Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Nādabindūpaniṣat
Rāmāyaṇa
Vṛddhayamasmṛti
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Narmamālā
Rasamañjarī
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 8, 6, 2.0 tām paścāt prāṅ upaviśyācya jānu dakṣiṇam abhimantrayata ubhābhyām pāṇibhyām ālabhya //
AB, 8, 6, 4.0 ity etām āsandīm ārohed dakṣiṇenāgre jānunātha savyena //
Atharvaprāyaścittāni
AVPr, 1, 3, 5.0 apareṇāhavanīyaṃ dakṣiṇaṃ jānv ācyopaviśati //
Atharvaveda (Śaunaka)
AVŚ, 9, 8, 21.1 pādābhyāṃ te jānubhyāṃ śroṇibhyāṃ pari bhaṃsasaḥ /
AVŚ, 10, 2, 2.2 jaṅghe nirṛtya ny adadhuḥ kva svij jānunoḥ saṃdhī ka u tac ciketa //
AVŚ, 10, 2, 3.1 catuṣṭayaṃ yujate saṃhitāntaṃ jānubhyām ūrdhvaṃ śithiraṃ kabandham /
AVŚ, 18, 1, 52.1 ācyā jānu dakṣiṇato niṣadyedaṃ no havir abhi gṛṇantu viśve /
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 28.1 adhastāj jānvor ā padbhyām //
BaudhDhS, 1, 8, 11.1 prāṅmukha udaṅmukho vāsīnaḥ śaucam ārabheta śucau deśe dakṣiṇam bāhuṃ jānvantarā kṛtvā prakṣālya pādau pāṇī cāmaṇibandhāt //
BaudhDhS, 1, 8, 18.1 na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan //
BaudhDhS, 2, 6, 40.2 bahirjānu na kāryāṇi tadvad ācamanaṃ smṛtam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 8, 6.1 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā jānudaghnamudakamavatīrya prācīnadaśenāhatena vāsasā matsyān gṛhṇato brahmacāriṇaṃ pṛcchato brahmacārin kiṃ paśyasi iti //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 16, 8.1 atha dakṣiṇaṃ jānv ācyābhisarpati vyāghro vaiyāghre 'dhi viśrayasva diśo mahīḥ /
Bhāradvājaśrautasūtra
BhārŚS, 1, 8, 1.1 adhvaryur yajñopavītī dakṣiṇaṃ jānv ācya mekṣaṇena sthālīpākasyopahatyābhighārya juhoti somāya pitṛpītāya svadhā nama iti prathamām //
BhārŚS, 1, 8, 6.1 yajamānaḥ savyaṃ jānv ācya prācīnāvītī trīn udakāñjalīn ekasphyāyām upaninayaty asāv avaneniṅkṣveti pitaram asāv avanenikṣveti pitāmaham asāv avaneniṅkṣveti prapitāmaham //
BhārŚS, 7, 1, 15.0 yaḥ prathamaḥ śakalaḥ parāpatet tam apayamya jānudaghne gulphadaghne vā vṛścati //
BhārŚS, 7, 3, 4.0 jānudaghnaṃ khātvā trivitastaṃ vā purīṣaṃ harati vider agnir iti //
Gautamadharmasūtra
GautDhS, 1, 1, 37.0 śucau deśe āsīno dakṣiṇaṃ bāhuṃ jānvantarākṛtvā yajñopavīty ā maṇibandhanāt pāṇī prakṣālya vāgyato hṛdayaspṛśas triś catur vāpa ācāmet //
Gobhilagṛhyasūtra
GobhGS, 1, 3, 1.0 agnim upasamādhāya parisamuhya dakṣiṇajānvakto dakṣiṇenāgnim adite 'numanyasvety udakāñjaliṃ prasiñcet //
GobhGS, 2, 10, 36.0 pratyaṅ māṇavako dakṣiṇajānvakto 'bhimukha ācāryam udagagreṣv eva darbheṣu //
GobhGS, 3, 1, 33.0 nāpo 'bhyavayanty ūrdhvaṃ jānubhyām aguruprayuktāḥ //
Gopathabrāhmaṇa
GB, 1, 5, 2, 11.0 jānudaghno dvitīyaḥ //
GB, 1, 5, 2, 15.0 jānudaghno dvitīyaḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 1.0 sruvaṃ praṇītāsu praṇīya niṣṭapya darbhaiḥ saṃmṛjya sammārgān abhyukṣyāgnāvādhāya dakṣiṇaṃ jānvācyāmedhyaṃ cet kiṃcid ājye 'vapadyeta ghuṇastryambukā makṣikā pipīlikety ā pañcabhya uddhṛtyābhyukṣyotpūya juhuyāt //
JaimGS, 1, 16, 11.0 nordhvaṃ jānvor apaḥ prasnāyāt //
JaimGS, 2, 4, 9.0 jānujaṅghayos triṃśataṃ dadhyāt //
Kauśikasūtra
KauśS, 1, 1, 31.0 dakṣiṇaṃ jānu prabhujya juhoti //
KauśS, 8, 2, 11.0 yo devānāṃ tam agne sahasvān iti dakṣiṇaṃ jānv ācyāparājitābhimukhaḥ prahvo vā muṣṭiprasṛtāñjalibhiḥ kumbhyāṃ nirvapati //
KauśS, 8, 8, 26.0 dakṣiṇaṃ jānvācyāparājitābhimukhaḥ prahvo vā muṣṭinā prasṛtināñjalinā yasyāṃ śrapayiṣyan syāt tayā caturtham //
KauśS, 11, 4, 28.0 ācyā jānv ity upaveśayati //
Khādiragṛhyasūtra
KhādGS, 1, 2, 17.0 dakṣiṇajānvakto dakṣiṇenāgnim adite 'numanyasvety udakāñjaliṃ prasiñcet //
KhādGS, 2, 4, 20.0 saṃpreṣyopaviśya dakṣiṇajānvaktam añjalikṛtaṃ pradakṣiṇaṃ muñjamekhalām ābadhnan vācayed iyaṃ duruktāditi //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 23.0 kuśamuṣṭiṃ savyāvṛttaṃ vatsajānuṃ trivṛtaṃ mūtakāryaṃ vā paśubrahmavarcasānnādyakāmā yathāsaṃkhyam //
KātyŚS, 21, 4, 17.0 jānu śūdrasya //
Kāṭhakagṛhyasūtra
KāṭhGS, 46, 7.1 jānudaghnaṃ dhārayitvādadhāti bhūr bhuvar aṅgirasām iti pūrveṇa sugārhapatya iti ca /
Kāṭhakasaṃhitā
KS, 21, 4, 33.0 yo jānudaghnas sa gāyatracit //
KS, 21, 6, 17.0 jānudaghne 'gre juhoti //
KS, 21, 6, 26.0 atha jānudaghne //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 10, 1.12 idam ahaṃ tān valagān udvapāmi yān me sajāto yān asajāto nicakhāna ye jānudaghne /
MS, 1, 6, 6, 26.0 taṃ jānudaghnaṃ taṃ nābhidaghnaṃ tam aṃsadaghnaṃ taṃ karṇadaghnam udagṛhṇāt //
MS, 1, 6, 6, 33.0 tam anidhāyaivātha jānudaghnam udgṛhṇīyād atha nābhidaghnam athāṃsadaghnam //
MS, 3, 11, 8, 5.2 ūrū aratnī jānunī viśo me 'ṅgāni sarvataḥ //
Mānavagṛhyasūtra
MānGS, 2, 2, 13.0 tūṣṇīṃ prāñcamidhmamupasamādhāya brahmāṇamāmantrya oṃ juhudhītyukte dakṣiṇena hastenāntareṇa jānunī prāṅāsīna āghārau juhoti prājāpatyamuttarārdhe prāñcaṃ manasaindraṃ dakṣiṇārdhe prāñcameva //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 2, 8.1 antyaṃ vā jānudaghna udake tiṣṭhan //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 4.0 prāṅmukha udaṅmukho vākramya jalasthaleṣvāsīnaḥ pāṇipādāv ā maṇibandhajānuto dakṣiṇādi pratyekaṃ prakṣālyānekāvasrāvam avicchinnam adrutam aśabdam abahirjānuhṛdayaṃgamam udakaṃ gokarṇavatpāṇiṃ kṛtvā brāhmeṇa tīrthena trirācamya dviraṅguṣṭhamūlenāsyaṃ parimārṣṭi //
