Occurrences

Baudhāyanagṛhyasūtra
Jaiminigṛhyasūtra
Khādiragṛhyasūtra
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Toḍalatantra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanagṛhyasūtra
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 14.0 dvir haviṣo 'vadyati dvir ājyenābhighārya pratyabhighārayati jāmadagnyānāṃ taddhi pañcāvattaṃ bhavatyaṅgulyā tṛṇakūrcena vā //
Khādiragṛhyasūtra
KhādGS, 2, 1, 17.0 ājyabhāgau juhuyāccaturgṛhītamājyaṃ gṛhītvā pañcāvattaṃ bhṛgūṇāṃ jāmadagnyānāmagnaye svāhetyuttarataḥ somāyeti dakṣiṇataḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 30.2 āmantrya jāmadagnyam ajāmadagnyaḥ pañcāvattī syāt //
VārŚS, 1, 1, 1, 30.2 āmantrya jāmadagnyam ajāmadagnyaḥ pañcāvattī syāt //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 9.1 trir jāmadagnyānām //
Arthaśāstra
ArthaŚ, 1, 6, 11.1 śatruṣaḍvargam utsṛjya jāmadagnyo jitendriyaḥ /
ArthaŚ, 2, 18, 5.1 sarvatobhadrajāmadagnyabahumukhaviśvāsaghātisaṃghāṭīyānakaparjanyakabāhūrdhvabāhvardhabāhūni sthitayantrāṇi //
Mahābhārata
MBh, 1, 2, 4.3 yojayānām avistīrṇāñjāmadagnyaḥ pratāpavān //
MBh, 1, 2, 116.2 jāmadagnyasya rāmasya caritaṃ bhūritejasaḥ //
MBh, 1, 2, 126.8 jāmadagnyasya rāmasya caritaṃ bhūritejasaḥ /
MBh, 1, 58, 4.2 jāmadagnyastapastepe mahendre parvatottame //
MBh, 1, 61, 70.1 jāmadagnyena rāmeṇa yaḥ sa sarvavidāṃ varaḥ /
MBh, 1, 94, 35.1 ṛṣiḥ parair anādhṛṣyo jāmadagnyaḥ pratāpavān /
MBh, 1, 98, 1.2 jāmadagnyena rāmeṇa pitur vadham amṛṣyatā /
MBh, 1, 114, 34.1 jāmadagnyasamaḥ kunti viṣṇutulyaparākramaḥ /
MBh, 1, 121, 16.1 sa śuśrāva mahātmānaṃ jāmadagnyaṃ paraṃtapam /
MBh, 1, 155, 26.1 kṣatrocchedāya vihito jāmadagnya ivāsthitaḥ /
MBh, 1, 179, 13.3 jāmadagnyena rāmeṇa nirjitāḥ kṣatriyā bhuvi /
MBh, 2, 8, 17.2 jāmadagnyo 'tha rāmo 'tra nābhāgasagarau tathā //
MBh, 2, 13, 2.1 jāmadagnyena rāmeṇa kṣatraṃ yad avaśeṣitam /
MBh, 2, 13, 21.1 bhrātā yasyāhṛtiḥ śūro jāmadagnyasamo yudhi /
MBh, 2, 49, 11.2 jāmadagnyena sahitāstathānye vedapāragāḥ //
MBh, 3, 13, 44.2 yaṣṭā tvam asi yaṣṭavyo jāmadagnyo yathābravīt //
MBh, 3, 27, 22.1 dvaipāyano nāradaś ca jāmadagnyaḥ pṛthuśravāḥ /
