Occurrences

Jaiminigṛhyasūtra
Vasiṣṭhadharmasūtra
Buddhacarita
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Garuḍapurāṇa
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Jaiminigṛhyasūtra
JaimGS, 2, 9, 2.1 aśraddadhānam aśucikaraṇam ajāpyaṃ tyaktamaṅgalaṃ /
Vasiṣṭhadharmasūtra
VasDhS, 26, 11.1 jāpyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ /
VasDhS, 26, 13.2 evaṃ jāpyaparo nityaṃ brāhmaṇaḥ saṃpradīpyate //
Buddhacarita
BCar, 7, 33.2 jāpyasvanākūjitadevakoṣṭhaṃ dharmasya karmāntamiva pravṛttam //
BCar, 8, 72.1 samāptajāpyaḥ kṛtahomamaṅgalo nṛpastu devāyatanādviniryayau /
Mahābhārata
MBh, 12, 192, 59.1 ihāgamya hi māṃ rājañ jāpyaṃ phalam ayācithāḥ /
Kūrmapurāṇa
KūPur, 1, 24, 11.1 bhasmāvadātasarvāṅgai rudrajāpyaparāyaṇaiḥ /
KūPur, 1, 25, 47.1 jajāpa jāpyaṃ vidhivat prekṣamāṇo divākaram /
KūPur, 2, 15, 23.2 sāvitrījāpyanirataḥ śrāddhakṛnmucyate gṛhī //
KūPur, 2, 27, 18.1 adhaḥ śayīta satataṃ sāvitrījāpyatatparaḥ /
Liṅgapurāṇa
LiPur, 1, 43, 17.1 pradakṣiṇīkṛtya ca taṃ rudrajāpyarato 'bhavam /
LiPur, 1, 71, 154.3 namaste rudrabhaktāya rudrajāpyaratāya ca //
LiPur, 1, 89, 27.1 devaistulyāḥ sarvayajñakriyāstu yajñājjāpyaṃ jñānamāhuś ca jāpyāt /
LiPur, 1, 89, 27.1 devaistulyāḥ sarvayajñakriyāstu yajñājjāpyaṃ jñānamāhuś ca jāpyāt /
LiPur, 2, 8, 28.1 dṛṣṭvā tu taṃ muniśreṣṭhaṃ rudrajāpyaparāyaṇam /
LiPur, 2, 8, 36.1 sa yāti brahmalokaṃ tu rudrajāpyamanuttamam //
Garuḍapurāṇa
GarPur, 1, 18, 4.2 aṣṭottaraśatājjāpyāt trisandhyaṃ mṛtyuśatrujita //
GarPur, 1, 23, 24.1 rūpakpena caikāhajapo jāpyasamarpaṇam /
GarPur, 1, 41, 1.3 strīlābho mantrajāpyācca kālarātriṃ vadāmyaham //
Skandapurāṇa
SkPur, 22, 14.1 jāpyaṃ mānasaṃ tulyaṃ vai rudrāṇāṃ tadbhaviṣyati /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 59.1 dhyānārcanairjāpyamahāvrataiśca nārāyaṇaṃ vā satataṃ smaranti /
SkPur (Rkh), Revākhaṇḍa, 11, 65.2 mṛtyulāṅgalajāpyena samo yo 'pyadhiko guṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 72.1 yatkiṃcitkriyate jāpyaṃ yacca dānaṃ pradīyate /
SkPur (Rkh), Revākhaṇḍa, 29, 2.2 snāne jāpye 'thavā dāna upavāse tathā mune //
SkPur (Rkh), Revākhaṇḍa, 32, 19.2 snātvā jāpyavidhānena tarpayitvā pitṝn punaḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 18.1 vratairniyamadānaiśca homajāpyavidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 20.2 nikṣipya pūjayan devaṃ kṛtajāpyo nareśvara //
SkPur (Rkh), Revākhaṇḍa, 51, 38.2 śūlapāṇestu bhaktyā vai jāpyaṃ kurvanti ye narāḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 44.1 agnim ityādi jāpyāni ṛgvedī japate tu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 77, 5.1 vaidikaṃ laukikaṃ vāpi jāpyaṃ japtaṃ nareśvara /
SkPur (Rkh), Revākhaṇḍa, 103, 40.1 yajate vaiṣṇavāṃl lokān snānajāpyahutena ca /
SkPur (Rkh), Revākhaṇḍa, 111, 27.1 ṛgyajuḥsāmavihitaṃ japañjāpyamaharniśam /
SkPur (Rkh), Revākhaṇḍa, 122, 25.2 japañjāpyaṃ ca paramaṃ śatarudrīyasaṃstavam //
SkPur (Rkh), Revākhaṇḍa, 122, 27.1 saṃharasva mahābhāga rudrajāpyaṃ sudurbhidam /
SkPur (Rkh), Revākhaṇḍa, 139, 2.2 kṛtajāpyo raviṃ dhyāyet tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 168, 39.2 homāddaśaguṇaṃ proktaṃ phalaṃ jāpye tato 'dhikam //
SkPur (Rkh), Revākhaṇḍa, 172, 77.1 homaṃ jāpyaṃ tathā dānamakṣayaṃ sarvameva tat /
SkPur (Rkh), Revākhaṇḍa, 172, 79.1 gāyatrījāpyamātras tu vedatrayaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 189, 39.1 vedajāpyaiḥ pavitraiśca kṣapayitvā ca śarvarīm /
SkPur (Rkh), Revākhaṇḍa, 209, 33.2 snātvā jāpyavidhānena bhūtagrāmaṃ tato yayuḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 61.1 dinajāpyācca labhate phalaṃ kṛcchrasya śaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 63.2 caturthaṃ jāpyayogena dehaśaktyā tvaharniśam //
Sātvatatantra
SātT, 5, 10.1 dehaśaucaṃ manaḥśaucaṃ jāpyaṃ homaṃ tapo vratam /
SātT, 7, 7.2 nāmaiva paramaṃ jāpyaṃ nāmaiva prārthanaṃ param //