Occurrences

Baudhāyanaśrautasūtra
Jaiminigṛhyasūtra
Sāmavidhānabrāhmaṇa
Vārāhaśrautasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saṅghabhedavastu
Vaiśeṣikasūtra
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Tattvavaiśāradī
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yogasūtrabhāṣya
Kathāsaritsāgara
Kālikāpurāṇa
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnākara
Ratnadīpikā
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Śāṅkhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 18, 11, 27.0 athaiteṣāṃ paśūnāṃ yadi naśyati mriyate vā yāśvamedhe prāyaścittis tāṃ kṛtvāthānyaṃ taddaivatyaṃ tadrūpaṃ tajjātīyaṃ paśum ālabhante //
Jaiminigṛhyasūtra
JaimGS, 1, 20, 3.0 tābhyām anujñāto jāyāṃ vindetānagnikāṃ samānajātīyām asagotrāṃ mātur asapiṇḍāṃ jyāyasaḥ kanīyasīm //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 8.1 bhrātaraṃ mātulaṃ pitṛvyam iti gurujātīyān prasādya pakṣiṇīṃ rātrim upoṣya tavāhaṃ soma rāraṇeti prathamam ekaviṃśatikṛtvaḥ //
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 18.1 evaṃ samānajātīyena tṛṇāntardhānena sarvān anukrāmati //
VārŚS, 3, 2, 6, 6.0 evaṃ samānajātīyena sarvān anukrāmati paśūṃś ca //
Arthaśāstra
ArthaŚ, 14, 1, 2.1 kālakūṭādir viṣavargaḥ śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśaiḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmabhir mlecchajātīyair abhipretaiḥ strībhiḥ puṃbhiśca paraśarīropabhogeṣvavadhātavyaḥ //
Avadānaśataka
AvŚat, 3, 3.15 pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme /
AvŚat, 3, 5.3 tat kiṃ mamānenedṛgjātīyena putreṇa yo nāma svasthaśarīro bhūtvā paśur iva saṃtiṣṭhatīti //
Aṣṭasāhasrikā
ASāh, 5, 12.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan anāgate 'dhvani prajñāpāramitāprativarṇikā veditavyā iyaṃ sā prajñāpāramitāprativarṇikopadiśyata iti evamukte bhagavān śakraṃ devānāmindrametadavocat bhaviṣyanti kauśika anāgate 'dhvani eke bhikṣavaḥ abhāvitakāyā abhāvitaśīlā abhāvitacittā abhāvitaprajñā eḍamūkajātīyāḥ prajñāparihīṇāḥ /
ASāh, 6, 10.32 tadeva bālajātīyo duṣprajñajātīyaḥ puruṣaḥ paribhoktavyaṃ manyeta /
ASāh, 6, 10.32 tadeva bālajātīyo duṣprajñajātīyaḥ puruṣaḥ paribhoktavyaṃ manyeta /
ASāh, 8, 1.3 duradhimocā subhūte prajñāpāramitā anabhiyuktena parīttakuśalamūlena durmedhasā anarthikena alpaśrutena hīnaprajñena pāpamitropastabdhena aśuśrūṣaṇāparipṛcchakajātīyena kuśaleṣu dharmeṣvanabhiyuktena //
ASāh, 10, 2.3 na hi bhagavan parīttakuśalamūlenāparipṛcchakajātīyena aśrutvā buddhānāṃ bhagavatāṃ saṃmukhībhāvataḥ pūrvam acaritavatā ihaiveyamevaṃ gambhīrā prajñāpāramitā adhimoktuṃ śakyā /
