pyavāsanaḥ /
BhāMañj, 13, 1295.2 jātismarau dadṛśatuḥ śmaśānaṃ suhṛdau mithaḥ //
BhāMañj, 13, 1433.1 tayā niveditāṃ jātiṃ nijāṃ jñātvā sa duḥkhitaḥ /
BhāMañj, 13, 1633.2 kujātihetuṃ papraccha caṇḍālaṃ so 'pyabhāṣata //
BhāMañj, 13, 1672.1 kravyādajātiṃ vividhāṃ bhajate pārajāyikaḥ /
BhāMañj, 13, 1698.2 pitroḥ śuśrūṣayā kiṃtu mune jātiṃ smarāmyaham //
BhāMañj, 14, 148.2 nindannijāṃ kṣattrajātiṃ jagāma turagānugaḥ //
Devīkālottarāgama
DevīĀgama, 1, 48.1 deśajātyādisambaddhān varṇāśramasamanvitān /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 34.1 nepālaḥ kathitaścānyo jātibhedo jvarāntakaḥ /
Garuḍapurāṇa
GarPur, 1, 6, 63.2 irā vṛkṣalatāvallīs tṛṇajātīśca sarvaśaḥ //
GarPur, 1, 49, 26.1 gāndharvaṃ śūdrajātīnāṃ paricāre ca vartatām /
GarPur, 1, 54, 3.1 jātismarā mahābhāgā nairājyāya mamodaṣuḥ /
GarPur, 1, 68, 48.2 jātirajātiṃ vilikhati jātiṃ vilikhanti vajrakuruvindāḥ //
GarPur, 1, 68, 48.2 jātirajātiṃ vilikhati jātiṃ vilikhanti vajrakuruvindāḥ //
GarPur, 1, 68, 49.2 vajrāṇi muktāmaṇayo ye ca kecana jātayaḥ //
GarPur, 1, 69, 4.1 yā mauktikānāmiha jātayo 'ṣṭau prakīrtitā ratnaviniścayajñaiḥ /
GarPur, 1, 70, 18.2 na te praśastā maṇayo bhavanti samānato jātiguṇaiḥ samastaiḥ //
GarPur, 1, 70, 25.2 tulyapramāṇasya ca tulyajāteryo vā gurutvena bhavettu tulyaḥ /
GarPur, 1, 70, 25.3 prāpyāpi ratnākarajā svajātiṃ lakṣed gurutvena guṇena vidvān //
GarPur, 1, 70, 29.1 guṇopapannena sahāvabaddho maṇir na dhāryo viguṇo hi jātyā /
GarPur, 1, 85, 15.1 jātyantarasahasreṣu bhramanti svena karmaṇā /
GarPur, 1, 85, 19.2 kriyālopahatā ye ca jātyandhāḥ paṅgavastathā //
GarPur, 1, 96, 1.2 vakṣye saṃkarajātyādigṛhasthādividhiṃ param /
GarPur, 1, 96, 6.2 jātyutkarṣāddvijo jñeyaḥ saptame pañcame 'pi vā //
GarPur, 1, 113, 60.2 jīvitaṃ ca śarīraṃ ca jātyaiva saha jāyate //
GarPur, 1, 114, 71.2 caturo viddhi cāṇḍālāñjātyā jāyeta pañcamaḥ //
GarPur, 1, 169, 10.2 balaghnā rūkṣalāḥ śītā vividhāḥ sasyajātayaḥ //
Gītagovinda
GītGov, 1, 39.1 mādhavikāparimalalalite navamālikajātisugandhau munimanasām api mohanakāriṇi taruṇakāraṇabandhau /
Hitopadeśa
Hitop, 1, 45.2 jātidravyabalānāṃ ca sāmyam eṣāṃ mayā saha /
Hitop, 1, 58.9 jātimātreṇa kiṃ kaścid vadhyate pūjyate kvacit /
Hitop, 1, 118.5 paśyainaṃ mūṣikaṃ pāpaṃ svajātisamatāṃ gatam //
Hitop, 2, 39.2 manuṣyajātau tulyāyāṃ bhṛtyatvam atigarhitam /
Hitop, 3, 60.20 tatas taṃ śabdam ākarṇya jātisvabhāvāt tenāpi śabdaḥ kartavyaḥ /
Hitop, 3, 105.3 tat kim āgantuko jātimātrād duṣṭaḥ tatrāpy uttamādhamamadhyamāḥ santi /
Kathāsaritsāgara
KSS, 1, 1, 60.1 taṃ dṛṣṭvā saṃsmarañjātiṃ yadā tasmai kathāmimām /
KSS, 1, 2, 25.1 smṛtvā vararucirjātiṃ suptotthita ivāvadat /
KSS, 1, 2, 31.1 munikanyā ca sā śāpāttasyāṃ jātāvavātarat /
KSS, 1, 5, 127.2 tatprasādena dṛṣṭvā tvāṃ smṛtā jātirmayā sakhe //
KSS, 1, 6, 3.2 tato jātiṃ nijāṃ smṛtvā prabuddhaḥ sahasābhavat //
KSS, 1, 6, 15.1 viprajāterayaṃ tasmānmama garbha iti svasuḥ /
KSS, 1, 7, 29.2 mayā jātiḥ smṛtetyeṣa vṛttānto me 'tra janmani //
KSS, 2, 5, 135.2 tena śvayonau patitā kiṃtu jātiṃ smaratyasau //
KSS, 3, 4, 98.2 taṃ jagādāśvajātijño rājā varaturaṃgamam //
KSS, 4, 1, 18.2 kṛtāvatāras tejasvijātiprītyāṃśumān iva //
KSS, 4, 2, 58.2 punar vaidyādharīṃ yoniṃ smṛtajātiḥ prapatsyase //
KSS, 4, 2, 162.1 tatra prāptena cātmīyā jātir vaidyādharī mayā /
KSS, 4, 3, 42.2 sarvasya jantoḥ prāgjātiṃ yā syājjijñāsitā tava //
KSS, 4, 3, 43.1 tenaiva buddhvā bhāryāyāḥ pūrvajātiṃ tathātmanaḥ /
KSS, 4, 3, 47.1 pūrvajātimahāvairavāsanāniścalaṃ tataḥ /
KSS, 5, 2, 161.1 tato jagāda tāṃ rājā devi jātyeva vidyayā /
