Occurrences

Bhāradvājagṛhyasūtra
Arthaśāstra
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Nāradasmṛti
Pañcārthabhāṣya
Bhāgavatapurāṇa
Garuḍapurāṇa
Narmamālā
Rasādhyāya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Ānandakanda
Sātvatatantra
Uḍḍāmareśvaratantra

Bhāradvājagṛhyasūtra
BhārGS, 2, 1, 2.0 śrāvaṇyāṃ paurṇamāsyām upakalpayate 'kṣatadhānāś cākṣatasaktūṃśca jātyaṃ cāñjanam //
BhārGS, 2, 1, 9.0 prāśanārthā dhānā upakalpyākṣatadhānāś cākṣatasaktūṃśca jātyaṃ cāñjanaṃ sthaṇḍile nyupyābhimantrayate namo 'stu sarpebhya iti tisṛbhiḥ //
Arthaśāstra
ArthaŚ, 4, 1, 19.1 pañcarātrikaṃ tanurāgaṃ ṣaḍrātrikaṃ nīlaṃ puṣpalākṣāmañjiṣṭhāraktaṃ guruparikarma yatnopacāryaṃ jātyaṃ vāsaḥ saptarātrikam //
ArthaŚ, 4, 2, 15.1 kāṣṭhalohamaṇimayaṃ rajjucarmamṛṇmayaṃ sūtravalkaromamayaṃ vā jātyam ityajātyaṃ vikrayādhānaṃ nayato mūlyāṣṭaguṇo daṇḍaḥ //
Lalitavistara
LalVis, 3, 17.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvo deśavilokitaṃ vilokayati sma na bodhisattvāḥ pratyantajanapadeṣūpapadyante yeṣu manuṣyā andhajātyā jaḍā eḍamūkajātīyā abhavyāḥ subhāṣitadurbhāṣitānāmarthaṃ jñātum /
Mahābhārata
MBh, 1, 74, 11.5 na hi jātyā ca caṇḍālāḥ svakarmavihitair vinā /
MBh, 2, 12, 8.15 abhihartuṃ nṛpāḥ ṣaṭsu pṛthak jātyaiśca naigamaiḥ /
MBh, 5, 33, 101.2 atīva saṃjñāyate jñātimadhye mahāmaṇir jātya iva prasannaḥ //
MBh, 5, 110, 12.2 maṇīva jātyau paśyāmi cakṣuṣī te 'ham aṇḍaja //
MBh, 7, 97, 27.1 nānādeśasamutthāṃśca nānājātyāṃśca pattinaḥ /
MBh, 9, 18, 50.2 nānājātyā hatāstatra nānādeśasamāgatāḥ //
MBh, 12, 124, 36.2 svajātyān adhitiṣṭhāmi nakṣatrāṇīva candramāḥ //
MBh, 12, 297, 15.1 satkṛtā caikapatnī ca jātyā yonir iheṣyate /
MBh, 12, 308, 181.1 nāsmi varṇottamā jātyā na vaiśyā nāvarā tathā /
MBh, 13, 36, 3.1 kena śambara vṛttena svajātyān adhitiṣṭhasi /
MBh, 13, 36, 9.2 svajātyān adhitiṣṭhāmi nakṣatrāṇīva candramāḥ //
MBh, 13, 48, 4.2 ānupūrvyād dvayor hīnau mātṛjātyau prasūyataḥ //
Manusmṛti
ManuS, 10, 5.2 ānulomyena sambhūtā jātyā jñeyās ta eva te //
ManuS, 10, 18.1 jāto niṣādācchūdrāyāṃ jātyā bhavati pukkasaḥ /
Rāmāyaṇa
Rām, Ay, 9, 36.1 jātyena ca suvarṇena suniṣṭaptena sundari /
Rām, Ay, 40, 14.1 vahanto javanā rāmaṃ bho bho jātyās turaṃgamāḥ /
Rām, Ay, 44, 9.2 niṣādajātyo balavān sthapatiś ceti viśrutaḥ //
Rām, Ay, 106, 10.2 viyuktāṃ maṇibhir jātyair navāṃ muktāvalīm iva //
Rām, Ār, 33, 22.2 takkolānāṃ ca jātyānāṃ phalānāṃ ca sugandhinām //
Rām, Su, 6, 12.2 citrāśca nānāvasubhir bhujaṃgā jātyānurūpāsturagāḥ śubhāṅgāḥ //
Saundarānanda
SaundĀ, 15, 26.1 anabhijño yathā jātyaṃ dahedaguru kāṣṭhavat /
Nāradasmṛti
NāSmṛ, 2, 12, 4.2 svajātyā śreyasī bhāryā svajātyaś ca patiḥ striyāḥ //
NāSmṛ, 2, 12, 4.2 svajātyā śreyasī bhāryā svajātyaś ca patiḥ striyāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 3, 10.3 hayānām iva jātyānām ardharātrārdhaśāyinām //
Bhāgavatapurāṇa
BhāgPur, 11, 17, 10.2 kṛtakṛtyāḥ prajā jātyā tasmāt kṛtayugaṃ viduḥ //
Garuḍapurāṇa
GarPur, 1, 70, 28.1 jātyasya sarve 'pi maṇerna jātu vijātayaḥ santi samānavarṇāḥ /
GarPur, 1, 73, 12.1 jātyasya sarve 'pi maṇestu yādṛgvijātayaḥ santi samānavarṇāḥ /
Narmamālā
KṣNarm, 1, 48.2 jātyakastūrikāmodasthūlatūlapaṭīvṛtam //
Rasādhyāya
RAdhy, 1, 276.3 tanmadhye hīrakaṃ jātyaṃ kṣiptvā vṛntena chādayet //
RAdhy, 1, 287.1 vidhinā tripatho jātyo hīrako jāyate sphuṭam /
