Occurrences

Bṛhadāraṇyakopaniṣad
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 18.4 sa yathā mahārājo jānapadān gṛhītvā sve janapade yathākāmaṃ parivartetaivam evaiṣa etat prāṇān gṛhītvā sve śarīre yathākāmaṃ parivartate //
Arthaśāstra
ArthaŚ, 1, 9, 1.1 jānapado 'bhijātaḥ svavagrahaḥ kṛtaśilpaścakṣuṣmān prājño dhārayiṣṇur dakṣo vāgmī pragalbhaḥ pratipattimān utsāhaprabhāvayuktaḥ kleśasahaḥ śucir maitro dṛḍhabhaktiḥ śīlabalārogyasattvayuktaḥ stambhacāpalahīnaḥ sampriyo vairāṇām akartetyamātyasampat //
ArthaŚ, 1, 13, 1.1 kṛtamahāmātrāpasarpaḥ paurajānapadān apasarpayet //
ArthaŚ, 1, 13, 3.1 sarvaguṇasampannaścāyaṃ rājā śrūyate na cāsya kaścid guṇo dṛśyate yaḥ paurajānapadān daṇḍakarābhyāṃ pīḍayati iti //
ArthaŚ, 1, 14, 7.1 yathā madāndho hastī mattenādhiṣṭhito yad yad āsādayati tat sarvaṃ pramṛdnāti evam ayam aśāstracakṣur andho rājā paurajānapadavadhāyābhyutthitaḥ śakyam asya pratihastiprotsāhanenāpakartum amarṣaḥ kriyatām iti kruddhavargam upajāpayet //
ArthaŚ, 1, 19, 9.1 dvitīye paurajānapadānāṃ kāryāṇi paśyet //
ArthaŚ, 2, 1, 16.1 alpakośo hi rājā paurajānapadān eva grasate //
ArthaŚ, 2, 9, 25.1 yo mahatyarthasamudaye sthitaḥ kadaryaḥ saṃnidhatte 'vanidhatte 'vasrāvayati vā saṃnidhatte svaveśmani avanidhatte paurajānapadeṣu avasrāvayati paraviṣaye tasya sattrī mantrimitrabhṛtyabandhupakṣam āgatiṃ gatiṃ ca dravyāṇām upalabheta //
ArthaŚ, 2, 14, 1.1 sauvarṇikaḥ paurajānapadānāṃ rūpyasuvarṇam āveśanibhiḥ kārayet //
ArthaŚ, 2, 15, 22.1 tato 'rdham āpadarthaṃ jānapadānāṃ sthāpayed ardham upayuñjīta //
ArthaŚ, 4, 1, 54.1 paurvapauruṣikaṃ nidhiṃ jānapadaḥ śuciḥ svakaraṇena samagraṃ labheta //
ArthaŚ, 4, 5, 13.1 gṛhītān samāhartā paurajānapadānāṃ darśayet coragrahaṇīṃ vidyām adhīte rājā tasyopadeśād ime corā gṛhītāḥ bhūyaśca grahīṣyāmi vārayitavyo vaḥ svajanaḥ pāpācāra iti //
ArthaŚ, 4, 9, 28.2 śodhayeyuśca śuddhāste paurajānapadān damaiḥ //
Avadānaśataka
AvŚat, 15, 5.14 tato bhagavatā indradamanena samyaksaṃbuddhena rājño 'dhyeṣayā mahāprātihāryaṃ vidarśitaṃ buddhāvataṃsakavikrīḍitam yaddarśanād rājā sāmātyanaigamajānapadaḥ sarve ca nāgarāḥ suprasannāḥ śāsane saṃraktatarāḥ saṃvṛttāḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 42.0 jānapadakuṇḍagoṇasthalabhājanāgakālanīlakuśakāmukakabarād vṛttyamatrāvapanākṛtrimāśrāṇāsthaulyavarṇānācchādanāyovikāramaithunecchākeśaveśeṣu //
Aṣṭādhyāyī, 5, 4, 104.0 brahmaṇo jānapadākhyāyām //