VaikhGS, 1, 2, 4.0 prāṅmukha udaṅmukho vākramya jalasthaleṣvāsīnaḥ pāṇipādāv ā maṇibandhajānuto dakṣiṇādi pratyekaṃ prakṣālyānekāvasrāvam avicchinnam adrutam aśabdam abahirjānuhṛdayaṃgamam udakaṃ gokarṇavatpāṇiṃ kṛtvā brāhmeṇa tīrthena trirācamya dviraṅguṣṭhamūlenāsyaṃ parimārṣṭi //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 5, 4.0 āhavanīye 'gnipraṇayanīyān idhmān ādīpyāgnaye praṇīyamānāyānubrūhīti saṃpreṣya dīptān idhmāñcharāva uddhṛtya sikatāpūritena pātreṇopayamyedhmaṃ codyamya jānudaghne 'gnau dhāryamāṇe yat te pāvaketi śiṣṭe 'gnāv udyatahomaṃ juhoti //
Vārāhagṛhyasūtra
VārGS, 5, 25.1 prabhujya dakṣiṇaṃ jānuṃ pāṇī saṃdhāya darbhahastāv oṃ ity uktvā vyāhṛtīḥ sāvitrīṃ cānubrūyāt /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 29.1 āsīno juhuyāj jānvakno nigadya svāhākārāntam //
VārŚS, 1, 3, 2, 20.3 iti dakṣiṇataḥ paścād gārhapatyasyopaviśati prabhujya jānunī //
VārŚS, 1, 4, 3, 13.1 kulphadaghne harati jānudaghne nābhidaghne 'ṃsadaghne karṇadaghne //
VārŚS, 1, 6, 1, 20.0 jānudaghnaṃ caturaśraṃ khātvottaravedyai pāṃsūn harati //
VārŚS, 2, 2, 2, 21.1 jānudaghnaṃ prathamaṃ cinvānaś cinvīta nābhidaghnaṃ dvitīyaṃ cubukadaghnaṃ tṛtīyaṃ tato na jyāyāṃsam //
VārŚS, 2, 2, 3, 3.1 imā me agnā iṣṭakā dhenavaḥ santv ity abhimantrya śatarudriyaṃ juhoty arkaparṇenājakṣīreṇa gavīdhukāsaktūn kṛtvā ṣaḍḍhā vibhajyottarāparasyām iṣṭakāyām udaṅ tiṣṭhannātyadvohann agniṃ namas te rudra manyava itiprabhṛtinā namaḥ senābhyaḥ senānībhyaś ca vo nama ityantena jānudaghne //
Āpastambadharmasūtra
ĀpDhS, 2, 20, 14.0 jānuni cātyādhānaṃ jaṅghāyāḥ //
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 17.1 kulmimātro 'ratniḥ prādeśa ūrvasthi jānvasthi srugdaṇḍa iti vā tiryakpramāṇāni //
ĀpŚS, 7, 2, 6.0 gulphadaghne vṛścej jānudaghne 'nakṣasaṅgaṃ vā //
ĀpŚS, 7, 4, 2.0 tam uttaravedivat tūṣṇīṃ śamyayā parimitya devasya tvā savituḥ prasava ity abhrim ādāya parilikhitaṃ rakṣaḥ parilikhitā arātaya iti triḥ pradakṣiṇaṃ parilikhya tūṣṇīṃ jānudaghnaṃ trivitastaṃ vā khātvottaravedyarthān pāṃsūn harati vider iti //
ĀpŚS, 16, 13, 11.1 jānudaghnaṃ sāhasraṃ cinvīta prathamaṃ cinvānaḥ /
ĀpŚS, 20, 3, 9.1 pauṃścaleyaḥ peśasā jānu veṣṭayitvā paścād anveti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 21, 4.6 yat te 'gne haras tenāhaṃ harasvatī bhūyāsam ityupasthāya jānvācyopasaṃgṛhya brūyād adhīhi bho sāvitrīṃ bho anubrūhīti //
ĀśvGS, 2, 8, 2.1 jānumātraṃ gartaṃ khātvā tair eva pāṃsubhiḥ pratipūrayet //
ĀśvGS, 4, 3, 26.0 savyaṃ jānvācya dakṣiṇāgnāvājyāhutīr juhuyād agnaye svāhā kāmāya svāhā lokāya svāhānumataye svāheti //
ĀśvGS, 4, 4, 8.0 uttarapurastād āhavanīyasya jānumātraṃ gartaṃ khātvāvakāṃ śīpālam ity avadhāpayet tato ha vā eṣa niṣkramya sahaiva dhūmena svargaṃ lokam etīti ha vijñāyate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 1.1 athaitasyā rātrer vivāsakāle prāgvayasāṃ pravādāt prātaranuvākāyāmantrito vāgyatas tīrthena prapadyāgnīdhrīye jānv ācyāhutiṃ juhuyāt /
Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 5.1 atha jaghanena kṛṣṇājine paścāt prāṅ jānvākna upaviśati sa yatra śuklānāṃ ca kṛṣṇānāṃ ca saṃdhirbhavati tadevam abhimṛśya japaty ṛksāmayoḥ śilpe stha iti yadvai pratirūpaṃ tacchilpam ṛcāṃ ca sāmnāṃ ca pratirūpe stha ityevaitadāha //
ŚBM, 3, 2, 1, 8.1 atha dakṣiṇena jānunārohati /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 8, 10.1 dakṣiṇaṃ jānvācya //
ŚāṅkhGS, 1, 10, 8.1 anūrdhvajñur vyūḍhajānur juhuyāt sarvadā haviḥ /
ŚāṅkhGS, 2, 7, 5.0 dakṣiṇena jānunākramya mūle kuśataruṇān //
ŚāṅkhGS, 2, 10, 3.0 agnim upasamādhāya parisamuhya paryukṣya dakṣiṇaṃ jānv ācya //
ŚāṅkhGS, 4, 8, 8.0 na bāhubhyāṃ jānūpasaṃgṛhya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 3, 2.0 ya ekadhanam abhidhyāyāt paurṇamāsyāṃ vāmāvāsyāyāṃ vā śuddhapakṣe vā puṇye nakṣatra eteṣām ekasmin parvaṇyagnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya sruveṇājyāhutīr juhoti //
ŚāṅkhĀ, 9, 8, 1.0 atha yadi mahajjigamiṣet trirātraṃ dīkṣitvāmāvāsyāyāṃ sarvauṣadhasya manthaṃ dadhimadhubhyām upamanthyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse manthaṃ kṛtvā hutvā homān manthe saṃpātaṃ ānayet //
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
ŚāṅkhĀ, 12, 8, 2.0 bhūtikāmaḥ puṣpeṇa trirātropoṣito jīvato hastino dantān mātrām uddhṛtyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse maṇiṃ kṛtvā hutvā homān maṇau saṃpātam ānayet //
Ṛgveda
ṚV, 10, 15, 6.1 ācyā jānu dakṣiṇato niṣadyemaṃ yajñam abhi gṛṇīta viśve /
Arthaśāstra
ArthaŚ, 2, 3, 15.1 bahirjānubhañjanīśūlaprakarakūpakūṭāvapātakaṇṭakapratisarāhipṛṣṭhatālapattraśṛṅgāṭakaśvadaṃṣṭrārgalopaskandanapādukāmbarīṣodapānakaiḥ praticchannaṃ channapathaṃ kārayet //
ArthaŚ, 14, 3, 17.1 ulūkavāgulīpucchapurīṣajānvasthicūrṇapūrṇāhibhastrā pakṣiṇām antardhānam //
Avadānaśataka
AvŚat, 1, 3.4 tataḥ śaraṇam abhiruhya rājagṛhābhimukhaḥ sthitvā ubhau jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya puṣpāṇi kṣipan dhūpam udakaṃ ca bhagavantam āyācituṃ pravṛttaḥ āgacchatu bhagavān yajñaṃ me anubhavituṃ yajñavāṭam iti /