KSS, 5, 3, 50.2 śaktidevo nijaṃ deśaṃ jātiṃ cāvedya nāma ca //
KSS, 6, 1, 20.1 vihārāspadalābhāya sarve 'pyadhamajātayaḥ /
KSS, 6, 1, 22.2 satyaṃ dayā ca bhūteṣu na mṛṣā jātivigrahaḥ //
KSS, 6, 1, 82.2 akasmāt pūrvajātiṃ svāṃ smṛtvā svapatim abravīt //
KSS, 6, 1, 84.1 aśaṅkitaṃ smṛtā jātiḥ syād ākhyātaiva mṛtyave /
KSS, 6, 1, 106.2 pitṛbhyāṃ saha samprāpya rājyaṃ jātirapi smṛtā //
KSS, 6, 1, 210.2 sā kāpi devi surajātirasaṃśayaṃ te garbhaṃ kuto 'pi khalu karmavaśāt prapannā //
Kṛṣiparāśara
KṛṣiPar, 1, 104.1 sarvā gojātayaḥ susthā bhavantyetena tadgṛhe /
KṛṣiPar, 1, 205.2 asamā vandhyapuṣpāśca teṣāṃ syurdhānyajātayaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 135.2 naipālaḥ kathitaścānyo jātibhedo jvarāntakṛt //
Mātṛkābhedatantra
MBhT, 3, 26.2 sārūpyaṃ corujātasya sālokyaṃ śūdrajātiṣu //
MBhT, 3, 27.2 jātibhede kuṇḍabhedaṃ kuryāt sādhakasattamaḥ //
MBhT, 3, 30.3 jātibhedaṃ na kathitam idānīṃ tat prakāśaya //
MBhT, 4, 7.2 kāraṇaṃ devadeveśi mokṣadaṃ sarvajātiṣu /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 3.0 evaṃ rūpaśabdāḥ jātyādiśabdāś ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 4.0 yathā śvetaṃ chāgam ālabheta ity atra śvetaśabdasya rūpābhidhāyinaḥ chāgaśabdasya ca jātivācinaḥ śakrādiśabdavat śabdatvāviśeṣāt svarūpayāthārthyāsaṃbhave saty ānarthakyaṃ tataś ca codanāvākyānām akiṃcitkaratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 9.2, 1.0 etadyogyatātrayam anapekṣyaiva svāpe'ṇumanugṛhṇāti aṇumiti jātāvekavacanam yogyatāvaicitryeṇānugrahavaicitryamaṇūnāṃ tadānīṃ na karotīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.1, 2.0 tābhiḥ śarīrendriyajātyāyurbhogakāraṇaṃ karma dehabhājāṃ tatsvāpe pācayati phaladānonmukhamāpādayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 1.2 yacca vailakṣaṇyaṃ vicitrāṇi hi prāṇināṃ śarīrāṇīndriyāṇi viṣayāś ca dṛśyante tatra jātidigdeśakālādivaicitryaṃ tāvat prasiddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
Narmamālā
KṣNarm, 3, 57.2 veśyāyāḥ kṣīṇavitteṣu saṃkoco nāntyajātiṣu //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 28.0 avikṣepo deśajātyabhijanavidyākarmanindā //
Rasamañjarī
RMañj, 3, 16.1 śvetapītā raktakṛṣṇā dvijādyā vajrajātayaḥ /
RMañj, 6, 226.1 hemāhvāṃ phenajātyāṃ ca phalinīṃ viṣatindukam /
Rasaprakāśasudhākara
RPSudh, 2, 59.1 vajrāṇāṃ brahmajātīnāṃ drutirvallapramāṇikā /
RPSudh, 7, 2.1 sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam /
RPSudh, 7, 21.2 teṣāṃ varṇā jātayaśca prabhedāḥ kathyante'ṣṭau śāstrataścāpakarṣāt //
RPSudh, 7, 22.2 syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ //
RPSudh, 7, 60.1 golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet /
Rasaratnasamuccaya
RRS, 4, 8.2 surakṣyāṇi sujātīni ratnānyuktāni siddhaye //
RRS, 6, 39.2 jātipuṣpaṃ trimadhvaktaṃ pūrṇānte kanyakārcanam //
RRS, 16, 109.1 rasagaṃdhaṭaṃkabhasitaṃ samāṃśakaṃ parimardya jātiphalasaptabhāvitam /
RRS, 17, 21.2 jātimūlapalaikaṃ tu ajākṣīreṇa peṣayet /
Rasaratnākara
RRĀ, R.kh., 5, 16.1 śvetaraktapītakṛṣṇā dvijādyāḥ vajrajātayaḥ /
RRĀ, R.kh., 5, 31.1 viprajātyādivajrāṇāṃ māraṇaṃ kathyate punaḥ /
RRĀ, R.kh., 5, 32.2 ruddhvā gajapuṭe pacyādviprajātir mṛto bhavet //
RRĀ, R.kh., 10, 41.2 etadviṣaṃ jāticatuṣṭayaṃ ca vicārya yojyaṃ bhiṣaguttamena //
RRĀ, R.kh., 10, 43.2 lomaśā brahmajātiḥ syātkṣatrajātistu lohitā //
RRĀ, R.kh., 10, 43.2 lomaśā brahmajātiḥ syātkṣatrajātistu lohitā //
RRĀ, R.kh., 10, 44.1 pītā vā madhurā kiṃcid vaiśyajātistu dhūsarā /
RRĀ, R.kh., 10, 45.2 jāyate'pi yadā varṇaṃ tadā jātiṃ vinirdiśet //
RRĀ, R.kh., 10, 46.2 brahmakṣatraviṭśūdrāṇāṃ jñātavyo jātinirṇayaḥ //
