Occurrences

Mānavagṛhyasūtra
Vārāhaśrautasūtra
Kāmasūtra
Matsyapurāṇa
Ratnaṭīkā
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣiparāśara

Mānavagṛhyasūtra
MānGS, 2, 2, 13.0 tūṣṇīṃ prāñcamidhmamupasamādhāya brahmāṇamāmantrya oṃ juhudhītyukte dakṣiṇena hastenāntareṇa jānunī prāṅāsīna āghārau juhoti prājāpatyamuttarārdhe prāñcaṃ manasaindraṃ dakṣiṇārdhe prāñcameva //
Vārāhaśrautasūtra
VārŚS, 1, 3, 2, 20.3 iti dakṣiṇataḥ paścād gārhapatyasyopaviśati prabhujya jānunī //
Kāmasūtra
KāSū, 2, 6, 11.1 pārśvayoḥ samam ūrū vinyasya pārśvayor jānunī nidadhyād ityabhyāsayogād indrāṇī //
Matsyapurāṇa
MPur, 69, 24.2 ūrū saubhāgyanāthāya jānunī bhūtadhāriṇe //
MPur, 81, 6.2 śrīśāya jānunī tadvadūrū ca jalaśāyine //
MPur, 95, 13.1 anantaiśvaryanāthāya jānunī cārcayedbudhaḥ /
MPur, 99, 6.1 vibhūtaye namaḥ pādāvaśokāya ca jānunī /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 38.0 tadanu mūrtidakṣiṇe deśe jānunī pātayitvā hṛdi cāñjaliṃ baddhvā mūrtisthaṃ sākṣādiva śivaṃ paśyan yadyanivṛttapratyāhārastadā gatamātra eva hasitaṃ kuryādityeke //
Viṣṇusmṛti
ViSmṛ, 12, 3.1 tatrānābhimagnasyārogadveṣiṇaḥ puruṣasyānyasya jānunī gṛhītvābhimantritam ambhaḥ praviśet //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 27.1 dve jānunī sutalaṃ viśvamūrter ūrudvayaṃ vitalaṃ cātalaṃ ca /
Garuḍapurāṇa
GarPur, 1, 48, 87.1 agna āyāhi jaṅghe dve śaṃ no devīti jānunī /
Kṛṣiparāśara
KṛṣiPar, 1, 137.1 niviṣṭo viṣṭare bhaktaḥ saṃsthāpya jānunī kṣitau /