AvŚat, 1, 7.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 2, 8.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 3, 11.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 4, 9.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 6, 9.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 7, 10.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 8, 7.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 9, 5.1 tato bhagavacchrāvakeṇa harṣotkaṇṭhajātena prasādavikasitābhyāṃ nayanābhyām ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya satyopayācanaṃ kṛtam yena satyena bhagavān sarvasattvānām agryaḥ anena satyenemāni puṣpāṇi dhūpa udakaṃ bhagavantam upagacchantv iti /
AvŚat, 9, 9.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 10, 8.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 13, 7.6 atha rājā kṣatriyo mūrdhābhiṣikta utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya sārdhaṃ bhikṣusaṃgheneti /
AvŚat, 14, 5.7 atha rājā kṣatriyo mūrdhābhiṣikto labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candraḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candraṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān iha vāsaṃ traimāsyaṃ sārdhaṃ bhikṣusaṃghena /
AvŚat, 15, 5.8 atha sa rājā labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenendradamanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya indradamanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavāṃstraimāsyavāsāya /
AvŚat, 17, 8.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 20, 4.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 22, 4.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 23, 6.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 40.0 upajānūpakarṇopanīveṣ ṭhak //
Aṣṭādhyāyī, 5, 4, 129.0 prasaṃbhyāṃ jānunor jñuḥ //
Buddhacarita
BCar, 13, 20.1 ajānusakthā ghaṭajānavaśca daṃṣṭrāyudhāścaiva nakhāyudhāśca /
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 14, 23.1 pādajānūrujaṅghārtisaṃgrahe śvayathāvapi /
Ca, Sū., 15, 11.1 pītavantaṃ tu khalvenaṃ muhūrtam anukāṅkṣeta tasya yadā jānīyāt svedaprādurbhāveṇa doṣaṃ pravilayanamāpadyamānaṃ lomaharṣeṇa ca sthānebhyaḥ pracalitaṃ kukṣisamādhmāpanena ca kukṣimanugataṃ hṛllāsāsyasravaṇābhyāmapi cordhvamukhībhūtām athāsmai jānusamam asaṃbādhaṃ suprayuktāstaraṇottarapracchadopadhānaṃ sopāśrayamāsanamupaveṣṭuṃ prayacchet pratigrahāṃścopacārayet lālāṭapratigrahe pārśvopagrahaṇe nābhiprapīḍane pṛṣṭhonmardane cānapatrapaṇīyāḥ suhṛdo 'numatāḥ prayateran //
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Vim., 8, 107.1 pārṣṇigulphajānvaratnijatrucibukaśiraḥparvasthūlāḥ sthūlāsthinakhadantāścāsthisārāḥ /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Indr., 3, 5.2 tasya cet parimṛśyamānāni pṛthaktvena gulphajānuvaṅkṣaṇagudavṛṣaṇameḍhranābhyaṃsastanamaṇikaparśukāhanunāsikākarṇākṣibhrūśaṅkhādīni srastāni vyastāni cyutāni sthānebhyaḥ skannāni vā syuḥ parāsurayaṃ puruṣo 'cirāt kālaṃ mariṣyatīti vidyāt //
Ca, Indr., 8, 17.1 ghaṭṭayañjānunā jānu pādāvudyamya pātayan /
Ca, Indr., 8, 17.1 ghaṭṭayañjānunā jānu pādāvudyamya pātayan /
Lalitavistara
LalVis, 3, 4.5 atha rājā kṣatriyo mūrdhābhiṣikta ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya dakṣiṇena pāṇinā taddivyaṃ cakraratnaṃ prārthayedevaṃ cāvedayet pravartayasva bhaṭṭa divyaṃ cakraratnaṃ dharmeṇa mādharmeṇa /
LalVis, 4, 5.4 sarvāvacca tuṣitavarabhavanaṃ jānumātraṃ divyaiḥ puṣpaiḥ saṃchāditamabhūt //
LalVis, 7, 35.1 atha khalvāyuṣmānānandaḥ utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat sarvasattvānāṃ bhagavaṃstathāgata āścaryabhūto 'bhūd bodhisattvabhūta evādbhutadharmasamanvāgataśca /
LalVis, 7, 98.6 pralambabāhuśca śucigātravastusampannaśca mṛdugātraśca viśālagātraśca adīnagātraśca anupūrvonnatagātraśca susamāhitagātraśca suvibhaktagātraśca pṛthuvipulasuparipūrṇajānumaṇḍalaśca vṛttagātraśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 68, 6.14 nirasuṃ jānubhiḥ kṛtvā visasarja ca so 'patat /
MBh, 1, 119, 18.2 cakarṣa krośato bhūmau ghṛṣṭajānuśiro'kṣikān //
MBh, 1, 151, 18.15 bhujābhyāṃ jānunaikena pṛṣṭhe samabhipīḍayat /
MBh, 1, 151, 18.25 muṣṭinā jānunā caiva vāmapārśve samāhataḥ /
MBh, 1, 151, 18.39 jānubhyāṃ parijagrāha bhīmaseno bakaṃ balāt /
MBh, 1, 151, 22.1 tato 'sya jānunā pṛṣṭham avapīḍya balād iva /
MBh, 1, 151, 22.3 jānunyāropya tatpṛṣṭhaṃ mahāśabdaṃ babhañja ha /
MBh, 1, 178, 17.12 dhanur ādāyamānastu jānubhyām agaman mahīm /
MBh, 1, 178, 17.15 dhanuṣā pīḍyamānastu jānubhyām agaman mahīm /
MBh, 1, 178, 17.18 tad apyāropyamāṇastu jānubhyām agaman mahīm /
MBh, 1, 181, 23.2 muṣṭibhir jānubhiścaiva nighnantāvitaretaram /
MBh, 2, 21, 14.2 ākarṣetāṃ tathānyonyaṃ jānubhiścābhijaghnatuḥ //
MBh, 3, 12, 64.1 ākramya sa kaṭīdeśe jānunā rākṣasādhamam /
MBh, 3, 40, 56.1 sa jānubhyāṃ mahīṃ gatvā śirasā praṇipatya ca /
MBh, 3, 69, 18.2 atha paryapatan bhūmau jānubhis te hayottamāḥ //
MBh, 3, 105, 22.1 chinnaśīrṣā videhāśca bhinnajānvasthimastakāḥ /
MBh, 3, 256, 5.1 tasya jānuṃ dadau bhīmo jaghne cainam aratninā /
MBh, 4, 21, 50.2 kīcako balavān bhīmaṃ jānubhyām ākṣipad bhuvi //
MBh, 4, 41, 8.1 tataste javanā dhuryā jānubhyām agamanmahīm /
MBh, 5, 73, 10.2 jānvor mūrdhānam ādhāya ciram āsse pramīlitaḥ //
