Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 68, 6.14 nirasuṃ jānubhiḥ kṛtvā visasarja ca so 'patat /
MBh, 1, 119, 18.2 cakarṣa krośato bhūmau ghṛṣṭajānuśiro'kṣikān //
MBh, 1, 151, 18.15 bhujābhyāṃ jānunaikena pṛṣṭhe samabhipīḍayat /
MBh, 1, 151, 18.25 muṣṭinā jānunā caiva vāmapārśve samāhataḥ /
MBh, 1, 151, 18.39 jānubhyāṃ parijagrāha bhīmaseno bakaṃ balāt /
MBh, 1, 151, 22.1 tato 'sya jānunā pṛṣṭham avapīḍya balād iva /
MBh, 1, 151, 22.3 jānunyāropya tatpṛṣṭhaṃ mahāśabdaṃ babhañja ha /
MBh, 1, 178, 17.12 dhanur ādāyamānastu jānubhyām agaman mahīm /
MBh, 1, 178, 17.15 dhanuṣā pīḍyamānastu jānubhyām agaman mahīm /
MBh, 1, 178, 17.18 tad apyāropyamāṇastu jānubhyām agaman mahīm /
MBh, 1, 181, 23.2 muṣṭibhir jānubhiścaiva nighnantāvitaretaram /
MBh, 2, 21, 14.2 ākarṣetāṃ tathānyonyaṃ jānubhiścābhijaghnatuḥ //
MBh, 3, 12, 64.1 ākramya sa kaṭīdeśe jānunā rākṣasādhamam /
MBh, 3, 40, 56.1 sa jānubhyāṃ mahīṃ gatvā śirasā praṇipatya ca /
MBh, 3, 69, 18.2 atha paryapatan bhūmau jānubhis te hayottamāḥ //
MBh, 3, 105, 22.1 chinnaśīrṣā videhāśca bhinnajānvasthimastakāḥ /
MBh, 3, 256, 5.1 tasya jānuṃ dadau bhīmo jaghne cainam aratninā /
MBh, 4, 21, 50.2 kīcako balavān bhīmaṃ jānubhyām ākṣipad bhuvi //
MBh, 4, 41, 8.1 tataste javanā dhuryā jānubhyām agamanmahīm /
MBh, 5, 73, 10.2 jānvor mūrdhānam ādhāya ciram āsse pramīlitaḥ //
MBh, 5, 124, 15.1 śālaskandho mahābāhustvāṃ svajāno vṛkodaraḥ /
MBh, 5, 183, 20.2 jānubhyāṃ dhanur utsṛjya rāmo mohavaśaṃ gataḥ //
MBh, 6, 66, 19.1 muṣṭibhir jānubhiścaiva talaiścaiva viśāṃ pate /
MBh, 6, 91, 62.1 babhañja caināṃ tvarito jānunyāropya bhārata /
MBh, 6, 92, 44.2 nakhair dantair ayudhyanta muṣṭibhir jānubhistathā //
MBh, 7, 58, 30.1 tataḥ śuddhāntam āsādya jānubhyāṃ bhūtale sthitaḥ /
MBh, 7, 92, 40.1 sa siṃhadaṃṣṭro jānubhyām āpanno 'mitavikramaḥ /
MBh, 7, 154, 46.2 te jānubhir jagatīm anvapadyan gatāsavo nirdaśanākṣijihvāḥ //
MBh, 8, 24, 110.1 maheśvare tv āruhati jānubhyām agaman mahīm //
MBh, 8, 66, 11.1 avagāḍhe rathe bhūmau jānubhyām agaman hayāḥ /
MBh, 9, 56, 52.2 sa vihvalaḥ prahāreṇa jānubhyām agamanmahīm //
MBh, 9, 56, 53.1 tasmiṃstu bharataśreṣṭhe jānubhyām avanīṃ gate /
MBh, 10, 8, 129.2 ghaṭajānavo 'tihrasvāśca nīlakaṇṭhā vibhīṣaṇāḥ //
MBh, 12, 305, 2.2 jānubhyāṃ ca mahābhāgān devān sādhyān avāpnuyāt //
MBh, 13, 14, 178.2 jānubhyām avaniṃ gatvā praṇamya ca punaḥ punaḥ //