RRĀ, Ras.kh., 3, 96.1 sākṣāj jātismaratvaṃ ca kavitvaṃ śrutadhāraṇam /
RRĀ, V.kh., 3, 2.1 śvetā raktāḥ pītakṛṣṇā dvijādyā vajrajātayaḥ /
RRĀ, V.kh., 10, 23.1 sarvāsāṃ vṛkṣajātīnāṃ raktapuṣpāṇi cāharet /
Rasendracintāmaṇi
RCint, 7, 48.2 guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ //
RCint, 7, 50.1 śvetaraktapītakṛṣṇā dvijādyā vajrajātayaḥ /
Rasendracūḍāmaṇi
RCūM, 12, 3.2 sulakṣmāṇi sujātīni ratnānyuktāni siddhaye //
RCūM, 13, 1.1 sujātiguṇamāṇikyabhasma karṣamitaṃ śubham /
RCūM, 13, 77.1 dhṛtāni vā tāni samarcitāni sujātiyuktāni ca saṃstutāni /
Rasendrasārasaṃgraha
RSS, 1, 369.2 guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ //
Rasārṇava
RArṇ, 1, 12.1 kiṃna muktā mahādevi śvānaśūkarajātayaḥ /
RArṇ, 6, 78.1 yathā jātistathotsāhaṃ yathā sattvaṃ tathā guṇān /
RArṇ, 18, 112.1 triphalājātikaṅkolaṃ karpūrarasamiśritam /
Ratnadīpikā
Ratnadīpikā, 1, 3.1 navaratneṣu dhātūnāmutpattiguṇajātibhiḥ /
Ratnadīpikā, 1, 10.1 śvetaraktapītakṛṣṇādivajrajātayaḥ /
Ratnadīpikā, 1, 34.1 brāhmaṇādikrameṇaiva jātibhedaṃ prakalpayet /
Ratnadīpikā, 1, 37.2 kṛtrimajātivaivarṇyaṃ saha paścāttu dṛśyate //
Ratnadīpikā, 2, 1.2 śuktyudbhavāśca vijñeyā aṣṭau mauktikajātayaḥ //
Ratnadīpikā, 3, 2.1 māṇikyasya pravakṣyāmi jātibhedacatuṣṭayam /
Ratnadīpikā, 3, 15.1 tatra kāntivibhāgena jātimūlyaṃ vinirdiśet /
Ratnadīpikā, 4, 10.2 caturjātivibhāgena uttamādhamamadhyamāḥ //
Rājanighaṇṭu
RājNigh, 2, 26.1 viprādijātisambhūtān viprādiṣv eva yojayet /
RājNigh, Pipp., 224.1 sthāvare viṣajātīnāṃ śreṣṭhau nāgograśṛṅgakau /
RājNigh, Āmr, 98.2 tatra vidyāc caturjātīḥ patrapuṣpādibhedataḥ //
RājNigh, Āmr, 226.1 saptānām api jātīnāṃ pradhānaṃ vijayā smṛtā /
RājNigh, 13, 12.2 snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam //
RājNigh, 13, 199.2 nānāvarṇaguṇāḍhyā vijñeyāḥ sphaṭikajātayaḥ prājñaiḥ //
RājNigh, Pānīyādivarga, 115.2 ārghyamauddālakaṃ dālam ityaṣṭau madhujātayaḥ //
RājNigh, Manuṣyādivargaḥ, 17.2 eṣāmeva prātilomyānulomyājjāyante'nyā jātayaḥ saṃkareṇa //
RājNigh, Siṃhādivarga, 89.1 madguras timirityādyā jñeyās tadbhedajātayaḥ /
RājNigh, Siṃhādivarga, 177.2 rātrijāgarado dhūmro nīlābhras tv anyajātayaḥ //
RājNigh, Rogādivarga, 57.2 tāsvevānyaḥ prasarati madād yas tu jātyā ca gatyā hīnaḥ śūnyo jagati kupitāḥ pātayanty enam etāḥ //
Smaradīpikā
Smaradīpikā, 1, 15.2 kathayāmi kramāt puṃsām etaj jāticatuṣṭayam //
Smaradīpikā, 1, 29.1 atha strīṇāṃ jāticatuṣṭayaprakaraṇam /
Smaradīpikā, 1, 29.3 pratyekaṃ ca varastrīṇāṃ khyātaṃ jāticatuṣṭayam //
Smaradīpikā, 1, 55.1 iti strīṇāṃ jāticatuṣṭayam /
Tantrasāra
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, Dvāviṃśam āhnikam, 17.2 jātyādīṃś cāsaṅgāt loketarayugalajaṃ hi tādātmyam //
Tantrāloka
TĀ, 8, 214.2 rudrajātaya evaite ityāha bhagavāñchivaḥ //
TĀ, 21, 27.1 ciravighaṭite senāyugme yathāmilite punarhayagajanaraṃ svāṃ svāṃ jātiṃ rasādabhidhāvati /
Ānandakanda
ĀK, 1, 7, 5.1 tajjātilakṣaṇaṃ devi saṃskāraṃ bhajanaṃ phalam /
ĀK, 1, 7, 86.2 jalaprāye'sti vā nāsti jātyā pañcavidhāḥ smṛtāḥ //
ĀK, 1, 7, 153.2 pratyekaṃ tāni jāyante caturdhā jātitaḥ kramāt //
ĀK, 1, 13, 2.1 utpattiṃ gandhakasyāpi jātiṃ saṃśodhanaṃ tathā /
ĀK, 1, 14, 1.3 viṣotpattiṃ ca jātiṃ ca sevāṃ vada ca tatphalam //
ĀK, 1, 15, 495.1 mallikājāticāmpeyakamalotpaladhāriṇā /
ĀK, 1, 16, 49.1 pṛthakkarṣaṃ ca jātyādikusumair vāsayedbudhaḥ /
ĀK, 1, 17, 13.2 pāṭalīketakījātimallikotpalavāsitam //
ĀK, 1, 19, 32.2 kadambakadalījātikuṭajāmodamedurā //
ĀK, 1, 19, 153.2 kuṭajaṃ ketakīṃ jātiṃ maruvaṃ karavīrakam //
ĀK, 2, 1, 3.1 padmarāgādiratnānāṃ lakṣaṇaṃ jātimāhvayam /