MBh, 5, 124, 15.1 śālaskandho mahābāhustvāṃ svajāno vṛkodaraḥ /
MBh, 5, 183, 20.2 jānubhyāṃ dhanur utsṛjya rāmo mohavaśaṃ gataḥ //
MBh, 6, 66, 19.1 muṣṭibhir jānubhiścaiva talaiścaiva viśāṃ pate /
MBh, 6, 91, 62.1 babhañja caināṃ tvarito jānunyāropya bhārata /
MBh, 6, 92, 44.2 nakhair dantair ayudhyanta muṣṭibhir jānubhistathā //
MBh, 7, 58, 30.1 tataḥ śuddhāntam āsādya jānubhyāṃ bhūtale sthitaḥ /
MBh, 7, 92, 40.1 sa siṃhadaṃṣṭro jānubhyām āpanno 'mitavikramaḥ /
MBh, 7, 154, 46.2 te jānubhir jagatīm anvapadyan gatāsavo nirdaśanākṣijihvāḥ //
MBh, 8, 24, 110.1 maheśvare tv āruhati jānubhyām agaman mahīm //
MBh, 8, 66, 11.1 avagāḍhe rathe bhūmau jānubhyām agaman hayāḥ /
MBh, 9, 56, 52.2 sa vihvalaḥ prahāreṇa jānubhyām agamanmahīm //
MBh, 9, 56, 53.1 tasmiṃstu bharataśreṣṭhe jānubhyām avanīṃ gate /
MBh, 10, 8, 129.2 ghaṭajānavo 'tihrasvāśca nīlakaṇṭhā vibhīṣaṇāḥ //
MBh, 12, 305, 2.2 jānubhyāṃ ca mahābhāgān devān sādhyān avāpnuyāt //
MBh, 13, 14, 178.2 jānubhyām avaniṃ gatvā praṇamya ca punaḥ punaḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 3.1 bhūr lokaḥ pādayos tasya bhuvarlokas tu jānunoḥ /
Rāmāyaṇa
Rām, Su, 42, 16.1 tasya caiva śiro nāsti na bāhū na ca jānunī /
Rām, Su, 60, 14.1 jānubhiśca prakṛṣṭāśca devamārgaṃ ca darśitāḥ /
Rām, Su, 60, 15.2 vayaṃ ca jānubhiḥ kṛṣṭā devamārgaṃ ca darśitāḥ //
Rām, Su, 61, 9.1 pāṇibhir nihatāḥ kecit kecij jānubhir āhatāḥ /
Rām, Su, 61, 20.3 vāritāḥ sahitāḥ pālāstathā jānubhir āhatāḥ //
Rām, Yu, 21, 8.1 jānubhir muṣṭibhir dantaistalaiścābhihato bhṛśam /
Rām, Yu, 22, 25.1 jāmbavān atha jānubhyām utpatannihato yudhi /
Rām, Yu, 47, 87.2 jānubhyām apatad bhūmau na ca prāṇair vyayujyata //
Rām, Yu, 47, 109.2 jānubhyām apatad bhūmau cacāla ca papāta ca //
Rām, Yu, 55, 21.1 muṣṭinā śarabhaṃ hatvā jānunā nīlam āhave /
Rām, Yu, 55, 25.1 taṃ nakhair daśanaiścāpi muṣṭibhir jānubhistathā /
Rām, Yu, 55, 47.2 babhañja jānum āropya prahṛṣṭaḥ plavagarṣabhaḥ //
Rām, Yu, 58, 17.2 jānubhyāṃ patito bhūmau punar evotpapāta ha //
Rām, Yu, 101, 26.2 ghorair jānuprahāraiśca daśanānāṃ ca pātanaiḥ //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 16.1 savyahastaṃ bahir jānau apaśyaiva tad antarā /
Agnipurāṇa
AgniPur, 248, 10.1 bāhyāṅgulisthitau pādau stabdhajānubalāvubhau /
AgniPur, 248, 11.1 haṃsapaṅktyākṛtisame dṛśyete yatra jānunī /
AgniPur, 248, 12.1 halākṛtimayaṃ yacca stabdhajānūrudakṣiṇaṃ /
AgniPur, 248, 15.1 ṛjujānurbhavedvāmo dakṣiṇaḥ suprasāritaḥ /
AgniPur, 248, 15.2 athavā dakṣiṇaṃ jānu kubjaṃ bhavati niścalaṃ //
AgniPur, 248, 16.1 daṇḍāyato bhavedeṣa caraṇaḥ saha jānunā /
AgniPur, 248, 17.1 jānunī dviguṇe syātāmuttānau caraṇāvubhau /
Amarakośa
AKośa, 2, 337.2 jaṅghā tu prasṛtā jānūruparvāṣṭhīvadastriyām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 37.2 nordhvajānuś ciraṃ tiṣṭhen naktaṃ seveta na drumam //
AHS, Sū., 18, 20.1 pravartayan pravṛttāṃś ca jānutulyāsane sthitaḥ /
AHS, Sū., 22, 27.1 vidhis tasya niṣaṇṇasya pīṭhe jānusame mṛdau /
AHS, Sū., 22, 33.1 yāvat paryeti hastāgraṃ dakṣiṇaṃ jānumaṇḍalam /
AHS, Sū., 27, 15.1 gṛdhrasyāṃ jānuno 'dhastād ūrdhvaṃ vā caturaṅgule /
AHS, Sū., 27, 19.2 agnitāpātapasvinno jānūccāsanasaṃsthitaḥ //
AHS, Sū., 27, 20.1 mṛdupaṭṭāttakeśānto jānusthāpitakūrparaḥ /
AHS, Sū., 27, 27.1 pāṣāṇagarbhahastasya jānusthe prasṛte bhuje /
AHS, Sū., 27, 30.1 prahṛṣṭe mehane jaṅghāsirāṃ jānunyakuñcite /
AHS, Sū., 27, 30.2 pāde tu susthite 'dhastājjānusaṃdher nipīḍite //
AHS, Śār., 4, 6.1 jaṅghorvoḥ saṃgame jānu khañjatā tatra jīvataḥ /
AHS, Śār., 4, 6.2 jānunas tryaṅgulād ūrdhvam āṇyūrustambhaśophakṛt //
AHS, Śār., 4, 9.1 kūrparaṃ jānuvat kauṇyaṃ tayor viṭapavat punaḥ /
AHS, Śār., 4, 45.1 sīmantāḥ kūrparau gulphau kṛkāṭyau jānunī patiḥ /
AHS, Śār., 4, 58.1 sajānulohitākṣāṇikakṣādhṛkkūrcakūrparāḥ /
AHS, Śār., 4, 61.1 gulphau ca stanamūle ca tryaṅgulaṃ jānukūrparam /
AHS, Śār., 5, 117.1 ghaṭṭayañ jānunā jānu pādāvudyamya pātayan /
AHS, Śār., 5, 117.1 ghaṭṭayañ jānunā jānu pādāvudyamya pātayan /
AHS, Nidānasthāna, 15, 52.1 vātaśoṇitajaḥ śopho jānumadhye mahārujaḥ /
AHS, Nidānasthāna, 16, 6.1 jānujaṅghorukaṭyaṃsahastapādāṅgasaṃdhiṣu /
AHS, Cikitsitasthāna, 11, 47.2 tato 'syākuñcite jānukūrpare vāsasā dṛḍham //
AHS, Kalpasiddhisthāna, 4, 30.1 pāyujānūruvṛṣaṇavastimehanaśūlajit /
AHS, Utt., 14, 9.2 deśe prakāśe pūrvāhṇe bhiṣag jānūccapīṭhagaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 21.2 jānuspṛṣṭamahī pṛṣṭau saṃvijñāpayatām idam //
BKŚS, 9, 74.1 atha visrastahastena dattvā jānunipātanam /
BKŚS, 9, 77.2 gāṃ spṛśañ jānuśirasā sa mām idam abhāṣata //
BKŚS, 13, 50.1 sā māṃ lajjitam ālokya jānusaṃnihitānanam /
BKŚS, 20, 36.1 gṛhād dūram atītaś ca jānubhyāṃ tam atāḍayam /
BKŚS, 20, 36.2 prahāraḥ sa tu me jāto jānupīḍāprayojanaḥ //
BKŚS, 23, 30.1 jīyamāne punas tasmiñ jānumūrdhasthamastakāḥ /
Daśakumāracarita
DKCar, 1, 4, 19.5 ahamekāntaniketane muṣṭijānupādāghātaistaṃ rabhasānnihatya punarapi vayasyāmiṣeṇa bhavatīm anu niḥśaṅkaṃ nirgamiṣyāmi /
DKCar, 1, 4, 24.2 roṣāruṇito 'ham enaṃ paryaṅkatalānniḥśaṅko nipātya muṣṭijānupādaghātaiḥ prāharam /
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Divyāvadāna