MBh, 3, 81, 21.2 jāmadagnyena rāmeṇa āhṛte vai mahātmanā /
MBh, 3, 83, 14.1 tato mahendram āsādya jāmadagnyaniṣevitam /
MBh, 3, 83, 40.1 tataḥ śūrpārakaṃ gacchejjāmadagnyaniṣevitam /
MBh, 3, 85, 11.3 yatrānuvaṃśaṃ bhagavāñjāmadagnyas tathā jagau //
MBh, 3, 115, 7.2 bhavān anugato vīraṃ jāmadagnyaṃ mahābalam /
MBh, 3, 116, 10.1 tato jyeṣṭho jāmadagnyo rumaṇvān nāma nāmataḥ /
MBh, 3, 117, 18.1 arcayitvā jāmadagnyaṃ pūjitastena cābhibhūḥ /
MBh, 3, 204, 12.1 jāmadagnyena rāmeṇa yathā vṛddhau supūjitau /
MBh, 3, 286, 8.2 jāmadagnyād upāttaṃ yat tathā droṇān mahātmanaḥ //
MBh, 4, 43, 16.1 jāmadagnyānmayā hyastraṃ yat prāptam ṛṣisattamāt /
MBh, 5, 60, 4.2 jāmadagnyaśca rāmo naḥ kathām akathayat purā //
MBh, 5, 81, 65.1 tam abravījjāmadagnya upetya madhusūdanam /
MBh, 5, 94, 3.2 jāmadagnya idaṃ vākyam abravīt kurusaṃsadi //
MBh, 5, 95, 1.2 jāmadagnyavacaḥ śrutvā kaṇvo 'pi bhagavān ṛṣiḥ /
MBh, 5, 123, 16.1 yathoktaṃ jāmadagnyena bhūyān eva tato 'rjunaḥ /
MBh, 5, 166, 4.1 jāmadagnyena rāmeṇa mahāstrāṇi pramuñcatā /
MBh, 5, 174, 22.1 gaccha madvacanād rāmaṃ jāmadagnyaṃ tapasvinam /
MBh, 5, 175, 1.2 rāmaṃ drakṣyasi vatse tvaṃ jāmadagnyaṃ mahāvane /
MBh, 5, 175, 11.1 kva saṃprati mahābāho jāmadagnyaḥ pratāpavān /
MBh, 5, 176, 20.2 sṛñjayaśca sa rājarṣir jāmadagnyaśca bhārata //
MBh, 5, 176, 31.1 tacchrutvā jāmadagnyastu rājaputryā vacastadā /
MBh, 5, 177, 8.3 akṛtavraṇo jāmadagnyam idaṃ vacanam abravīt //
MBh, 5, 178, 4.1 sa mām abhigataṃ dṛṣṭvā jāmadagnyaḥ pratāpavān /
MBh, 5, 178, 20.1 gurutvaṃ tvayi samprekṣya jāmadagnya purātanam /
MBh, 5, 179, 23.1 gatvāhaṃ jāmadagnyaṃ taṃ prayāciṣye kurūdvaha /
MBh, 5, 179, 24.2 jāmadagnyena samare yoddhum ityavabhartsayat //
MBh, 5, 180, 6.1 tato 'paśyaṃ jāmadagnyaṃ rathe divye vyavasthitam /
MBh, 5, 180, 28.2 prāhiṇvaṃ kaṅkapatrāṇāṃ jāmadagnyarathaṃ prati //
MBh, 5, 180, 38.2 tato na prāharaṃ bhūyo jāmadagnyāya bhārata //
MBh, 5, 181, 5.2 yuyutsur jāmadagnyasya pramukhe vītabhīḥ sthitaḥ //
MBh, 5, 181, 7.1 saṃkruddho jāmadagnyastu punar eva patatriṇaḥ /
MBh, 5, 181, 9.1 tatastvastrāṇi divyāni jāmadagnyaḥ pratāpavān /
MBh, 5, 181, 11.1 tato 'ham astraṃ vāyavyaṃ jāmadagnye prayuktavān /