Lalitavistara
LalVis, 1, 47.1 tena khalu punaḥ samayena bhagavān śrāvastīṃ mahānagarīmupaniśritya viharati sma satkṛto gurukṛto mānitaḥ pūjitaśca tisṛṇāṃ pariṣadāṃ rājñāṃ rājakumārāṇāṃ rājamantriṇāṃ rājamahāmātrāṇāṃ rājapādamūlikānāṃ kṣatriyabrāhmaṇagṛhapatyamātyapārṣadyānāṃ paurajānapadānām anyatīrthikaśramaṇabrāhmaṇacarakaparivrājakānām //
LalVis, 3, 27.1 evaṃ bhikṣavaste bodhisattvā devaputrāśca sarvasmin jambudvīpe ṣoḍaśajānapadeṣu yāni kāniciduccoccāni rājakulāni tāni sarvāṇi vyavalokayantaḥ sarvāṇi sadoṣāṇyadrākṣuḥ /
LalVis, 7, 86.9 sacetso 'gāramadhyāvasiṣyati rājā bhaviṣyati caturaṅgaścakravartī vijitavān dhārmiko dharmarājo jānapadasthāmavīryaprāptaḥ saptaratnasamanvāgataḥ /
Mahābhārata
MBh, 1, 57, 21.7 ramante nāgarāḥ sarve tathā jānapadaiḥ saha /
MBh, 1, 57, 21.13 evaṃ jānapadāḥ sarve cakrur indramahaṃ tadā /
MBh, 1, 63, 11.1 sudūram anujagmustaṃ paurajānapadāstadā /
MBh, 1, 80, 24.2 paurajānapadaistuṣṭair ityukto nāhuṣastadā /
MBh, 1, 102, 13.2 paurajānapadāḥ sarve babhūvuḥ satatotsavāḥ //
MBh, 1, 105, 22.3 pratītamanaso hṛṣṭāḥ paurajānapadaiḥ saha //
MBh, 1, 105, 25.2 yathārhaṃ mānayāmāsa paurajānapadān api //
MBh, 1, 117, 17.2 upopaviviśuḥ sarve paurajānapadā api //
MBh, 1, 118, 25.1 tāṃ prekṣya patitām ārtāṃ paurajānapado janaḥ /
MBh, 1, 119, 4.2 paurajānapadāḥ sarve mṛtaṃ svam iva bāndhavam //
MBh, 1, 124, 11.1 mañcāṃśca kārayāmāsustatra jānapadā janāḥ /
MBh, 1, 130, 1.22 paurajānapadānāṃ ca prītir eṣu viśeṣataḥ /
MBh, 1, 130, 1.24 paurajānapadaiḥ sārdhaṃ viprā jalpanti nityaśaḥ /
MBh, 1, 152, 19.1 tato jānapadāḥ sarve ājagmur nagaraṃ prati /
MBh, 1, 176, 26.1 mañceṣu ca parārdhyeṣu paurajānapadā janāḥ /
MBh, 1, 197, 27.1 śrutvā ca jīvataḥ pārthān paurajānapado janaḥ /
MBh, 1, 213, 20.23 yathārhaṃ mānayāmāsa paurajānapadān api /
MBh, 3, 24, 9.2 paurān imāñjānapadāṃś ca sarvān hitvā prayātaḥ kva nu dharmarājaḥ //
MBh, 3, 34, 77.1 paurajānapadāḥ sarve prāyaśaḥ kurunandana /
MBh, 3, 261, 36.2 paurajānapadaiḥ sārdhaṃ rāmānayanakāṅkṣayā //
MBh, 3, 261, 39.1 rāmastu punar āśaṅkya paurajānapadāgamam /
MBh, 3, 277, 6.1 yajvā dānapatir dakṣaḥ paurajānapadapriyaḥ /
MBh, 4, 6, 14.3 śṛṇvantu me jānapadāḥ samāgatāḥ kaṅko yathāhaṃ viṣaye prabhustathā //
MBh, 4, 7, 3.1 taṃ prekṣya rājā varayann upāgataṃ tato 'bravījjānapadān samāgatān /
MBh, 4, 42, 13.1 athavā tān upāyāto matsyo jānapadaiḥ saha /