Divyāv, 1, 437.0 athāyuṣmāñ śroṇaḥ koṭikarṇa utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenāyuṣmān mahākātyāyanastenāñjaliṃ kṛtvā praṇamyāyuṣmantaṃ mahākātyāyanamidamavocat dṛṣṭo mayopādhyāyānubhāvena sa bhagavān dharmakāyena no tu rūpakāyena //
Divyāv, 2, 483.0 tata āyuṣmān pūrṇaḥ śaraṇapṛṣṭhamabhiruhya jetavanābhimukhaṃ sthitvā ubhe jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya puṣpāṇi kṣiptvā dhūpaṃ saṃcārya ārāmikena ca sauvarṇabhṛṅgāraṃ grāhayitvā ārādhituṃ pravṛttaḥ //
Divyāv, 4, 28.0 manuṣyopapattiṃ vyākartukāmo bhavati jānunorantardhīyante //
Divyāv, 8, 504.0 upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bālāho 'śvarājastenāñjaliṃ praṇamya bālāhamaśvarājamidamavocat ahaṃ pāragāmī ahaṃ pāragāmī naya mām //
Divyāv, 11, 16.1 upasaṃkramyobhābhyāṃ jānubhyāṃ bhagavataḥ pādayor nipatya pādau jihvayā nileḍhumārabdhaḥ //
Divyāv, 11, 52.1 manuṣyopapattiṃ vyākartukāmo bhavati jānunorantardhīyante //
Divyāv, 12, 291.1 atha lūhasudatto gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat alpotsuko bhagavān bhavatu //
Divyāv, 12, 316.1 tatra bhagavān rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate uttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat ahaṃ bhadanta bhagavantamadhyeṣe uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 328.1 tatra bhagavān dvirapi rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat ahaṃ bhadanta bhagavantamadhyeṣe 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 17, 394.1 prakṣipte pāde avanamatyutkṣipte pāde unnamati divyairmandāravaiḥ puṣpairjānumātreṇa oghena saṃstīrṇaḥ //
Divyāv, 20, 86.1 atha rājā kanakavarṇastasya maharṣestat pātraṃ gṛhītvā ekāṃ mānikāṃ bhaktasya pātre prakṣipya ubhābhyāṃ pāṇibhyāṃ pātraṃ gṛhītvā jānubhyāṃ nipatya tasya bhagavataḥ pratyekabuddhasya dakṣiṇe pāṇau pātraṃ pratiṣṭhāpayati //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 12, 22.1 anujānumadhyamavasaktavitatavapuṣā mahāhinā /
Kāmasūtra
KāSū, 2, 6, 11.1 pārśvayoḥ samam ūrū vinyasya pārśvayor jānunī nidadhyād ityabhyāsayogād indrāṇī //
Kāvyālaṃkāra
KāvyAl, 6, 55.2 jānudaghnī sarin nārīnitambadvayasaṃ saraḥ //
Kūrmapurāṇa
KūPur, 1, 1, 67.2 jānubhyāmavaniṃ gatvā tuṣṭāva garuḍadhvajam //
KūPur, 2, 11, 46.1 ubhe kṛtvā pādatale jānūrvorantareṇa hi /
KūPur, 2, 13, 11.2 na pādukāsanastho vā bahirjānurathāpi vā //
KūPur, 2, 22, 46.1 dakṣiṇaṃ pātayejjānuṃ devān paricaran pumān /
Laṅkāvatārasūtra
LAS, 2, 1.1 atha khalu mahāmatir bodhisattvo mahāsattvo mahāmatibodhisattvasahitaḥ sarvabuddhakṣetrānucārī buddhānubhāvena utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantaṃ gāthābhirabhyaṣṭāvīt /
Liṅgapurāṇa
LiPur, 1, 8, 87.1 samajānus tathā dhīmānekajānurathāpivā /
LiPur, 1, 8, 87.1 samajānus tathā dhīmānekajānurathāpivā /
LiPur, 1, 19, 8.1 jānubhyāmavanīṃ gatvā punarnārāyaṇaḥ svayam /
LiPur, 1, 72, 31.2 kṣaṇāntare vṛṣendro'pi jānubhyāmagamaddharām //
LiPur, 2, 22, 26.3 jānubhyāṃ dharaṇīṃ gatvā devadevaṃ namasya ca //
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
Matsyapurāṇa
MPur, 16, 19.1 dakṣiṇaṃ jānumālabhya tvaṃ mayā tu nimantritaḥ /
MPur, 16, 36.1 jānv ācya savyaṃ yatnena darbhayukto vimatsaraḥ /
MPur, 17, 48.1 jānvācya savyaṃ savyena pāṇinātha pradakṣiṇam /
MPur, 54, 9.2 jaṅghe'bhipūjye varadāya caiva dve jānunī vāśvikumāraṛkṣe //
MPur, 55, 7.2 svātīṣu jaṅghe puruṣottamāya dhātre viśākhāsu ca jānudeśam //
MPur, 57, 8.1 somāya śāntāya namo'stu pādāvanantadhāmneti ca jānujaṅghe /
MPur, 60, 19.2 śivāṃ rudreśvarāyai ca vijayāyeti jānunī /
MPur, 62, 11.2 aśokāyai namo jaṅghe pārvatyai jānunī tathā //
MPur, 63, 4.2 jaṅghāṃ jānuṃ tathā śāntyai tathaivoruṃ śriyai namaḥ //
MPur, 63, 10.2 jānujaṅghe namo gauryai gāyatryai ghuṭike namaḥ //
MPur, 69, 24.2 ūrū saubhāgyanāthāya jānunī bhūtadhāriṇe //
MPur, 81, 6.2 śrīśāya jānunī tadvadūrū ca jalaśāyine //
MPur, 95, 13.1 anantaiśvaryanāthāya jānunī cārcayedbudhaḥ /
MPur, 99, 6.1 vibhūtaye namaḥ pādāvaśokāya ca jānunī /
MPur, 102, 20.1 apasavyaṃ tataḥ kṛtvā savyaṃ jānvācya bhūtale /
MPur, 119, 29.1 jānunākuñcitastveko devadevasya cakriṇaḥ /
MPur, 119, 32.1 samākuñcitajānusthamaṇibandhena śobhitam /
MPur, 119, 39.1 jānubhyāṃ śirasā caiva gatvā bhūmiṃ yathāvidhi /
MPur, 120, 19.1 kācidbhugnā sakhīdattajānudeśe nakhakṣatā /
MPur, 133, 54.2 jānubhiḥ patitā bhūmau rajogrāsaśca grāsitaḥ //
MPur, 150, 126.2 keśeṣu nirṛtiṃ daityo jānunākramya dhiṣṭhitam //
MPur, 150, 185.2 vibhujā bhinnamūrdhānastathā chinnorujānavaḥ //
MPur, 154, 1.3 sa jānubhyāṃ mahīṃ gatvā pihitāsyaḥ svapāṇinā //
MPur, 154, 258.2 jānubhyāmavanīṃ gatvā provācenduvibhūṣaṇam //
MPur, 154, 389.1 tato vinīto jānubhyāmavalambya mahīsthitim /
MPur, 154, 448.1 dharāmāliṅgya jānubhyāṃ sthāṇuṃ provāca keśavaḥ /
MPur, 159, 12.1 jānubhyāmavanau sthitvā surasaṃghāstamastuvan /
MPur, 167, 10.1 pāṇibhyāmatha cāgnīdhraṃ subrahmaṇyaṃ ca jānutaḥ /
Nāradasmṛti
NāSmṛ, 2, 12, 9.1 subaddhajatrujānvasthiḥ subaddhāṃsaśirodharaḥ /
Nāṭyaśāstra
NāṭŚ, 4, 79.1 ūrdhvajānukramaṃ kuryād alātakamiti smṛtam /
NāṭŚ, 4, 85.1 kaṭijānuvivartācca bhujaṅgatrāsitaṃ bhavet /
NāṭŚ, 4, 85.2 kuñcitaṃ pādamutkṣipya jānustanasamaṃ nyaset //
NāṭŚ, 4, 94.2 ūrdhvajānuṃ vidhāyātha tasyopari latāṃ nyaset //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 25, 27.0 pādajānukaṭināsikādisthāneṣu dhāraṇākartavyatāpratiṣedhārtho niyogaḥ //