ĀK, 2, 1, 13.2 utpattilakṣaṇaṃ jātiṃ gandhakaṃ śodhayedataḥ //
ĀK, 2, 7, 5.1 hemopamā śubhāśvatthā jātyā rītiḥ prakīrtitā /
ĀK, 2, 8, 67.1 vakṣyate viprajātyādeḥ śuddhavajrasya māraṇam /
ĀK, 2, 8, 76.1 caturjātyauṣadhaireva mṛtirvajre napuṃsake /
ĀK, 2, 8, 140.2 indranīlamaṇistatra caturdhā jātibhedataḥ //
ĀK, 2, 8, 141.2 pītastu vaiśyajātiryo vṛṣalaḥ kṛṣṇadīdhitiḥ //
Āryāsaptaśatī
Āsapt, 2, 96.2 strījātilāñchanam asau jīvitaraṅkā sakhī subhaga //
Āsapt, 2, 237.2 ati śaradanurūpaṃ tava śīlam idaṃ jātiśālinyāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 15.0 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 26, 8.9, 17.0 saṃsvādabhedastu ekasyām api madhurajātāv ikṣukṣīraguḍādigataḥ pratyakṣameva bhedo dṛśyate sa tu saṃsvādabhedaḥ svasaṃvedya eva yaduktam ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat //
ĀVDīp zu Ca, Sū., 26, 9.3, 40.0 evaṃ manyate yadyapi śālimudgaghṛtakṣīrādayo madhurasyāśrayā bhinnāḥ tathāpi tatra madhuratvajātyākrānta eka eva raso bhavati balākākṣīrakārpāsādiṣu śuklavarṇa iva //
ĀVDīp zu Ca, Sū., 26, 9.3, 42.0 tathā madhurasyāvāntarāsvādabhede 'pi madhuratvajātyanatikramaḥ kṛṣṇavarṇāvāntarabhede yathā kṛṣṇatvānatikramaḥ //
ĀVDīp zu Ca, Sū., 26, 21.1, 2.0 svādulavaṇau sahitau ādisthitau kaṭvādibhiriti kaṭutiktābhyāṃ pṛthagyuktau śeṣair iti tiktakaṣāyābhyāṃ teneha bahuvacanaṃ jātau boddhavyam evaṃ trīṇi //
ĀVDīp zu Ca, Sū., 26, 21.1, 4.0 kaṭvādyair ityādāv api bahuvacanaṃ jātau //
ĀVDīp zu Ca, Sū., 27, 34.2, 14.1 vividhāḥ śimbījātaya iti kṛṣṇapītaraktaśvetakuśimbībhedā ityarthaḥ /
ĀVDīp zu Ca, Sū., 27, 46.2, 5.0 mṛgamātṛkā svalpā pṛthūdarā hariṇajātiḥ //
ĀVDīp zu Ca, Sū., 27, 49.2, 8.0 vārtikā svalpapramāṇā jātyantarameva kecit tu vartakastriyaṃ vartikāṃ vadanti asyāśca grahaṇaṃ strīliṅgabhede'pi viśeṣalāghavapratiṣedhārtham anyathā strītvena vartikādvartikāyā lāghavaṃ syāt //
ĀVDīp zu Ca, Sū., 27, 63.1, 5.0 yonāv iti prasahādyaṣṭavidhajātau //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 124.2, 14.0 anyāś chattrajātayaḥ karīṣapalālādijā bahulā jñeyāḥ //
ĀVDīp zu Ca, Vim., 1, 22.4, 13.0 tena jātipratibaddhaṃ māṣādīnāṃ gurutvaṃ na tajjātau sphoṭayituṃ pāryate saṃskāreṇa tu tadanyathākaraṇamanumatameva dṛṣṭatvāt //
ĀVDīp zu Ca, Vim., 1, 22.4, 13.0 tena jātipratibaddhaṃ māṣādīnāṃ gurutvaṃ na tajjātau sphoṭayituṃ pāryate saṃskāreṇa tu tadanyathākaraṇamanumatameva dṛṣṭatvāt //
ĀVDīp zu Ca, Śār., 1, 15.2, 7.0 yoniṣviti jātiṣu //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 14.0 carata iti nānāmānuṣapaśvādijātiṣu bhramataḥ //
Śukasaptati
Śusa, 2, 3.17 ato 'syāḥ śīlaprabhāvātkevalaṃ jātismaraṇameva na bhogāḥ śunikā ca saṃjātā /
Śusa, 2, 3.18 sambhogavighnājjātismaraṇaṃ ca na te vartate /
Śusa, 2, 3.19 mama punarbhogānnirvighnānnirvighnajātismaraṇaṃ ca /
Śusa, 3, 3.7 kā jātiḥ /
Śusa, 4, 6.17 tato mantrī tayorekamevottaraṃ śrutvā jātyādikaṃ pṛṣṭavān /
Śusa, 5, 13.1 ye jātyādimahotsāhā nopagacchanti pārthivam /
Śyainikaśāstra
Śyainikaśāstra, 1, 13.2 jātyuktakarmācaraṇaṃ trivargāya kileṣyate //
Śyainikaśāstra, 1, 25.2 svajātyuktābhicaraṇāt svargastu sulabho nṛṇām //
Śyainikaśāstra, 3, 51.2 ekatra pratisaṃruddhā naikajātyudbhavā mṛgāḥ //
Śyainikaśāstra, 4, 18.1 teṣāṃ jātyanurūpā ca rañjanāya kriyā matā /
Śyainikaśāstra, 4, 18.2 ato 'nuvakṣye śyenānāṃ pṛthagjātivivecanam //
Śyainikaśāstra, 4, 20.1 teṣāṃ nāmāni kathyante jātānāṃ jātimukhyayoḥ /
Śyainikaśāstra, 4, 21.2 puṃvyaktayaśca tatsaṃkhyāḥ kṛṣṇākṣājātijo gaṇaḥ //
Śyainikaśāstra, 4, 41.2 śikārāśceti vāsānāṃ caturdhā jātirucyate //
Śyainikaśāstra, 5, 3.2 jātimātreṇa nirdeśāsteṣāṃ krīḍā tu no hitā //