MBh, 4, 63, 49.1 sabhājyamānaḥ pauraiśca strībhir jānapadaistathā /
MBh, 5, 71, 29.1 garhayiṣyāmi caivainaṃ paurajānapadeṣvapi /
MBh, 5, 116, 13.2 paurajānapadārthaṃ tu mamārtho nātmabhogataḥ //
MBh, 5, 147, 18.1 paurajānapadānāṃ ca saṃmataḥ sādhusatkṛtaḥ /
MBh, 5, 147, 22.1 taṃ brāhmaṇāśca vṛddhāśca paurajānapadaiḥ saha /
MBh, 12, 26, 36.2 paurajānapadāmātyāḥ sa rājā rājasattamaḥ //
MBh, 12, 39, 9.1 tataḥ prakṛtayaḥ sarvāḥ paurajānapadāstathā /
MBh, 12, 41, 8.2 paurajānapadān sarvān visṛjya kurunandanaḥ /
MBh, 12, 41, 18.1 paurajānapadānāṃ ca yāni kāryāṇi nityaśaḥ /
MBh, 12, 78, 34.1 ya evaṃ vartate rājā paurajānapadeṣviha /
MBh, 12, 84, 38.1 kṛtaprajñaśca medhāvī budho jānapadaḥ śuciḥ /
MBh, 12, 84, 43.1 paurajānapadā yasmin viśvāsaṃ dharmato gatāḥ /
MBh, 12, 87, 19.1 bāhyam ābhyantaraṃ caiva paurajānapadaṃ janam /
MBh, 12, 88, 22.1 paurajānapadān sarvān saṃśritopāśritāṃstathā /
MBh, 12, 92, 22.1 yuktā yadā jānapadā bhikṣante brāhmaṇā iva /
MBh, 12, 92, 43.2 paurajānapadāścaiva goptavyāḥ svā yathā prajāḥ //
MBh, 12, 95, 5.1 paurajānapadā yasya svanuraktāḥ supūjitāḥ /
MBh, 12, 118, 10.2 rājñastrivargavettāraṃ paurajānapadapriyam //
MBh, 12, 137, 103.1 yastu rañjayate rājā paurajānapadān guṇaiḥ /
MBh, 12, 137, 104.1 svayaṃ samupajānan hi paurajānapadakriyāḥ /
MBh, 13, 12, 12.2 dāreṣu cāsmadīyeṣu paurajānapadeṣu ca //
MBh, 13, 12, 16.1 putrā dārāśca bhṛtyāśca paurajānapadāśca te /
MBh, 13, 33, 3.1 paurajānapadāṃścāpi brāhmaṇāṃśca bahuśrutān /
MBh, 13, 152, 13.1 paurajānapadaiścaiva mantrivṛddhaiśca pārthivaḥ /
MBh, 13, 153, 1.2 tataḥ kuntīsuto rājā paurajānapadaṃ janam /
MBh, 15, 9, 26.1 paurajānapadānāṃ ca śaucāśaucaṃ yudhiṣṭhira /
MBh, 15, 10, 13.1 sarve jānapadāścaiva tava karmāṇi pāṇḍava /
MBh, 15, 13, 11.3 samavetāṃśca tān sarvān paurajānapadān atha //
MBh, 15, 14, 17.1 ityuktāstena te rājñā paurajānapadā janāḥ /
MBh, 15, 15, 1.2 evam uktāstu te tena paurajānapadā janāḥ /
MBh, 15, 16, 21.2 na pṛṣṭhataḥ kariṣyanti paurajānapadā janāḥ //
MBh, 15, 24, 24.2 śocatāṃ śocyamānānāṃ paurajānapadair janaiḥ //
MBh, 15, 30, 5.1 paurajānapadāścaiva yānair bahuvidhaistathā /
MBh, 15, 31, 16.2 paurajānapadāścaiva dadṛśustaṃ narādhipam //
MBh, 15, 33, 1.3 sahito bhrātṛbhiḥ sarvaiḥ paurajānapadaistathā //
MBh, 15, 40, 3.2 paurajānapadaścāpi janaḥ sarvo yathāvayaḥ //
MBh, 15, 47, 11.1 paurajānapadāścaiva rājabhaktipuraskṛtāḥ /
MBh, 16, 8, 34.2 vīrahīnaṃ vṛddhabālaṃ paurajānapadāstathā /