PABh zu PāśupSūtra, 5, 39, 48.0 yadāyaṃ puruṣo jarājarjaritaḥ kṛśaśarīraḥ śithilīkṛtanayanakapolanāsikābhrūdaśanāvaraṇaḥ krauñcajānuriva nirviṇṇo 'kṣidūṣikādiṣvapakarṣaṇādiṣv asamartho vihaṃga iva lūnapakṣo laṅghanaplavanadhāvanādiṣv asamarthaḥ pūrvātītāni bhogavyāyāmaśilpakarmāṇy anusmaramāṇaḥ smṛtivaikalyam āpanno 'vaśyaṃ kleśamanubhavati //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 38.0 tadanu mūrtidakṣiṇe deśe jānunī pātayitvā hṛdi cāñjaliṃ baddhvā mūrtisthaṃ sākṣādiva śivaṃ paśyan yadyanivṛttapratyāhārastadā gatamātra eva hasitaṃ kuryādityeke //
Suśrutasaṃhitā
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Nid., 1, 76.1 vātaśoṇitajaḥ śopho jānumadhye mahārujaḥ /
Su, Nid., 12, 10.1 kupitāstu doṣā vātapittaśleṣmāṇo 'dhaḥprapannā vaṅkṣaṇorujānujaṅghāsvavatiṣṭhamānāḥ kālāntareṇa pādamāśritya śanaiḥ śophaṃ janayanti taṃ ślīpadamityācakṣate /
Su, Śār., 5, 4.1 ataḥ paraṃ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ karṇanetrabhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṃśatiraṅgulayaḥ srotāṃsi vakṣyamāṇāni eṣa pratyaṅgavibhāga uktaḥ //
Su, Śār., 5, 16.1 caturdaśāsthnāṃ saṃghātās teṣāṃ trayo gulphajānuvaṅkṣaṇeṣu etenetarasakthi bāhū ca vyākhyātau trikaśirasor ekaikaḥ //
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 20.2 teṣāṃ jānunitambāṃsagaṇḍatāluśaṅkhaśiraḥsu kapālāni daśanāstu rucakāni ghrāṇakarṇagrīvākṣikośeṣu taruṇāni pārśvapṛṣṭhoraḥsu valayāni śeṣāṇi nalakasaṃjñāni //
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 27.2 teṣām aṅgulimaṇibandhagulphajānukūrpareṣu korāḥ saṃdhayaḥ kakṣāvaṅkṣaṇadaśaneṣūlūkhalāḥ aṃsapīṭhagudabhaganitambeṣu sāmudgā grīvāpṛṣṭhavaṃśayoḥ pratarāḥ śiraḥkaṭīkapāleṣu tunnasevanyo hanvor ubhayatastu vāyasatuṇḍāḥ kaṇṭhahṛdayanetraklomanāḍīṣu maṇḍalāḥ śrotraśṛṅgāṭakeṣu śaṅkhāvartāḥ /
Su, Śār., 5, 29.3 ekaikasyāṃ tu pādāṅgulyāṃ ṣaṭ nicitās tāstriṃśat tāvatya eva talakūrcagulpheṣu tāvatya eva jaṅghāyāṃ daśa jānuni catvāriṃśadūrau daśa vaṅkṣaṇe śatamadhyardhamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau ṣaṣṭiḥ kaṭyāṃ pṛṣṭhe 'śītiḥ pārśvayoḥ ṣaṣṭiḥ urasi triṃśat ṣaṭtriṃśadgrīvāyāṃ mūrdhni catustriṃśat evaṃ nava snāyuśatāni vyākhyātāni //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 6, 6.1 tatra sakthimarmāṇi kṣipratalahṛdayakūrcakūrcaśirogulphendrabastijānvāṇyūrvilohitākṣāṇi viṭapaṃ ceti etenetaratsakthi vyākhyātam /
Su, Śār., 6, 7.1 tatra talahṛdayendrabastigudastanarohitāni māṃsamarmāṇi nīladhamanīmātṛkāśṛṅgāṭakāpāṅgasthapanīphaṇastanamūlāpalāpāpastambhahṛdayanābhipārśvasandhibṛhatīlohitākṣorvyaḥ sirāmarmāṇi āṇīviṭapakakṣadharakūrcakūrcaśirobastikṣiprāṃsavidhurotkṣepāḥ snāyumarmāṇi kaṭīkataruṇanitambāṃsaphalakaśaṅkhāstvasthimarmāṇi jānukūrparasīmantādhipatigulphamaṇibandhakukundarāvartakṛkāṭikāś ceti sandhimarmāṇi //
Su, Śār., 6, 12.1 lohitākṣāṇi jānūrvīkūrcaviṭapakūrparāḥ /
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 24.3 viśeṣatastu yāni sakthni gulphajānuviṭapāni tāni bāhau maṇibandhakūrparakakṣadharāṇi yathā vaṅkṣaṇavṛṣaṇayor antare viṭapamevaṃ vakṣaḥkakṣayor madhye kakṣadharaṃ tasmin viddhe ta evopadravā viśeṣatastu maṇibandhe kuṇṭhatā kūrparākhye kuṇiḥ kakṣadhare pakṣāghātaḥ /
Su, Śār., 6, 28.3 viddhyaṅguladvayamitaṃ maṇibandhagulphaṃ trīṇyeva jānu saparaṃ saha kūrparābhyām //
Su, Śār., 8, 8.2 pādavyadhyasirasya pādaṃ same sthāne susthitaṃ sthāpayitvānyaṃ pādamīṣatsaṃkucitamuccaiḥ kṛtvā vyadhyasiraṃ pādaṃ jānusandheradhaḥ śāṭakenāveṣṭya hastābhyāṃ prapīḍya gulphaṃ vyadhyapradeśasyopari caturaṅgule plotādīnāmanyatamena baddhvā vā pādasirāṃ vidhyet /
Su, Śār., 8, 8.4 gṛdhrasīviśvācyoḥ saṃkucitajānukūrparasya /
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Cik., 3, 33.2 evaṃ jānuni gulphe ca maṇibandhe ca kārayet //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 37, 109.2 niṣaṇṇam ā jānusame pīṭhe sopāśraye samam //
Su, Cik., 38, 75.2 jānujaṅghāśirobastigrahodāvartamārutān //
Tantrākhyāyikā
TAkhy, 1, 178.1 atha te mṛgāḥ sarva evābhimukhāḥ praṇatacittā haritatṛṇāṅkuravaktradhāriṇo 'vanitalāsaktajānavas taṃ mṛgarājaṃ vijñāpayāmāsuḥ //
Viṣṇupurāṇa
ViPur, 5, 3, 18.2 vasudevo vahanviṣṇuṃ jānumātravahāṃ yayau //
ViPur, 5, 6, 10.2 ghṛṣṭajānukarau vipra babhūvaturubhāvapi //
ViPur, 5, 14, 11.2 jaghāna jānunā kukṣau viṣāṇagrahaṇācalam //
ViPur, 5, 20, 66.1 so 'pyenaṃ muṣṭinā mūrdhni vakṣasyāhatya jānunā /
ViPur, 5, 37, 62.2 yogayukto 'bhavatpādaṃ kṛtvā jānuni sattama //
Viṣṇusmṛti
ViSmṛ, 1, 5.2 prāyaścittamahāghoṇaḥ paśujānur mahākṛtiḥ //
ViSmṛ, 1, 25.2 rukmastambhanibhāv ūrū gūḍhe śliṣṭe ca jānunī //
ViSmṛ, 1, 44.2 jānubhyām avaniṃ gatvā vijñāpayati cāpy atha //
ViSmṛ, 12, 3.1 tatrānābhimagnasyārogadveṣiṇaḥ puruṣasyānyasya jānunī gṛhītvābhimantritam ambhaḥ praviśet //
ViSmṛ, 43, 43.2 pīḍyamānās tathā yantraiḥ kṛṣyamāṇāś ca jānubhiḥ //
ViSmṛ, 65, 2.1 aśvinoḥ prāṇas tau ta iti jīvādānaṃ dattvā yuñjate mana ityanuvākenāvāhanaṃ kṛtvā jānubhyāṃ pāṇibhyāṃ śirasā ca namaskāraṃ kuryāt //
ViSmṛ, 96, 65.1 dve dve jānukapolayoḥ //
ViSmṛ, 98, 1.1 ityevam uktā vasumatī jānubhyāṃ śirasā ca namaskāraṃ kṛtvovāca //
Yājñavalkyasmṛti