ASāh, 11, 1.50 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo bhavet subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.56 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyaḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.75 tatkiṃ manyase subhūte api nu te paṇḍitajātīyāḥ bodhisattvā veditavyāḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.80 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyo yaścakravartinaṃ koṭṭarājena samīkartavyaṃ manyeta subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.87 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvāḥ pratibhānti ye avinivartanīyayānaṃ mahāyānamavāpya samāsādya punareva tadvivarjya vivartya hīnayānaṃ paryeṣitavyaṃ maṃsyante subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.90 tatkiṃ manyase subhūte api nu sa puruṣaḥ paṇḍitajātīyo bhavet subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.93 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvā veditavyāḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.96 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyaḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.98 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvā veditavyāḥ subhūtirāha no hīdaṃ bhagavan /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 42.0 puṃvat karmadhārayajātīyadeśīyeṣu //
Aṣṭādhyāyī, 6, 3, 46.0 ān mahataḥ samānādhikaraṇajātīyayoḥ //
Carakasaṃhitā
Ca, Śār., 8, 52.2 atha brūyāt dhātrīmānaya samānavarṇāṃ yauvanasthāṃ nibhṛtāmanāturām avyaṅgām avyasanām avirūpām ajugupsitāṃ deśajātīyām akṣudrām akṣudrakarmiṇīṃ kule jātāṃ vatsalāmarogāṃ jīvadvatsāṃ puṃvatsāṃ dogdhrīm apramattām anuccāraśāyinīm anantyāvasāyinīṃ kuśalopacārāṃ śucim aśucidveṣiṇīṃ stanastanyasaṃpadupetāmiti //
Lalitavistara
LalVis, 3, 17.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvo deśavilokitaṃ vilokayati sma na bodhisattvāḥ pratyantajanapadeṣūpapadyante yeṣu manuṣyā andhajātyā jaḍā eḍamūkajātīyā abhavyāḥ subhāṣitadurbhāṣitānāmarthaṃ jñātum /
Mahābhārata
MBh, 3, 181, 29.1 suśīlāḥ śuklajātīyāḥ kṣāntā dāntāḥ sutejasaḥ /
MBh, 5, 37, 25.2 arogajātīyam udāravākyaṃ dūtaṃ vadantyaṣṭaguṇopapannam //
MBh, 5, 56, 36.2 ubhau sva ekajātīyau tathobhau bhūmigocarau /
MBh, 5, 62, 2.1 sarve sma samajātīyāḥ sarve mānuṣayonayaḥ /
MBh, 12, 148, 25.1 yāvataḥ prāṇino hanyāt tajjātīyān svabhāvataḥ /
MBh, 12, 160, 29.1 sarve sma tulyajātīyā yathā devāstathā vayam /
MBh, 13, 23, 37.1 ye tvevaṃguṇajātīyāstebhyo dattaṃ mahāphalam /
MBh, 13, 133, 31.1 udāttakulajātīya udāttābhijanaḥ sadā /
Manusmṛti
ManuS, 11, 163.2 svajātīyagṛhād eva kṛcchrābdena viśudhyati //
Nyāyasūtra
NyāSū, 4, 1, 9.0 nimittanaimittikopapatteśca tulyajātīyānāmapratiṣedhaḥ //
Rāmāyaṇa
Rām, Ay, 13, 12.2 tathā jātīyam ādāya rājaputrābhiṣecanam //
Saṅghabhedavastu
SBhedaV, 1, 29.1 athānyatamo lolupajātīyaḥ sattvaḥ pṛthivīrasam aṅgulyagreṇāsvādayati yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkārāhāropakrameṇa paribhuṅkte //