MBh, 17, 1, 15.1 te śrutvaiva vacastasya paurajānapadā janāḥ /
MBh, 17, 1, 17.1 tato 'numānya dharmātmā paurajānapadaṃ janam /
Rāmāyaṇa
Rām, Bā, 6, 1.2 dīrghadarśī mahātejāḥ paurajānapadapriyaḥ //
Rām, Bā, 12, 11.2 tathā jānapadasyāpi janasya bahuśobhanam //
Rām, Ay, 1, 34.1 nānānagaravāstavyān pṛthagjānapadān api /
Rām, Ay, 1, 36.1 sa labdhamānair vinayānvitair nṛpaiḥ purālayair jānapadaiś ca mānavaiḥ /
Rām, Ay, 2, 18.1 te tam ūcur mahātmānaṃ paurajānapadaiḥ saha /
Rām, Ay, 2, 31.1 abhyantaraś ca bāhyaś ca paurajānapado janaḥ /
Rām, Ay, 6, 28.1 tatas tad indrakṣayasaṃnibhaṃ puraṃ didṛkṣubhir jānapadair upāgataiḥ /
Rām, Ay, 23, 13.2 anuvrajitum icchanti paurajānapadās tathā //
Rām, Ay, 48, 22.1 bhagavann ita āsannaḥ paurajānapado janaḥ /
Rām, Ay, 94, 29.1 kaccij jānapado vidvān dakṣiṇaḥ pratibhānavān /
Rām, Ay, 94, 55.2 āśaṃsante mahāprājña paurajānapadaiḥ saha //
Rām, Ay, 98, 55.2 paurajānapadān sarvāṃs trātu sarvam idaṃ bhavān //
Rām, Ay, 103, 19.1 āsīnas tv eva bharataḥ paurajānapadaṃ janam /
Rām, Ay, 103, 20.1 te tam ūcur mahātmānaṃ paurajānapadā janāḥ /
Rām, Ay, 103, 27.2 uvāca rāmaḥ samprekṣya paurajānapadaṃ janam //
Rām, Ay, 104, 11.2 paurajānapadāṃś cāpi raktān rañjayituṃ tathā //
Rām, Utt, 42, 5.1 mām āśritāni kānyāhuḥ paurajānapadā janāḥ /
Rām, Utt, 64, 2.1 tataḥ katipayāhaḥsu vṛddho jānapado dvijaḥ /
Daśakumāracarita
DKCar, 2, 3, 31.1 anujāḥ punaratibahavaḥ tairapi ghaṭante paurajānapadāḥ //
DKCar, 2, 3, 144.1 vapuś cedidaṃ tavābhimataṃ saha suhṛnmantribhiranujaiḥ paurajānapadaiśca sampradhārya teṣāmapyanumate karmaṇyabhimukhena steyam iti //
DKCar, 2, 3, 156.1 abhramacca paurajānapadeṣv iyam adbhutāyamānā vārtā rājā kila vikaṭavarmā devīmantrabalena devayogyaṃ vapurāsādayiṣyati //
DKCar, 2, 8, 128.0 sāmantapaurajānapadamukhyāśca samānaśīlatayopārūḍhaviśrambheṇa rājñā sajānayaḥ pānagoṣṭhīṣvabhyantarīkṛtāḥ svaṃ svamācāram atyacāriṣuḥ //
Divyāvadāna
Divyāv, 6, 60.0 śrutvā ca punaḥ kutūhalajātaḥ sahāntaḥpureṇa kumārairamātyairbhaṭabalāgrair naigamajānapadaiśca draṣṭuṃ samprasthitaḥ //
Divyāv, 12, 4.1 atha ṣaṇṇāṃ pūrṇādīnāṃ tīrthyānāṃ kutūhalaśālāyāṃ saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ yatkhalu bhavanto jānīran yadā śramaṇo gautamo loke 'nutpannas tadā vayaṃ satkṛtāścābhūvan gurukṛtāśca mānitāśca pūjitāśca rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ naigamānāṃ jānapadānāṃ śreṣṭhināṃ sārthavāhānām lābhinaścābhūvaṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām //
Divyāv, 18, 487.1 yadā sumatirmāṇavo 'nuttarāyāṃ samyaksambuddhau vyākṛtaḥ tadā dīpena rājñā vāsavena ca rājñā tairanekaiśca naigamajānapadaiḥ sarvopakaraṇaiḥ pravārito 'nāgataguṇāvekṣatayā //
Divyāv, 19, 110.1 so 'pyantaḥpurakumārāmātyapaurajānapadaparivṛto rājagṛhānnirgantumārabdhaḥ //
Harivaṃśa
HV, 22, 10.2 paurajānapadais tyakto na lebhe śarma karhicit //
Liṅgapurāṇa
LiPur, 1, 66, 74.1 paurajānapadaistyakto na lebhe śarma karhicit /
LiPur, 1, 67, 10.3 evaṃ jānapadaistuṣṭair ityukto nāhuṣastadā //
Matsyapurāṇa
MPur, 34, 28.2 paurajānapadais tuṣṭairityukto nāhuṣastadā /
MPur, 114, 20.1 tairvimiśrā jānapadā āryā mlecchāśca sarvataḥ /
Nāṭyaśāstra
NāṭŚ, 3, 96.2 purasyābālavṛddhasya tathā jānapadasya ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 7, 11.0 pāpmanāṃ vā jānapadeśāt saṃdehaḥ //
Viṣṇupurāṇa
ViPur, 4, 4, 101.1 ye 'pi teṣu bhagavadaṃśeṣvanurāgiṇaḥ kosalanagarajānapadās te 'pi tanmanasas tatsālokyatām avāpuḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 362.1 kulāni jātīḥ śreṇīś ca gaṇān jānapadān api /
YāSmṛ, 2, 36.1 deyaṃ caurahṛtaṃ dravyaṃ rājñā jānapadāya tu /
Bhāgavatapurāṇa
BhāgPur, 4, 17, 2.2 paurānjānapadānśreṇīḥ prakṛtīḥ samapūjayat //
BhāgPur, 4, 21, 6.2 paurāñ jānapadāṃstāṃstānprītaḥ priyavarapradaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 112.1 atha khalu bhagavan sa gṛhapatistaṃ putraṃ śaktaṃ paripālakaṃ paripakvaṃ viditvā avamarditacittamudārasaṃjñayā ca paurvikayā daridracintayā ārtīyantaṃ jehrīyamāṇaṃ jugupsamānaṃ viditvā maraṇakālasamaye pratyupasthite taṃ daridrapuruṣamānāyya mahato jñātisaṃghasyopanāmayitvā rājño vā rājamātrasya vā purato naigamajānapadānāṃ ca saṃmukhamevaṃ saṃśrāvayet /
SDhPS, 13, 99.1 anenāpi mañjuśrīścaturthena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ saṃprakāśayamāno 'vyābādho bhavati satkṛto gurukṛto mānitaḥ pūjito bhikṣubhikṣuṇyupāsakopāsikānāṃ rājñā rājaputrāṇāṃ rājāmātyānāṃ rājamahāmātrāṇāṃ naigamajānapadānāṃ brāhmaṇagṛhapatīnām //
SDhPS, 18, 114.1 anye 'pi brāhmaṇagṛhapatayo naigamajānapadāstasya dharmabhāṇakasya satatasamitaṃ samanubaddhā bhaviṣyanti yāvad āyuṣparyavasānam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 170, 23.1 paurā jānapadāḥ sarve aśrupūrṇamukhāstadā /
SkPur (Rkh), Revākhaṇḍa, 172, 6.2 tatra rājā samāyātaḥ paurajānapadaiḥ saha //