YāSmṛ, 3, 87.1 dve dve jānukapoloruphalakāṃsasamudbhave /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 27.1 dve jānunī sutalaṃ viśvamūrter ūrudvayaṃ vitalaṃ cātalaṃ ca /
BhāgPur, 2, 5, 40.2 jānubhyāṃ sutalaṃ śuddhaṃ jaṅghābhyāṃ tu talātalam //
BhāgPur, 3, 28, 23.1 jānudvayaṃ jalajalocanayā jananyā lakṣmyākhilasya suravanditayā vidhātuḥ /
BhāgPur, 4, 6, 38.1 kṛtvorau dakṣiṇe savyaṃ pādapadmaṃ ca jānuni /
BhāgPur, 4, 24, 51.2 samacārvaṅghrijaṅghoru nimnajānusudarśanam //
Bhāratamañjarī
BhāMañj, 1, 660.2 ājānubāhur vikrāntaḥ śyāmo rājīvalocanaḥ //
BhāMañj, 1, 852.2 pṛṣṭhe jānuṃ samādāya dhanurvāmamanāmayat //
BhāMañj, 1, 1262.1 tatraikasmin atha snāto jānulagnaṃ mahābalam /
BhāMañj, 8, 195.1 jānubhirvasudhāṃ yāte tato hayacatuṣṭaye /
Garuḍapurāṇa
GarPur, 1, 11, 8.1 bāhvośca karayorjānvoḥ pādayoścāpi vinyaset /
GarPur, 1, 11, 10.2 nābhau guhye tathā jānvoḥ pādayorvinyasetkramāt //
GarPur, 1, 19, 10.2 pādāṅguṣṭhe pādapṛṣṭhe pādapṛṣṭhe gulphe jānuni liṅgake //
GarPur, 1, 19, 24.1 a ā nyasettu pādāgre i ī gulphe 'tha jānuni /
GarPur, 1, 35, 6.1 pādāṃguṣṭhe gulphamadhye jaṅghayorviddhi jānunoḥ /
GarPur, 1, 39, 20.1 kṛtvā śirasi tatpātraṃ jānubhyāmavaniṃ gataḥ /
GarPur, 1, 43, 17.1 hṛnnābhirūrumāne ca jānubhyāmavalambinī /
GarPur, 1, 48, 87.1 agna āyāhi jaṅghe dve śaṃ no devīti jānunī /
GarPur, 1, 60, 21.2 vidaśagamanaṃ jānau guhyasthe paradāravān //
GarPur, 1, 65, 6.2 ūravo jānavastulyā nṛpasyopacitāḥ smṛtāḥ //
GarPur, 1, 65, 9.1 nirmāṃsajānuḥ saubhāgyamalpairnimnai ratiḥ striyāḥ /
GarPur, 1, 65, 38.1 ā jānulambitau bāhū vṛttau pīnau nṛpeśvare /
GarPur, 1, 65, 95.1 anulbaṇaṃ sandhideśaṃ samaṃ jānudvayaṃ śubham /
GarPur, 1, 89, 50.2 jānubhyāmavanīṃ gatvā ruciḥ stotram idaṃ jagau //
GarPur, 1, 94, 5.1 antarjānuḥ śucau deśa upaviṣṭa udaṅmukhaḥ /
GarPur, 1, 123, 8.2 bilvapatrairjānudeśaṃ nābhiṃ gandhena cāpare //
GarPur, 1, 124, 8.1 jānubhyāmavanīṃ gatvā liṅgaṃ spṛṣṭvā gṛhītavān /
GarPur, 1, 131, 8.1 jānubhyāmavanīṃ gatvā candrāyārghyaṃ nivedayet /
GarPur, 1, 166, 49.1 vātaśoṇitasaṃśotho jānumadhye mahārujaḥ /
GarPur, 1, 167, 6.2 jānujaṅghorukaṭyaṃsahastapādāṅgasandhiṣu //
GarPur, 1, 168, 54.1 gulphajānulalāṭaṃ ca hanurgaṇḍastathaiva ca /
Hitopadeśa
Hitop, 2, 14.1 atha gacchatas tasya sudurganāmni mahāraṇye saṃjīvako bhagnajānur nipatitaḥ /
Kathāsaritsāgara
KSS, 2, 5, 59.1 jānubhyāṃ paryaṭantaṃ ca bālaṃ jātu pipīlikā /
Kālikāpurāṇa
KālPur, 55, 90.2 jānūrdhve kṣataje jāte nityaṃ karma na cācaret //
KālPur, 56, 22.1 mahālakṣmīḥ pātu guhye jānunośca sarasvatī /
Kṛṣiparāśara
KṛṣiPar, 1, 137.1 niviṣṭo viṣṭare bhaktaḥ saṃsthāpya jānunī kṣitau /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 88.2 padbhyāṃ karābhyāṃ jānubhyāṃ praṇāmo 'ṣṭāṅga īritaḥ //
Mātṛkābhedatantra
MBhT, 7, 31.2 vakāraṃ me nitambaṃ ca rakāraṃ jānuyugmakam //
Narmamālā
KṣNarm, 1, 131.1 gṛhītvā madyakalaśaṃ sa jānuyugalāntare /
KṣNarm, 3, 16.1 nagno velāvratī maunī stotrakṛjjānughaṇṭikaḥ /
KṣNarm, 3, 47.1 atha vyajijñapadbhūminyastajānuḥ kṛtāñjaliḥ /
KṣNarm, 3, 103.2 vātaśūlāpanodāya jānugrathitadāmakaḥ //
KṣNarm, 3, 105.1 śvajagdhajānucaraṇaḥ prasravadbhūriśoṇitaḥ /
Rasamañjarī
RMañj, 10, 35.1 yasya jānugataṃ marma na kiṃcidapi ceṣṭitam /
Rasaratnākara
RRĀ, Ras.kh., 8, 30.1 devāgre bhūmikāṃ jānumātrāṃ tatra phalā iva /
RRĀ, Ras.kh., 8, 38.2 tatsamīpe khanedbhūmiṃ jānumātrāṃ tato haret //
RRĀ, Ras.kh., 8, 138.1 gajasya cottare pārśve jānumātraṃ khanedbhuvam /
RRĀ, Ras.kh., 8, 139.1 gajasyādhaḥ khanedvātha jānumātraṃ labhettataḥ /
RRĀ, Ras.kh., 8, 143.2 santi devagṛhasyāntaḥ khanejjānvantarāddharet //
RRĀ, V.kh., 3, 48.2 jānumadhyasthitaṃ yāmaṃ tadvajraṃ mṛdutāṃ vrajet //
RRĀ, V.kh., 3, 53.1 aśvatthapatrakair veṣṭyaṃ tadgolaṃ jānumadhyagam /
RRĀ, V.kh., 3, 55.3 taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet //
RRĀ, V.kh., 3, 58.2 veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet //
RRĀ, V.kh., 3, 59.2 māsamātrātsamuddhṛtya jānumadhye tu pūrvavat //
RRĀ, V.kh., 3, 62.2 tadvajraṃ pūrvagolasthaṃ jānumadhye gataṃ dinam //
Rasārṇava
RArṇ, 2, 110.2 sadyojātaṃ tasya jānu vāmadevaṃ tu guhyakam //
RArṇ, 6, 111.2 bāhye tāmbūlapattreṇa sthāpayejjānumadhyataḥ //
RArṇ, 6, 114.2 jānumadhye sthitaṃ yāmaṃ mṛdu saṃjāyate dhruvam //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 76.2 jaṅghorūmadhyaparva syājjānvaṣṭhīvacca cakrikā //
Skandapurāṇa
SkPur, 5, 14.1 āśramorūr varṇajānur yajñagulphā phalāṅguliḥ /
Tantrasāra
TantraS, Viṃśam āhnikam, 45.0 tac ca tattvasaṃkhyagranthikaṃ padakalābhuvanavarṇamantrasaṃkhyagranthi ca jānvantam ekaṃ nābhyantam aparaṃ kaṇṭhāntam anyat śirasi anyat iti catvāri pavitrakāṇi devāya gurave ca samastādhvaparipūrṇatadrūpabhāvanena dadyāt śeṣebhya ekam iti //
Tantrāloka
TĀ, 4, 142.1 gulphajānvādiṣu vyaktaṃ kuṭilārkapradīpitā /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 18.2 jānudvayaṃ karābhyāṃ ca prakuryād dṛḍhabandhanam //
ToḍalT, Saptamaḥ paṭalaḥ, 12.2 randhraṃ candrasahasrābdaṃ gulphādijānusaṃdhiṣu //
ToḍalT, Saptamaḥ paṭalaḥ, 13.1 jānvādigudaparyantaṃ mānaṃ viṃśasahasrakam /
Ānandakanda
ĀK, 1, 2, 96.2 kaṭhinā laṃbījayutā jānvantāṅguṣṭhamūlataḥ //
ĀK, 1, 2, 97.1 dhyeyā jānvādikaṭyantam uparyasyārdhacandrakā /