Śyainikaśāstra, 5, 37.1 gadūpaṃ gomahiṣyāder dadate mlecchajātayaḥ /
Śāktavijñāna
ŚāktaVij, 1, 7.1 dāḍimīkusumaprakhyaṃ kandaṃ vai jātilohitam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 20.1 guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 10.0 etajjāticatuṣṭayaṃ śvetā raktā raktādikusumaiḥ kṛtvā jānīyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 12.0 budha iti tajjātyādiviśeṣajñaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 2.0 śuddhaṃ śodhitaṃ jātyutkṛṣṭaṃ vā śodhanamasya pūrvaṃ kathitameva //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 3.1 jātibhedāḥ keṣāṃcij jñāpanārthaṃ likhyante yathā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 8.0 atha jātibhedā yathā yadyapi nāgārjunamate aṣṭādaśa lohajātayaḥ santi tadyathā māṇḍūraṃ māṇḍūkaṃ sāraṃ lohaṃ madhyasāralohaṃ sthūlasāralohaṃ cakramardalohaṃ bandhalohaṃ vajrakalohaṃ surāyasaṃ kaliṅgaṃ bhadralohaṃ garalasthitalohaṃ vajraṃ pāṇḍiniravam arbudakam kāntaṃ kuliśamiti tathāpyanyeṣāṃ mate tvaṣṭaiva śreṣṭhatamāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 8.0 atha jātibhedā yathā yadyapi nāgārjunamate aṣṭādaśa lohajātayaḥ santi tadyathā māṇḍūraṃ māṇḍūkaṃ sāraṃ lohaṃ madhyasāralohaṃ sthūlasāralohaṃ cakramardalohaṃ bandhalohaṃ vajrakalohaṃ surāyasaṃ kaliṅgaṃ bhadralohaṃ garalasthitalohaṃ vajraṃ pāṇḍiniravam arbudakam kāntaṃ kuliśamiti tathāpyanyeṣāṃ mate tvaṣṭaiva śreṣṭhatamāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 25.0 jātibhedāḥ saṃkṣepeṇoktāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 2.0 kṛṣṇābhrakaṃ vajrajātisaṃjñaṃ kathitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 9.0 pinākādyāstrayo varjyā vajrajātiṃ samāharet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 4.2 śvetaraktapītakṛṣṇāścaturdhā vajrajātayaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 14.0 pravālānīti bahuvacanenātrāpi jātiguṇadoṣādikaṃ sūcayati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 2.0 mukhyā pūrvaṃ darśitā tajjātiṣu śreṣṭhā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 7.0 asya jātyādikaṃ ca likhyate keṣāṃcit subodhārtham //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 8.0 śuddhaṃ tāmraṃ svasvajātyutkṛṣṭam //
Agastīyaratnaparīkṣā
AgRPar, 1, 15.2 brāhmaṇādikrameṇaiva jātibhedas tu kalpitaḥ //
AgRPar, 1, 26.2 śuktyudbhavāś ca vijñeyāś cāṣṭau mauktikajātayaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 1.3 kuto harītakī jātā tasyāstu kati jātayaḥ //
BhPr, 6, 2, 5.2 tato divyātsamutpannā saptajātirharītakī //
BhPr, 6, 2, 8.2 jīvantī cetakī ceti pathyāyāḥ sapta jātayaḥ //
BhPr, 6, 2, 19.1 saptānām api jātīnāṃ pradhānā vijayā smṛtā /
BhPr, 6, Karpūrādivarga, 33.2 hiraṇyaḥ pañcamo jñeyo gugguloḥ pañca jātayaḥ //
BhPr, 6, 8, 89.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśca khalu jātitaḥ /
BhPr, 6, 8, 205.2 guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ //
BhPr, 7, 3, 255.2 guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 27.1, 2.0 kṣatrajātau dvitīyavarṇe kāpiśāyanasvīkaraṇavidhānaṃ sārvakālikaṃ tāmasīprakṛteḥ upāsanādhikāravatāṃ nirantaraṃ kādambarasvīkaraṇaṃ kartavyatvenābhimatam //
Dhanurveda
DhanV, 1, 209.1 ye rājaputrāḥ sāmantāḥ āptāḥ sevakajātayaḥ /
Gorakṣaśataka
GorŚ, 1, 8.1 āsanāni tu tāvanti yāvatyo jīvajātayaḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 88.1, 2.0 vaikrāntaṃ vikṛtimāpannaṃ hīrakaṃ hīrakajātiviśeṣaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 21.1, 3.0 atha upaviṣāṇyāha lāṅgalī kalihārī karavīrakaḥ aśvamārajaṭārasaḥ ahiphenam āphūkam etāḥ sapta upaviṣajātayaḥ //