SBhedaV, 1, 83.1 athānyatareṇālasajātīyena sattvena sāyaṃprātikaḥ śālir ānītaḥ //
Vaiśeṣikasūtra
VaiśSū, 2, 2, 26.1 tulyajātīyeṣvarthāntarabhūteṣu ca viśeṣasyobhayathā dṛṣṭatvāt //
Daśakumāracarita
DKCar, 2, 8, 26.0 yadi kaścitpaṭujātīyo nāsyai mṛgatṛṣṇikāyai hastagataṃ tyaktumicchet //
Divyāvadāna
Divyāv, 1, 16.0 pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme //
Divyāv, 8, 101.0 pañcāveṇīyā dharmā ihaikatye paṇḍitajātīye mātṛgrāme //
Divyāv, 18, 633.1 tatra ca vihāre bodhisattvajātīyo bhikṣuḥ prativasati tṛpitaḥ //
Kāmasūtra
KāSū, 3, 5, 2.5 yāścānyā api samānajātīyāḥ kanyāḥ śakuntalādyāḥ svabuddhyā bhartāraṃ prāpya samprayuktā modante sma tāścāsyā nidarśayet /
KāSū, 6, 1, 6.1 nāyikāyāḥ punā rūpayauvanalakṣaṇamādhuryayoginī guṇeṣvanuraktā na tathārtheṣu prītisaṃyogaśīlā sthiram atirekajātīyā viśeṣārthinī nityam akadaryavṛttir goṣṭhīkalāpriyā ceti //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.4 tulya āsye prayatno yasya varṇasya yena varṇena saha sa samānajātīyaṃ prati savarṇasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.17 prayatnagrahaṇaṃ kim icuyaśānāṃ tulyasthānānāṃ bhinnajātīyānāṃ mā bhūt /
Kūrmapurāṇa
KūPur, 2, 33, 3.2 svajātīyagṛhādeva kṛcchrārdhena viśudhyati //
Laṅkāvatārasūtra
LAS, 1, 44.34 evaṃ paṇḍitaiḥ paripṛcchanajātīyair bhavitavyaṃ svaparobhayārtham /
LAS, 2, 153.11 tatkiṃ manyase mahāmate api nu sa puruṣaḥ paṇḍitajātīyo bhavet yastadabhūtaṃ svapnavaicitryam anusmaret āha no hīdaṃ bhagavan /
Suśrutasaṃhitā
Su, Sū., 46, 129.1 striyaś catuṣpātsu pumāṃso vihaṅgeṣu mahāśarīreṣvalpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamāḥ evamekajātīyānāṃ mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatamāḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 52.2, 1.3 anāditvācca sargasya bījāṅkuravad anyonyāśrayo na doṣāya tattajjātīyāpekṣitve 'pi tattadvyaktīnāṃ parasparānapekṣitvāt /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 1.2 samānāsamānajātīyavyavacchedo lakṣaṇārthaḥ /
STKau zu SāṃKār, 5.2, 2.7 tad evaṃ samānāsamānajātīyavyavacchedakatvāt prativiṣayādhyavasāya iti dṛṣṭasya sampūrṇaṃ lakṣaṇam /
STKau zu SāṃKār, 5.2, 3.12 yadyapi karaṇatvasāmānyasya chidādau vāśyādi svalakṣaṇam upalabdhaṃ tathāpi yajjātīyaṃ rūpādijñāne karaṇatvam anumīyate tajjātīyasya karaṇatvasya na dṛṣṭaṃ svalakṣaṇaṃ pratyakṣeṇa /
STKau zu SāṃKār, 5.2, 3.12 yadyapi karaṇatvasāmānyasya chidādau vāśyādi svalakṣaṇam upalabdhaṃ tathāpi yajjātīyaṃ rūpādijñāne karaṇatvam anumīyate tajjātīyasya karaṇatvasya na dṛṣṭaṃ svalakṣaṇaṃ pratyakṣeṇa /
STKau zu SāṃKār, 5.2, 3.13 indriyajātīyaṃ hi tat karaṇatvam /
Tantrākhyāyikā
TAkhy, 2, 325.1 priyakajātīyo 'haṃ manuṣyapriyaś cireṇākṣiṇī nimīlayāmi //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 7.1 svargopabhogabhāgīyāt karmaṇo manuṣyajātīyācaritāt kutaścin nimittāl labdhaparipākāt kvacid devanikāye jātamātrasyaiva divyadehāntaritā siddhiraṇimādyā bhavatīti //
