Occurrences

Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Ānandakanda
Bhāvaprakāśa

Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 63.0 jāter astrīviṣayād ayopadhāt //
Aṣṭādhyāyī, 4, 1, 65.0 ito manuṣyajāteḥ //
Mahābhārata
MBh, 2, 50, 22.1 nāsti vai jātitaḥ śatruḥ puruṣasya viśāṃ pate /
MBh, 12, 211, 34.1 yadā sa rūpataś cānyo jātitaḥ śrutito 'rthataḥ /
MBh, 13, 72, 27.2 ā jātito yaśca gavāṃ nameta idaṃ phalaṃ śakra nibodha tasya //
Manusmṛti
ManuS, 10, 11.1 kṣatriyād viprakanyāyāṃ sūto bhavati jātitaḥ /
ManuS, 10, 97.2 paradharmeṇa jīvan hi sadyaḥ patati jātitaḥ //
Ānandakanda
ĀK, 1, 7, 153.2 pratyekaṃ tāni jāyante caturdhā jātitaḥ kramāt //
Bhāvaprakāśa
BhPr, 6, 8, 89.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśca khalu jātitaḥ /