Haribhaktivilāsa
HBhVil, 1, 49.1 kṣatraviṭśūdrajātīnāṃ kṣatriyo 'nugrahe kṣamaḥ /
HBhVil, 2, 197.2 saṃvatsaraṃ guruḥ kuryāj jātiśaucakriyādibhiḥ //
Janmamaraṇavicāra
JanMVic, 1, 48.0 tad evam āṇavīṃ vṛttim ālambya bhagavān vicitraiḥ jātyāyurbhogaiḥ jarāyujāṇḍajodbhedajasvedajādijātaṃ prādurbhāvayati //
JanMVic, 1, 124.3 svajātiśuddhakarmākṣadṛśyakarmavivekavān //
Mugdhāvabodhinī
MuA zu RHT, 4, 18.2, 6.0 vaṅgasya laghudravitvāt ṣaḍaṃśayogastālakasya yuktaḥ lohajāteḥ kāṭhiṇyāt samabhāgatvaṃ uditam //
MuA zu RHT, 5, 21.2, 3.0 tayā yutaṃ nāgaṃ punaḥ kaṅkuṣṭhaśilāyutaṃ kaṅkuṣṭhaṃ haritapītavarṇo viṣaharapāṣāṇajātiḥ śilā manohvā tābhyāṃ yutaṃ miśritaṃ yannāgaṃ sīsakaḥ snuhyarkadugdhapiṣṭaṃ kāryaṃ snuhī sehuṇḍaḥ arkaḥ prasiddho viṭapī tayordugdhena piṣṭaṃ pāṃśubhūtaṃ mṛtaṃ yannāgaṃ kukkuṭapuṭavidhāneneti śeṣaḥ etadapi bījaṃ siddhaṃ garbhe dravati ca pūrvasaṃbandhāt //
MuA zu RHT, 5, 38.2, 2.0 varanāgaṃ śreṣṭhajāti sīsakaṃ jāraṇayogyaṃ rasarājaṃ uktasaṃskāraiḥ saṃskṛtaṃ pāradaṃ bījavaraṃ hemabījaṃ etattrayaṃ sāritaṃ militaṃ kāryaṃ punargandhakaśilālasahitaṃ gandhakaṃ pratītaṃ śilā manaḥśilā ālaṃ haritālaṃ dvandvastāni taiḥ sahitaṃ ca kāryaṃ etat sarvaṣaṭkaṃ dīpavartitaḥ prajvālitadīpavartiyogāt nirnāgaṃ nāgavarjitaṃ bhavati nāgaṃ jaratītyarthaḥ //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 12, 10.2, 1.0 evam amunā vidhinā raviśaśitīkṣṇaiḥ saha ravistāmraṃ śaśī rūpyaṃ tīkṣṇaṃ lohajātiḥ etaiḥ sārdhaṃ gaganādisatvāni abhrādīnāṃ sārāṇi milantīti yugmam //
MuA zu RHT, 13, 1.2, 3.0 etattrikaṃ mahābījaṃ kimetat mākṣīkakāntatīkṣṇaṃ mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ ca mākṣīkaṃ tāpyaṃ kāntaṃ cumbakaṃ śulbaṃ tāmraṃ tīkṣṇaṃ lohajātir abhrakaṃ gaganaṃ etattritayaṃ bījaṃ mahābījaṃ etattritrimukhaṃ pratyekaṃ mahāsaṃjñam //
MuA zu RHT, 13, 3.2, 2.0 mākṣīkatīkṣṇaśulbaṃ mākṣikaṃ tāpyaṃ tīkṣṇaṃ sāralohajātiḥ śulbaṃ tāmram //
MuA zu RHT, 17, 7.2, 2.0 daradena hiṅgulena hataṃ māritaṃ tīkṣṇaṃ sāro vidhinā arivargavidhānena tāpyena svarṇamākṣikena māritaṃ śulbaṃ tāmraṃ etadapi krāmaṇaṃ kathitaṃ vā kāntamukhaṃ kāntaṃ lohajāti uktaṃ granthādau tat mukhaṃ pradhānaṃ yasya tat mākṣikairvā māritaṃ niyojyaṃ iti śeṣaḥ //
MuA zu RHT, 19, 20.2, 2.0 iti kiṃ ghanakāntamadhughṛtādisaṃyuktaṃ ghano'bhrakaḥ kāntaṃ lohajāti madhu kṣaudraṃ ghṛtam ājyaṃ ādiśabdāt sitā grāhyā etaiḥ saṃyuktaṃ sat kalkīkṛtaṃ idaṃ ca pradhānaṃ kṣetrīkaraṇaṃ kṣetrī kriyate'neneti //
MuA zu RHT, 19, 33.2, 4.0 itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ //
MuA zu RHT, 19, 38.2, 3.0 punar vaikrāntetyādi vaikrāntaṃ vajrabhūmijaṃ rajaḥ kāntaṃ lohajāti tīkṣṇaṃ sāraḥ etaiśca //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 65.2 na duṣyecchūdrajātīnāṃ kuryāt sarveṣu vikrayam //
ParDhSmṛti, 3, 4.1 jātau vipro daśāhena dvādaśāhena bhūmipaḥ /
ParDhSmṛti, 4, 19.1 bāndhavānāṃ sajātīnāṃ durvṛttaṃ kurute tu yā /
ParDhSmṛti, 8, 4.1 avratānām amantrāṇāṃ jātimātropajīvinām /
Rasasaṃketakalikā
RSK, 1, 5.1 dehe lohe gade piṣṭyāṃ yojyā vā svasvajātiṣu /
RSK, 5, 12.2 jātijaṃ kesaraṃ kṛṣṇā tvākallamahiphenakam //
Rasataraṅgiṇī
RTar, 2, 17.1 sarveṣāmamlajātīnāṃ nimbūkaṃ guṇavattamam /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.7 aśītyā ca bodhisattvasahasraiḥ sārdhaṃ sarvair avaivartikair ekajātipratibaddhair yad uta anuttarāyāṃ samyaksaṃbodhau dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitair avaivartyadharmacakrapravartakair bahubuddhaśataparyupāsitair bahubuddhaśatasahasrāvaropitakuśalamūlair buddhaśatasahasrasaṃstutair maitrīparibhāvitakāyacittais tathāgatajñānāvatāraṇakuśalair mahāprajñaiḥ prajñāpāramitāgatiṃgatair bahulokadhātuśatasahasraviśrutair bahuprāṇikoṭīnayutaśatasahasrasaṃtārakaiḥ /
