Occurrences

Āpastambadharmasūtra
Arthaśāstra
Garbhopaniṣat
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāvyālaṃkāra
Kūrmapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnākara
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitādīpikā

Āpastambadharmasūtra
ĀpDhS, 2, 2, 3.1 tataḥ parivṛttau karmaphalaśeṣeṇa jātiṃ rūpaṃ varṇaṃ balaṃ medhāṃ prajñāṃ dravyāṇi dharmānuṣṭhānam iti pratipadyate /
ĀpDhS, 2, 6, 1.0 jātyācārasaṃśaye dharmārtham āgatam agnim upasamādhāya jātim ācāraṃ ca pṛcchet //
Arthaśāstra
ArthaŚ, 2, 10, 5.1 jātiṃ kulaṃ sthānavayaḥśrutāni karmarddhiśīlānyatha deśakālau /
ArthaŚ, 2, 11, 116.2 jātiṃ rūpaṃ ca jānīyān nidhānaṃ navakarma ca //
Garbhopaniṣat
GarbhOp, 1, 4.6 atha navame māsi sarvalakṣaṇajñānasampūrṇo bhavati pūrvajātiṃ smarati śubhāśubhaṃ ca karma vindati //
Mahābhārata
MBh, 3, 206, 9.4 duṣkaraṃ hi kṛtaṃ tāta jānatā jātim ātmanaḥ //
MBh, 5, 97, 18.1 nāsya jātiṃ nisargaṃ vā kathyamānaṃ śṛṇomi vai /
MBh, 12, 112, 5.1 saṃsmṛtya pūrvajātiṃ sa nirvedaṃ paramaṃ gataḥ /
MBh, 12, 270, 2.2 prāpya jātiṃ manuṣyeṣu devair api pitāmaha //
MBh, 12, 308, 75.1 sā tvaṃ jātiṃ śrutaṃ vṛttaṃ bhāvaṃ prakṛtim ātmanaḥ /
MBh, 13, 9, 9.2 śmaśānamadhye samprekṣya pūrvajātim anusmaran //
MBh, 13, 9, 21.2 yadīcchecchobhanāṃ jātiṃ prāptuṃ bharatasattama //
MBh, 13, 10, 48.2 jātiṃ smarāmyahaṃ brahmann avadhānena me śṛṇu //
MBh, 13, 10, 53.2 jātiṃ smarāmyahaṃ tubhyam atastvāṃ prahasāmi vai //
MBh, 13, 26, 66.2 uttame ca kule janma labhejjātiṃ ca saṃsmaret //
MBh, 13, 31, 51.2 yad eṣa rājā vīryeṇa svajātiṃ tyājito mayā //
MBh, 13, 31, 52.2 tyājito hi mayā jātim eṣa rājā bhṛgūdvaha //
MBh, 13, 44, 10.2 vaiśyaḥ svajātiṃ vindeta tāsvapatyaṃ samaṃ bhavet //
Manusmṛti
ManuS, 2, 148.1 ācāryas tv asya yāṃ jātiṃ vidhivad vedapāragaḥ /
ManuS, 4, 148.2 adroheṇa ca bhūtānāṃ jātiṃ smarati paurvikīm //
ManuS, 4, 149.1 paurvikīṃ saṃsmaran jātiṃ brahmaivābhyasyate punaḥ /
ManuS, 8, 273.1 śrutaṃ deśaṃ ca jātiṃ ca karma śarīram eva ca /
ManuS, 8, 277.1 viśśūdrayor evam eva svajātiṃ prati tattvataḥ /
ManuS, 9, 331.2 brāhmaṇādyāśrayo nityam utkṛṣṭāṃ jātim aśnute //
ManuS, 10, 64.2 aśreyān śreyasīṃ jātiṃ gacchaty ā saptamād yugāt //
Rāmāyaṇa
Rām, Yu, 104, 7.1 pṛthak strīṇāṃ pracāreṇa jātiṃ tvaṃ pariśaṅkase /
Rām, Utt, 85, 2.2 apūrvāṃ pāṭhyajātiṃ ca geyena samalaṃkṛtām //
Daśakumāracarita
DKCar, 2, 1, 45.1 pātitaśca kopitena ko'pi tena mayi śāpaḥ pāpe bhajasva lohajātimajātacaitanyā satī iti //
Divyāvadāna
Divyāv, 18, 253.1 samanvāhartumātmanaḥ pūrvajātiṃ pravṛttaḥ kuto hyahaṃ cyutaḥ kutropapanna iti //
Harivaṃśa
HV, 14, 6.2 smṛtir utpatsyate prāpya tāṃ tāṃ jātiṃ jugupsitām //