RAdhy, 1, 288.2 taiśca sampattido hīrān jātyān saṃveṣṭayet sudhīḥ //
RAdhy, 1, 297.1 yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ /
RAdhy, 1, 298.1 jātyahīrān kṣipetteṣu tatastu mṛtajīvibhiḥ /
RAdhy, 1, 306.1 piṇḍaṃ piṣṭasya kṛtvātha tanmadhye jātyahīrakān /
RAdhy, 1, 318.1 vajramūṣāṃ taraṃgagarbhe prakṣipyo jātyahīrakaḥ /
RAdhy, 1, 319.2 sukhenāthānayā yuktyā mriyante jātyahīrakāḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 287.2, 1.1 bījapūrasya vṛntam utpāṭya madhye utkīrya randhraṃ kṛtvā tatra hīrakaṃ jātyaṃ kṣiptvopari vṛntenācchādya vastramṛttikayā samagraṃ bījapūrakaṃ veṣṭayitvā tato hastamātraṃ dīrghā hastamātraṃ pṛthulā hastamātraṃ cādha evaṃ gartāṃ kṛtvā sthāpitaiḥ chāṇakaiḥ pūrayitvā tatra bījapūrakaṃ muktvopari mukhe karparaṃ dattvā chāṇakeṣu vahnir deyaḥ /
RAdhyṬ zu RAdhy, 291.2, 1.0 mahiṣīṇāṃ karṇamalān gṛhītvā jātyān hīrān veṣṭayitvā tair malaistato malaveṣṭitāṃstān sūraṇakṣudrakandeṣu chidrāṇi kṛtvā tatra ca kṣiptvā sarvataḥ karpaṭamṛttikayā liptvā bhūmau kurkuṭapuṭo dātavyaḥ //
RAdhyṬ zu RAdhy, 294.2, 1.0 yā bhūmyā mardakī bhūmiphoḍī tasyāḥ pattrāṇi komalāni vartayitvā piṇḍīṃ ca kṛtvā madhye jātyahīrakān kṣiptvā golakān kṛtvā tān śarāvasampuṭamadhye muktvā saṃdhau karpaṭamṛttikāṃ ca dattvā bhūmau kurkuṭapuṭaṃ dātavyam //
RAdhyṬ zu RAdhy, 303.2, 3.0 prathamaṃ hastayor hīrakaṃ kṣiptvā tato viṃśatihīrakān hastayormuktvā hastābhyāṃ te hīrakā mardanīyās teṣāṃ ca madhye ye hīrakāstejorahitā na syustathā yeṣu rekhā ekāpi na bhavati te jātyā hīrakāḥ //
Rājanighaṇṭu
RājNigh, 13, 148.2 iti jātyādimāṇikyaṃ kalyāṇaṃ dhāraṇātkurute //
RājNigh, 13, 150.2 tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ //
RājNigh, 13, 157.2 marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam //
RājNigh, 13, 162.2 yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā //
RājNigh, 13, 167.2 chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet //
RājNigh, 13, 172.2 tena khalu puṣparāgo jātyatayāyaṃ parīkṣakair uktaḥ //
RājNigh, 13, 177.2 yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //
RājNigh, 13, 184.2 yaḥ pātraṃ rañjayatyāśu sa jātyo nīla ucyate //
RājNigh, 13, 188.2 gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam //
RājNigh, 13, 194.2 sphuṭaṃ pradarśayed etad vaiḍūryaṃ jātyamucyate //
RājNigh, 13, 202.2 pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //
RājNigh, 13, 205.2 yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ //
RājNigh, 13, 211.2 yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat //
RājNigh, 13, 214.2 śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim //
Ānandakanda
ĀK, 1, 7, 12.2 jātyānurūpāścotsāhaṃ yathā satvaṃ tathā guṇam //
ĀK, 2, 8, 173.2 yacca drāvaṃ yāti candrāṃśusaṅge jātyaṃ ratnaṃ candrakāntākhyametat //
Sātvatatantra
SātT, 7, 22.1 tīrthair dānais tapobhiś ca homair jātyair vratamakhaiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 8, 7.2 bhṛṅgatā kulasaptaparvatamṛttikā [... au5 Zeichenjh] svamalāmṛttikāvalmīkamṛttikānimbamūlamṛttikā suvarṇarajatatāmrakāṃsyasahasramūlasarvatīrthāni samudrāḥ saritaḥ sarvāḥ sarvauṣadhayaḥ sarvadevatāḥ sarvasiddhayaḥ sarvayoginyaḥ sarve girayaḥ sarve nāgāḥ pañcajātyāni phalāni pañcaprakārākṣatāni pañca suvarṇapuṣpāṇi sthiracittena mantritakalaśe parikalpayet /