Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Matsyapurāṇa
Viṣṇupurāṇa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 57, 21.13 evaṃ jānapadāḥ sarve cakrur indramahaṃ tadā /
MBh, 1, 63, 11.1 sudūram anujagmustaṃ paurajānapadāstadā /
MBh, 1, 102, 13.2 paurajānapadāḥ sarve babhūvuḥ satatotsavāḥ //
MBh, 1, 117, 17.2 upopaviviśuḥ sarve paurajānapadā api //
MBh, 1, 119, 4.2 paurajānapadāḥ sarve mṛtaṃ svam iva bāndhavam //
MBh, 1, 124, 11.1 mañcāṃśca kārayāmāsustatra jānapadā janāḥ /
MBh, 1, 152, 19.1 tato jānapadāḥ sarve ājagmur nagaraṃ prati /
MBh, 1, 176, 26.1 mañceṣu ca parārdhyeṣu paurajānapadā janāḥ /
MBh, 3, 34, 77.1 paurajānapadāḥ sarve prāyaśaḥ kurunandana /
MBh, 4, 6, 14.3 śṛṇvantu me jānapadāḥ samāgatāḥ kaṅko yathāhaṃ viṣaye prabhustathā //
MBh, 12, 39, 9.1 tataḥ prakṛtayaḥ sarvāḥ paurajānapadāstathā /
MBh, 12, 84, 43.1 paurajānapadā yasmin viśvāsaṃ dharmato gatāḥ /
MBh, 12, 92, 22.1 yuktā yadā jānapadā bhikṣante brāhmaṇā iva /
MBh, 12, 92, 43.2 paurajānapadāścaiva goptavyāḥ svā yathā prajāḥ //
MBh, 12, 95, 5.1 paurajānapadā yasya svanuraktāḥ supūjitāḥ /
MBh, 13, 12, 16.1 putrā dārāśca bhṛtyāśca paurajānapadāśca te /
MBh, 15, 10, 13.1 sarve jānapadāścaiva tava karmāṇi pāṇḍava /
MBh, 15, 14, 17.1 ityuktāstena te rājñā paurajānapadā janāḥ /
MBh, 15, 15, 1.2 evam uktāstu te tena paurajānapadā janāḥ /
MBh, 15, 16, 21.2 na pṛṣṭhataḥ kariṣyanti paurajānapadā janāḥ //
MBh, 15, 30, 5.1 paurajānapadāścaiva yānair bahuvidhaistathā /
MBh, 15, 31, 16.2 paurajānapadāścaiva dadṛśustaṃ narādhipam //
MBh, 15, 47, 11.1 paurajānapadāścaiva rājabhaktipuraskṛtāḥ /
MBh, 16, 8, 34.2 vīrahīnaṃ vṛddhabālaṃ paurajānapadāstathā /
MBh, 17, 1, 15.1 te śrutvaiva vacastasya paurajānapadā janāḥ /
Rāmāyaṇa
Rām, Ay, 23, 13.2 anuvrajitum icchanti paurajānapadās tathā //
Rām, Ay, 103, 20.1 te tam ūcur mahātmānaṃ paurajānapadā janāḥ /
Rām, Utt, 42, 5.1 mām āśritāni kānyāhuḥ paurajānapadā janāḥ /
Daśakumāracarita
DKCar, 2, 3, 31.1 anujāḥ punaratibahavaḥ tairapi ghaṭante paurajānapadāḥ //
Matsyapurāṇa
MPur, 114, 20.1 tairvimiśrā jānapadā āryā mlecchāśca sarvataḥ /
Viṣṇupurāṇa
ViPur, 4, 4, 101.1 ye 'pi teṣu bhagavadaṃśeṣvanurāgiṇaḥ kosalanagarajānapadās te 'pi tanmanasas tatsālokyatām avāpuḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 114.1 anye 'pi brāhmaṇagṛhapatayo naigamajānapadāstasya dharmabhāṇakasya satatasamitaṃ samanubaddhā bhaviṣyanti yāvad āyuṣparyavasānam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 170, 23.1 paurā jānapadāḥ sarve aśrupūrṇamukhāstadā /