Kāvyālaṃkāra
KāvyAl, 2, 12.2 jātiṃ vyādhīnāṃ durnayānāmadhīnāṃ vāñchan tyāyastvaṃ chinddhi muktānayastvam //
Kūrmapurāṇa
KūPur, 1, 1, 45.2 indradyumna iti khyāto jātiṃ smarasi paurvikīm //
Nāradasmṛti
NāSmṛ, 2, 19, 16.1 deśaṃ kālaṃ diśaṃ jātiṃ nāma vā saṃpratiśrayam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
Suśrutasaṃhitā
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 8, 1, 15.1, 1.0 yato dravyeṣvārabdhavyeṣu pañcabhūtānyārambhakāṇi na vidyante api tu yānyārabhante catvāri tāni svāṃ svāṃ jātimārabhante //
Viṣṇupurāṇa
ViPur, 4, 24, 63.1 utsādyākhilakṣatrajātiṃ nava nāgāḥ padmavatyāṃ nāma puryām anugaṅgāprayāgaṃ gayād guptāṃś ca māgadhā bhokṣyanti //
ViPur, 5, 31, 11.1 yamabhyetya janaḥ sarvo jātiṃ smarati paurvikīm /
Viṣṇusmṛti
ViSmṛ, 5, 194.1 aparādheṣu cānyeṣu jñātvā jātiṃ dhanaṃ vayaḥ /
ViSmṛ, 26, 6.1 hīnajātiṃ striyaṃ mohād udvahanto dvijātayaḥ /
ViSmṛ, 30, 46.1 ācāryas tvasya yāṃ jātiṃ vidhivad vedapāragaḥ /
Bhāratamañjarī
BhāMañj, 13, 1433.1 tayā niveditāṃ jātiṃ nijāṃ jñātvā sa duḥkhitaḥ /
BhāMañj, 13, 1672.1 kravyādajātiṃ vividhāṃ bhajate pārajāyikaḥ /
BhāMañj, 13, 1698.2 pitroḥ śuśrūṣayā kiṃtu mune jātiṃ smarāmyaham //
BhāMañj, 14, 148.2 nindannijāṃ kṣattrajātiṃ jagāma turagānugaḥ //
Garuḍapurāṇa
GarPur, 1, 68, 48.2 jātirajātiṃ vilikhati jātiṃ vilikhanti vajrakuruvindāḥ //
GarPur, 1, 70, 25.3 prāpyāpi ratnākarajā svajātiṃ lakṣed gurutvena guṇena vidvān //
Kathāsaritsāgara
KSS, 1, 1, 60.1 taṃ dṛṣṭvā saṃsmarañjātiṃ yadā tasmai kathāmimām /
KSS, 1, 2, 25.1 smṛtvā vararucirjātiṃ suptotthita ivāvadat /
KSS, 1, 6, 3.2 tato jātiṃ nijāṃ smṛtvā prabuddhaḥ sahasābhavat //
KSS, 2, 5, 135.2 tena śvayonau patitā kiṃtu jātiṃ smaratyasau //
KSS, 4, 3, 42.2 sarvasya jantoḥ prāgjātiṃ yā syājjijñāsitā tava //
KSS, 4, 3, 43.1 tenaiva buddhvā bhāryāyāḥ pūrvajātiṃ tathātmanaḥ /
KSS, 5, 3, 50.2 śaktidevo nijaṃ deśaṃ jātiṃ cāvedya nāma ca //
KSS, 6, 1, 82.2 akasmāt pūrvajātiṃ svāṃ smṛtvā svapatim abravīt //
Rasaratnākara
RRĀ, R.kh., 10, 45.2 jāyate'pi yadā varṇaṃ tadā jātiṃ vinirdiśet //
Tantrāloka
TĀ, 21, 27.1 ciravighaṭite senāyugme yathāmilite punarhayagajanaraṃ svāṃ svāṃ jātiṃ rasādabhidhāvati /
Ānandakanda
ĀK, 1, 13, 2.1 utpattiṃ gandhakasyāpi jātiṃ saṃśodhanaṃ tathā /
ĀK, 1, 14, 1.3 viṣotpattiṃ ca jātiṃ ca sevāṃ vada ca tatphalam //
ĀK, 1, 19, 153.2 kuṭajaṃ ketakīṃ jātiṃ maruvaṃ karavīrakam //
ĀK, 2, 1, 3.1 padmarāgādiratnānāṃ lakṣaṇaṃ jātimāhvayam /
ĀK, 2, 1, 13.2 utpattilakṣaṇaṃ jātiṃ gandhakaṃ śodhayedataḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 9.0 pinākādyāstrayo varjyā vajrajātiṃ samāharet //