SDhPS, 1, 97.1 yaduta śrāvakāṇāṃ caturāryasatyasamprayuktaṃ pratītyasamutpādapravṛttaṃ dharmaṃ deśayati sma jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṃ samatikramāya nirvāṇaparyavasānam //
SDhPS, 1, 104.1 yaduta śrāvakāṇāṃ caturāryasatyasaṃyuktaṃ pratītyasamutpādapravṛttaṃ dharmaṃ deśitavān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṃ samatikramāya nirvāṇaparyavasānam //
SDhPS, 3, 91.1 yāni ca imāni bhagavan dvādaśa vaśībhūtaśatāni bhagavatā pūrvaṃ śaikṣabhūmau sthāpitāni evamavavaditāni evamanuśiṣṭānyabhūvan etatparyavasāno me bhikṣavo dharmavinayo yadidaṃ jātijarāvyādhimaraṇaśokasamatikramo nirvāṇasamavasaraṇaḥ //
SDhPS, 3, 163.1 sa traidhātuke mahatā duḥkhadaurmanasyaskandhena ādīptajīrṇapaṭalaśaraṇaniveśanasadṛśa utpadyate sattvānāṃ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāvidyāndhakāratamastimirapaṭalaparyavanāhapratiṣṭhānāṃ rāgadveṣamohaparimocanahetor anuttarāyāṃ samyaksaṃbodhau samādāpanahetoḥ //
SDhPS, 3, 164.1 sa utpannaḥ samānaḥ paśyati sattvān dahyataḥ pacyamānāṃstapyamānān paritapyamānān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ paribhoganimittaṃ ca kāmahetunidānaṃ ca anekavidhāni duḥkhāni pratyanubhavanti //
SDhPS, 3, 174.1 aparimuktā jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ //
SDhPS, 5, 31.1 yathābalaṃ yathāviṣayaṃ yathāsthāmaṃ ca te tṛṇagulmauṣadhivanaspatayo vāryāpibanti svakasvakāṃ ca jātipramāṇatāṃ gacchanti //
SDhPS, 5, 100.1 tadyathā kāśyapa jātyandhaḥ puruṣaḥ //
SDhPS, 5, 102.1 athānye puruṣāstasya jātyandhasya puruṣasya purata evaṃ vadeyuḥ /
SDhPS, 5, 103.1 sa ca jātyandhaḥ puruṣasteṣāṃ puruṣāṇāṃ na śraddadhyān noktaṃ gṛhṇīyāt //
SDhPS, 5, 105.1 sa taṃ jātyandhaṃ puruṣaṃ paśyet //
SDhPS, 5, 112.1 atha sa vaidyastasmin jātyandhe kāruṇyamutpādya tādṛśamupāyaṃ cintayed yenopāyena himavantaṃ parvatarājaṃ śaknuyādgantum //
SDhPS, 5, 116.1 atha sa jātyandhapuruṣas tenopāyayogena cakṣuḥ pratilabheta //
SDhPS, 5, 145.1 jātyandha iti kāśyapa ṣaḍgatisaṃsārasthitānāṃ sattvānāmetadadhivacanaṃ ye saddharmaṃ na jānanti kleśatamo'ndhakāraṃ ca saṃvardhayanti //
SDhPS, 5, 156.1 yathāsau jātyandhastathā mohāndhāḥ sattvā draṣṭavyāḥ //
SDhPS, 5, 184.1 yathā hi kaścijjātyandhaḥ sūryendugrahatārakāḥ /
SDhPS, 5, 185.1 jātyandhe tu mahāvaidyaḥ kāruṇyaṃ saṃniveśya ha /
SDhPS, 5, 187.2 sūcyagreṇa praveśyāṅge jātyandhāya prayojayet //
SDhPS, 5, 189.1 evaṃ sattvā mahājñānā jātyandhāḥ saṃsaranti hi /
SDhPS, 7, 188.2 iti hi bhikṣavo 'vidyāpratyayāḥ saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaḥ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayamupādānam upādānapratyayo bhavo bhavapratyayā jātir jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ sambhavanti //
SDhPS, 7, 188.2 iti hi bhikṣavo 'vidyāpratyayāḥ saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaḥ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayamupādānam upādānapratyayo bhavo bhavapratyayā jātir jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ sambhavanti //
SDhPS, 7, 190.1 avidyānirodhāt saṃskāranirodhaḥ saṃskāranirodhād vijñānanirodho vijñānanirodhānnāmarūpanirodho nāmarūpanirodhāt ṣaḍāyatananirodhaḥ ṣaḍāyatananirodhāt sparśanirodhaḥ sparśanirodhād vedanānirodho vedanānirodhāttṛṣṇānirodhas tṛṣṇānirodhādupādānanirodha upādānanirodhād bhavanirodho bhavanirodhājjātinirodho jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante //
SDhPS, 7, 190.1 avidyānirodhāt saṃskāranirodhaḥ saṃskāranirodhād vijñānanirodho vijñānanirodhānnāmarūpanirodho nāmarūpanirodhāt ṣaḍāyatananirodhaḥ ṣaḍāyatananirodhāt sparśanirodhaḥ sparśanirodhād vedanānirodho vedanānirodhāttṛṣṇānirodhas tṛṣṇānirodhādupādānanirodha upādānanirodhād bhavanirodho bhavanirodhājjātinirodho jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante //
SDhPS, 7, 222.1 taiḥ khalu punarbhikṣavaḥ ṣoḍaśabhiḥ śrāmaṇerairbodhisattvairmahāsattvairyāni tānyekaikena bodhisattvena mahāsattvena ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi bodhāya samādāpitānyabhūvan sarvāṇi ca tāni taireva sārdhaṃ tāsu tāsu jātiṣvanupravrajitāni //
SDhPS, 11, 214.3 asti kulaputra sāgarasya nāgarājño duhitā aṣṭavarṣā jātyā mahāprajñā tīkṣṇendriyā jñānapūrvaṃgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṣitavyañjanārthodgrahaṇe dhāraṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṣaṇapratilābhinī //
SDhPS, 14, 103.1 tadyathāpi nāma bhagavan kaścideva puruṣo navo daharaḥ śiśuḥ kṛṣṇakeśaḥ prathamena vayasā samanvāgataḥ pañcaviṃśativarṣo jātyā bhavet //
SDhPS, 15, 25.2 daharo 'hamasmi bhikṣavo jātyābhiniṣkrāntaḥ //
SDhPS, 16, 8.1 anye ca kṣudrakalokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā aṣṭajātipratibaddhā abhūvan anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 16, 9.1 anye ca catuścāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā caturjātipratibaddhā abhūvan anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 16, 10.1 anye ca tricāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā trijātipratibaddhā abhūvan anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 16, 12.1 anye caikacāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā ekajātipratibaddhā abhūvannanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 17, 15.1 ime ca te bhavantaḥ sattvā balinaḥ palitaśiraso jīrṇavṛddhā mahallakā aśītivarṣikā jātyā //
SDhPS, 17, 41.1 na tasya jātiśatasahasrairapi pūti mukhaṃ bhavati na durgandhi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 57.1 pakṣijātiviśeṣaiśca nityaṃ pramuditā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 28, 30.1 gṛhān unmūlayāmāsa vṛkṣajātīnanekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 43, 26.1 yasya nonmīlitaṃ cakṣurjñeyo jātyandha eva saḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 27.1 pārijātakapuṣpāṇi vṛkṣajātīnanekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 24.1 brahmakṣatraviśāṃ madhye śūdracaṇḍālajātiṣu /
SkPur (Rkh), Revākhaṇḍa, 83, 38.2 tarujātisamākīrṇe hastiyūthasamācite //
SkPur (Rkh), Revākhaṇḍa, 83, 65.1 jātismarā narendrasya saṃjātā bhavataḥ kule /
SkPur (Rkh), Revākhaṇḍa, 83, 66.1 viṣame vartate 'dyāpi śakuntamṛgajātiṣu /
SkPur (Rkh), Revākhaṇḍa, 83, 68.1 madbhartā viṣame sthāne śakuntamṛgajātiṣu /
SkPur (Rkh), Revākhaṇḍa, 92, 7.2 jātyandhaiste samā jñeyā mṛtaiḥ paṅgubhireva vā //
SkPur (Rkh), Revākhaṇḍa, 155, 43.1 aṇḍajasvedajātīnāṃ bhūtānāṃ sacarācare /
SkPur (Rkh), Revākhaṇḍa, 155, 47.2 aṇḍajasvedajātīnāṃ na gatirmama sannidhau //
SkPur (Rkh), Revākhaṇḍa, 161, 6.2 sarpavṛścikajātibhyo na bhayaṃ vidyate kvacit //
SkPur (Rkh), Revākhaṇḍa, 171, 17.2 kena karmavipākena iha jātyantaraṃ vrajet /
SkPur (Rkh), Revākhaṇḍa, 192, 73.2 gulmavṛkṣalatāvallītvaksāratṛṇajātiṣu //
SkPur (Rkh), Revākhaṇḍa, 196, 4.2 jātismaro hi jāyeta punarmānuṣyam āgataḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 74.4 yathāvayavāvayavinau guṇaguṇinau kriyākriyāvantau jātivyaktī viśeṣanityadravye ceti //
Yogaratnākara
YRā, Dh., 373.2 guñjāhiphenadhattūrāḥ saptopaviṣajātayaḥ //
YRā, Dh., 374.2 dhūrto'hiphenajaipālau navopaviṣajātayaḥ //