MBh, 5, 181, 14.2 urasyavidhyat saṃkruddho jāmadagnyo mahābalaḥ //
MBh, 5, 181, 22.2 asṛjaṃ jāmadagnyāya rāmāyāhaṃ jighāṃsayā //
MBh, 5, 182, 5.1 tataḥ śaktiṃ prāhiṇod ghorarūpām astrai ruddho jāmadagnyo mahātmā /
MBh, 5, 182, 10.1 tato 'parā jāmadagnyo mahātmā śaktīr ghorāḥ prākṣipaddhemadaṇḍāḥ /
MBh, 5, 182, 11.2 bāṇair divyair jāmadagnyasya saṃkhye divyāṃścāśvān abhyavarṣaṃ sasūtān //
MBh, 5, 183, 18.2 ayudhyaṃ jāmadagnyena nivṛtte 'hani bhārata //
MBh, 5, 184, 3.1 jāmadagnyena me yuddham idaṃ paramadāruṇam /
MBh, 5, 184, 4.2 vijetuṃ samare vipraṃ jāmadagnyaṃ mahābalam //
MBh, 5, 184, 5.1 yadi śakyo mayā jetuṃ jāmadagnyaḥ pratāpavān /
MBh, 5, 184, 10.1 na tvāṃ rāmo raṇe jetā jāmadagnyaḥ kathaṃcana /
MBh, 5, 184, 14.2 svapsyate jāmadagnyo 'sau tvadbāṇabalapīḍitaḥ //
MBh, 5, 185, 8.1 tato 'haṃ jāmadagnyāya bhṛśaṃ krodhasamanvitaḥ /
MBh, 5, 185, 12.1 avāpya tu punaḥ saṃjñāṃ jāmadagnyāya dhīmate /
MBh, 5, 186, 9.1 tato 'paśyat pitaraṃ jāmadagnyaḥ pitustathā pitaraṃ tasya cānyam /
MBh, 6, 14, 7.1 jāmadagnyaṃ raṇe rāmam āyodhya vasusaṃbhavaḥ /
MBh, 6, 14, 7.2 na hato jāmadagnyena sa hato 'dya śikhaṇḍinā //
MBh, 6, 15, 20.1 yaḥ spardhate raṇe nityaṃ jāmadagnyaṃ mahābalam /
MBh, 6, 15, 20.2 ajitaṃ jāmadagnyena śakratulyaparākramam //
MBh, 6, 15, 43.1 jāmadagnyaḥ purā rāmaḥ sarvāstravid anuttamaḥ /
MBh, 6, 15, 45.2 jāmadagnyastathā rāmaḥ paravīranighātinā //
MBh, 6, 62, 27.1 jāmadagnyasya rāmasya mārkaṇḍeyasya dhīmataḥ /
MBh, 6, 104, 43.2 mayā śrutaṃ ca te yuddhaṃ jāmadagnyena vai saha //
MBh, 6, 115, 5.2 na hato jāmadagnyena divyair astraiḥ sma yaḥ purā //
MBh, 7, 1, 43.1 jāmadagnyābhyanujñātam astre durvārapauruṣam /
MBh, 7, 33, 4.1 yugānte cāntako rājañ jāmadagnyaśca vīryavān /
MBh, 7, 95, 15.3 yadyapi syāt susaṃkruddho jāmadagnyo 'grataḥ sthitaḥ //
MBh, 8, 5, 67.2 jāmadagnyān mahāghoraṃ brāhmam astram aśikṣata //
MBh, 8, 24, 136.1 ity ukto jāmadagnyas tu devadevena śūlinā /
MBh, 8, 24, 151.1 sa dānavaiḥ kṣatatanur jāmadagnyo dvijottamaḥ /
MBh, 9, 23, 41.1 yo hi śrutvā vacaḥ pathyaṃ jāmadagnyād yathātatham /
MBh, 11, 1, 13.1 na kṛtaṃ suhṛdāṃ vākyaṃ jāmadagnyasya jalpataḥ /