ĀK, 1, 7, 39.1 ceṣṭitaṃ jānumadhyasthaṃ vajraṃ yāmadvayānmṛdu /
ĀK, 1, 12, 12.2 jānudaghnaṃ tu tatraiva dṛśyate rocanaprabhā //
ĀK, 1, 12, 40.1 jānumātraṃ ca vasudhāṃ tatra sarpaphaṇopamāḥ /
ĀK, 1, 12, 48.2 tannikṛṣṭe jānumātraṃ khanedbhūmiṃ samuddharet //
ĀK, 1, 12, 153.1 tadgajasyottare pārśve jānudaghnāṃ khaneddharām /
ĀK, 1, 12, 154.1 kṣitiṃ khanedgajasyādho jānumātraṃ labhettataḥ /
ĀK, 1, 12, 158.2 devālayāntarnikhanejjānumātrāntarāddharām //
ĀK, 2, 8, 116.2 jānumadhye sthitaṃ yāmaṃ tad vajraṃ mṛdutāṃ vrajet //
ĀK, 2, 8, 121.1 aśvatthapatrake veṣṭya tadgolaṃ jānumadhyagam /
ĀK, 2, 8, 124.1 taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet /
ĀK, 2, 8, 126.2 veṣṭitaṃ jānumadhyasthaṃ dinānte mṛdutāṃ vrajet //
ĀK, 2, 8, 127.2 māsamātrātsamuddhṛtya jānumadhye ca pūrvavat //
ĀK, 2, 8, 130.2 tadvajraṃ pūrvagolasthaṃ jānumadhyagataṃ dinam //
Āryāsaptaśatī
Āsapt, 2, 575.2 jānūpanihitahastanyastamukhaṃ dakṣiṇaprakṛteḥ //
Dhanurveda
DhanV, 1, 68.1 agratovāmapādena dakṣiṇaṃ jānu kuñcitam /
DhanV, 1, 71.2 ākuñcitorū dvau tatra jānubhyāṃ dharaṇīgatau //
DhanV, 1, 72.2 savyajānugataṃ bhūmau dakṣiṇaṃ ca sukuñcitam //
DhanV, 1, 73.1 savyaṃ jānu nataṃ bhūmau dakṣiṇaṃ na ca kuñcitam /
Gheraṇḍasaṃhitā
GherS, 2, 13.1 jānūrvor antare kṛtvā yogī pādatale ubhe /
GherS, 2, 14.2 citimūlau bhūmisaṃsthau karau ca jānunopari //
GherS, 2, 20.1 jānūrvor antare pādau kṛtvā pādau ca gopayet /
GherS, 2, 22.2 namrāṅgaṃ vāmapadaṃ hi dakṣajānūpari nyaset //
GherS, 2, 24.1 jānūrvor antare pādau uttānau vyaktasaṃsthitau /
GherS, 2, 28.3 jānuyugme karayugmam etat saṃkaṭam āsanam //
GherS, 2, 31.1 padmāsanaṃ samāsādya jānūrvor antare karau /
GherS, 2, 34.2 jānuyugmaṃ puraskṛtya sādhayen maṇḍūkāsanam //
GherS, 2, 37.1 jaṅghorubhyāṃ dharāṃ pīḍya sthirakāyo dvijānunā /
GherS, 2, 37.2 jānūpari karayugmaṃ garuḍāsanam ucyate //
GherS, 2, 44.1 uttānau caraṇau kṛtvā saṃsthāpya jānunopari /
GherS, 5, 55.2 vāmajānūparinyastavāmapāṇitalaṃ bhramet /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 2.2 dorbhyāṃ liṅgaṃ pragṛhyāśu jānubhyām avaniṃ gataḥ //
Haribhaktivilāsa
HBhVil, 3, 200.2 na pādukāsanastho vā bahir jānur athāpi vā //
HBhVil, 3, 341.1 apasavyaṃ tataḥ kṛtvāsavyaṃ jānu ca bhūtale /
HBhVil, 4, 165.1 āsanārūḍhapādas tu jānunor vātha jaṅghayoḥ /
HBhVil, 5, 131.10 vāmahastena vāmajānumaṇḍalasya prādakṣiṇyena sparśakālo vā /
HBhVil, 5, 160.2 guhye jānudvaye caikaṃ nyased ekaṃ ca pādayoḥ //
HBhVil, 5, 182.1 cārūrujānumanuvṛttamanojñajaṅghaṃ kāntonnataprapadaninditakūrmakāntim /
Haṃsadūta
Haṃsadūta, 1, 51.2 sa jānubhyāmaṣṭāpadabhuvamavaṣṭabhya bhavitā guroḥ śiṣyo nūnaṃ padakamalasaṃvāhanarataḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 21.2 jānūrvor antare samyak kṛtvā pādatale ubhe //
HYP, Prathama upadeśaḥ, 25.2 padmāsanaṃ tu saṃsthāpya jānūrvor antare karau //
HYP, Prathama upadeśaḥ, 28.2 vāmorumūlārpitadakṣapādaṃ jānor bahir veṣṭitavāmapādam //
HYP, Prathama upadeśaḥ, 31.1 jānūparinyastalalāṭadeśo vased idaṃ paścimatānam āhuḥ /
HYP, Prathama upadeśaḥ, 54.2 hastau tu jānvoḥ saṃsthāpya svāṅgulīḥ samprasārya ca //
Janmamaraṇavicāra
JanMVic, 1, 76.1 dve dve jānukapoloruphalakāṃsasamudbhave /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 21.1 mūlavidyāpañcadaśavarṇān mūrdhni mūle hṛdi cakṣustritaye śrutidvayamukhabhujayugalapṛṣṭhajānuyugalanābhiṣu vinyasya ṣoḍhā cakre nyasyānyasya vā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 18.1 ekaviṃśatim ūrubhyāṃ dviśataṃ jānujaṅghayoḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 2.1 upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānuṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamabhimukham ullokayamānā avanatakāyā abhinatakāyāḥ praṇatakāyāstasyāṃ velāyāṃ bhagavantametadavocan /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 30.1 dvābhyāṃ saṃgṛhya jānubhyāṃ mahatpotaṃ vyavasthitā /
SkPur (Rkh), Revākhaṇḍa, 20, 22.1 śobhitaṃ kaṭibhāgena vibhaktaṃ jānujaṅghayoḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 55.1 evaṃvidhān dvijān dṛṣṭvā jānubhyāmavaniṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 10.2 kṛtvā śirasi tatpātraṃ jānubhyāṃ dharaṇīṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 41.2 skhalitā tasya jānubhyāṃ śūlasthasya pativratā //
SkPur (Rkh), Revākhaṇḍa, 181, 43.2 jānubhyām avaniṃ gatvā idaṃ stotram udairayat //
Sātvatatantra
SātT, 5, 12.1 svajānulagne pādāgre kuryāj jaṅghe 'ntarāntare /
SātT, 5, 23.2 nimnanābhiṃ sucārūrujānujaṅghāpadaṃ śubham //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 117.1 samajaṅghājānuyugmaḥ sucārurucirājitaḥ /
SātT, 7, 45.1 pradakṣiṇaṃ sakṛt kṛtvā yo na jānuśiraṃ namet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 5, 8.0 upaviśyordhvajānur dakṣiṇena prādeśena bhūmim anvārabhya japati //
ŚāṅkhŚS, 2, 9, 3.0 dakṣiṇaṃ jānv ācyāvaṣaṭkārāsu //
ŚāṅkhŚS, 4, 3, 6.0 ācya savyaṃ jānu nīcā muṣṭinā vrīhīn gṛhṇāti pitṝn dhyāyan //
ŚāṅkhŚS, 4, 3, 7.0 yathādho bilaśritaḥ sa syāt patnyā sakṛt phalīkṛtān dakṣiṇāgnau śrapayitvābhighārya pratyañcam udvāsya avasavi parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya yajñopavītī prāṅ āsīno mekṣaṇena juhoti //
ŚāṅkhŚS, 4, 15, 19.0 triṃśaj jānujaṅghāṣṭhīvatoḥ //