Vaikhānasadharmasūtra
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Viṣṇupurāṇa
ViPur, 4, 24, 43.1 suśarmāṇaṃ tu kāṇvaṃ tadbhṛtyo balipucchakanāmā hatvāndhrajātīyo vasudhāṃ bhokṣyati //
ViPur, 5, 16, 5.3 bhavadbhirgopajātīyairvīravīryaṃ vilopyate //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 7.1, 4.1 anumeyasya tulyajātīyeṣv anuvṛtto bhinnajātīyebhyo vyāvṛttaḥ saṃbandho yaḥ tadviṣayā sāmānyāvadhāraṇapradhānā vṛttiḥ anumānam //
YSBhā zu YS, 1, 7.1, 4.1 anumeyasya tulyajātīyeṣv anuvṛtto bhinnajātīyebhyo vyāvṛttaḥ saṃbandho yaḥ tadviṣayā sāmānyāvadhāraṇapradhānā vṛttiḥ anumānam //
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
YSBhā zu YS, 2, 18.1, 10.2 ayaṃ tu khalu triṣu guṇeṣu kartṛṣv akartari ca puruṣe tulyātulyajātīye caturthe tatkriyāsākṣiṇy upanīyamānān sarvabhāvān upapannān anupaśyan na darśanam anyacchaṅkate iti //
YSBhā zu YS, 4, 8.1, 3.1 yajjātīyasya karmaṇo yo vipākas tasyānuguṇā yā vāsanāḥ karmavipākam anuśerate tāsām evābhivyaktiḥ //
YSBhā zu YS, 4, 14.1, 1.3 śabdādīnāṃ mūrtisamānajātīyānām ekaḥ pariṇāmaḥ pṛthivīparamāṇus tanmātrāvayavaḥ /
Kathāsaritsāgara
KSS, 4, 3, 48.2 prāgjanmabhinnajātīyāḥ parihṛtyaiva kanyakāḥ //
KSS, 6, 1, 76.2 tajjāne devajātīyaḥ ko'pi garbhe tavārpitaḥ //
Kālikāpurāṇa
KālPur, 55, 75.1 pūjāvasāne deyaṃ syāt tajjātīyaṃ balitrayam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 2.0 ayamarthaḥ yadi indriyaṃ svakāraṇasamānajātīyaṃ dravyaṃ tadguṇaṃ ca gṛhṇīyāt tadānīṃ viṣayaniyamaḥ prakṛtiniyamagamaka iṣyeta //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 312.0 brāhmaṇeṣviti svasvajātīyopalakṣaṇam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 322.0 anāpadi svajātīyeṣvapi praśasteṣveva bhaikṣyamācaret //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 560.0 tatra dvitīyaḥ kalpo 'samānajātīyaviṣayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 564.0 yeṣāmekaḥ pitā mātaro bhinnajātīyās te mātṛbhedād asamānajātīyāḥ tathāpi pitraikyādasti teṣāṃ sāpiṇḍyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 564.0 yeṣāmekaḥ pitā mātaro bhinnajātīyās te mātṛbhedād asamānajātīyāḥ tathāpi pitraikyādasti teṣāṃ sāpiṇḍyam //
Rasamañjarī
RMañj, 3, 20.2 vādādau vaiśyajātīyo vayaḥstambhe turīyakaḥ //
Rasaratnākara
RRĀ, V.kh., 20, 142.1 tṛṇajātīyamūlaṃ tu mātuliṅgarasena ca /
Ratnadīpikā
Ratnadīpikā, 1, 14.1 gadādau vaiśyajātīyaḥ vīryastambhe turīyakaḥ /
Ratnadīpikā, 1, 35.1 sāmānyaṃ vaiśyajātīye śūdrajanmani cādhamam /
Tantrāloka
TĀ, 19, 44.1 svacitsamānajātīyamantrāmarśanasaṃnidheḥ /
Ānandakanda
ĀK, 1, 7, 19.2 evaṃ dvijātijātīyāḥ śodhitāḥ syuśca siddhidāḥ //
ĀK, 2, 8, 71.2 vajraṃ kṣatriyajātīyaṃ pūrvavanmārayed dhruvam //
ĀK, 2, 8, 73.2 vajraṃ tu vaiśyajātīyaṃ pūrvavattanmṛtaṃ bhavet //
ĀK, 2, 8, 75.1 vajraṃ tacchūdrajātīyaṃ tena samyagbhavenmṛtam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 27.0 tathaikajātīyānāmapy avilakṣaṇānāṃ māṣāṇāṃ pṛthaktvaṃ bhavatītyāha anekateti //
ĀVDīp zu Ca, Sū., 26, 35.2, 28.0 ekajātīyeṣu hi saṃyukteṣu na vailakṣaṇyaṃ nāpyasaṃyogaḥ atha cānekatā pṛthaktvarūpā bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 9.0 yato yādṛg jvare nidānaṃ na tādṛg raktapitte ye ca pūrvarūpādiviśeṣā jvare na te raktapittādau kiṃtu bhinnajātīyā eva //
ĀVDīp zu Ca, Nid., 1, 12.7, 11.0 saṃprāptestu saṃkhyādibhedaḥ sarvavyādhiṣvekajātīyatvena na viśeṣagamaka iti ihaiva sarvavyādhinidāne kathyate nidānādiviśeṣāstu prativyādhiviśiṣṭatvena neha prapañcenocyante //
Śukasaptati
Śusa, 23, 42.2 etacca dṛṣṭvā kalāvatī kuṭṭinīsahitā tām gṛhamadhye nītvā pṛcchati sma amba ko 'yam kiṃ jātīyaḥ tvaṃ kā tayoktam padmāvatīpurīnāthasya rājñaḥ sudarśanasya mātaṅgī gāyinī aham /
Haribhaktivilāsa
HBhVil, 1, 53.1 kṣatraviṭśūdrajātīyaḥ prātilomyaṃ na dīkṣayet //
Kokilasaṃdeśa
KokSam, 2, 14.1 tasyāstīre punarupavanaṃ tatra cūto 'sti potas tvajjātīyaiḥ pika parivṛtaḥ pallavāsvādalubdhaiḥ /
Mugdhāvabodhinī
MuA zu RHT, 8, 15.2, 2.0 kramavṛttau ravirasakau saṃśuddhau viśeṣavidhānena śodhitau vā uttamajātīyau mūkamūṣikādhmātau andhamūṣāyāṃ dhmātau vahniyogīkṛtau kāryau etattriguṇaṃ yathā syāttathā cīrṇo jīrṇaśca sūtaḥ hemanibho jāyate etena cāraṇamāpannaḥ paścāttenaiva jāraṇām āpanno rasaḥ svarṇaprabho bhavedityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 13.2, 1.0 atha hīnajātīyanātikaṭhinavajrapramukhakaṭhinapāṣāṇasattvaratnānāṃ drāvaṇakarīṃ mūṣāmāha gāreti //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 114.1 kumārakāścapalāścañcalā bālajātīyāśca //
SDhPS, 3, 189.1 tatra śāriputra ye sattvāḥ paṇḍitajātīyā bhavanti te tathāgatasya lokapitur abhiśraddadhanti //
SDhPS, 8, 105.3 bālajātīyastvaṃ bhoḥ puruṣa yastvaṃ kṛcchreṇa āhāracīvaraṃ paryeṣamāṇastuṣṭimāpadyase //
SDhPS, 12, 9.2 asyāṃ bhagavan sahāyāṃ lokadhātau adhimānikāḥ sattvā alpakuśalamūlā nityaṃ vyāpannacittāḥ śaṭhā vaṅkajātīyāḥ //
SDhPS, 13, 55.1 pareṣāṃ ca deśayamāno nādhimātramupālambhajātīyo bhavati na cānyān dharmabhāṇakān bhikṣūn parivadati na cāvarṇaṃ bhāṣate na cāvarṇaṃ niścārayati na cānyeṣāṃ śrāvakayānīyānāṃ bhikṣūṇāṃ nāma gṛhītvāvarṇaṃ bhāṣate na cāvarṇaṃ cārayati na ca teṣāmantike pratyarthikasaṃjñī bhavati //
SDhPS, 13, 97.1 mahāduṣprajñajātīyā bateme sattvā ye tathāgatasyopāyakauśalyaṃ saṃdhābhāṣitaṃ na śṛṇvanti na jānanti na budhyante na pṛcchanti na śraddadhanti nādhimucyante //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 4, 5.0 aśvapālānāṃ samānajātīyāḥ śataṃ śatam anucaryas tāḥ pratyabhimethanti //