MBh, 12, 3, 5.1 suṣvāpa jāmadagnyo vai visrambhotpannasauhṛdaḥ /
MBh, 12, 3, 18.1 tam uvāca mahābāhur jāmadagnyaḥ pratāpavān /
MBh, 12, 46, 17.1 rāmasya dayitaṃ śiṣyaṃ jāmadagnyasya pāṇḍava /
MBh, 12, 48, 7.2 yudhiṣṭhirāya provāca jāmadagnyasya vikramam //
MBh, 12, 49, 2.1 yathā ca jāmadagnyena koṭiśaḥ kṣatriyā hatāḥ /
MBh, 12, 49, 41.2 taṃ ruvantaṃ tato vatsaṃ jāmadagnyaḥ svam āśramam /
MBh, 12, 49, 59.2 saṃtrāsājjāmadagnyasya so 'parāntaṃ mahītalam //
MBh, 12, 117, 2.2 jāmadagnyasya rāmasya yad uktam ṛṣisattamaiḥ //
MBh, 12, 200, 3.2 śruto 'yam artho rāmasya jāmadagnyasya jalpataḥ /
MBh, 12, 226, 26.1 nimī rāṣṭraṃ ca vaideho jāmadagnyo vasuṃdharām /
MBh, 12, 281, 15.2 kakṣīvāñ jāmadagnyaśca rāmastāṇḍyastathāṃśumān //
MBh, 12, 348, 17.1 jāmadagnyena rāmeṇa sahasranayanopamaḥ /
MBh, 13, 14, 138.2 jāmadagnyena govinda rāmeṇākliṣṭakarmaṇā //
MBh, 13, 18, 9.1 jāmadagnyaśca kaunteyam āha dharmabhṛtāṃ varaḥ /
MBh, 13, 27, 8.2 jāmadagnyastathā rāmaḥ kāmyaścetyevamādayaḥ /
MBh, 13, 52, 2.1 kautūhalaṃ me sumahajjāmadagnyaṃ prati prabho /
MBh, 13, 61, 31.2 yāḥ śrutvā jāmadagnyena dattā bhūḥ kāśyapāya vai //
MBh, 13, 83, 29.2 jāmadagnyaṃ prati vibho dhanyam āyuṣyam eva ca //
MBh, 13, 83, 30.1 jāmadagnyena rāmeṇa tīvraroṣānvitena vai /
MBh, 13, 83, 33.2 naivātmano 'tha laghutāṃ jāmadagnyo 'bhyagacchata //
MBh, 13, 85, 55.2 jāmadagnya pramāṇajñā vedaśrutinidarśanāt //
MBh, 13, 85, 68.2 ityuktaḥ sa vasiṣṭhena jāmadagnyaḥ pratāpavān /
MBh, 13, 154, 21.1 jāmadagnyena rāmeṇa purā yo na parājitaḥ /
MBh, 13, 154, 25.1 jāmadagnyaḥ kurukṣetre yudhi yena mahātmanā /
MBh, 14, 29, 17.2 dvijair utpāditaṃ kṣatraṃ jāmadagnyo nyakṛntata //
MBh, 14, 30, 31.2 ityuktaḥ sa tapo ghoraṃ jāmadagnyaḥ pitāmahaiḥ /
Rāmāyaṇa
Rām, Bā, 73, 22.2 rāmaṃ dāśarathiṃ rāmo jāmadagnyo 'bhyabhāṣata //
Rām, Bā, 74, 10.1 bruvaty evaṃ daśarathe jāmadagnyaḥ pratāpavān /
Rām, Bā, 75, 1.1 śrutvā taj jāmadagnyasya vākyaṃ dāśarathis tadā /
Rām, Bā, 75, 11.2 nirvīryo jāmadagnyo 'sau ramo rāmam udaikṣata //
Rām, Bā, 75, 12.1 tejobhir hatavīryatvāj jāmadagnyo jaḍīkṛtaḥ /
Rām, Bā, 75, 21.1 tathā bruvati rāme tu jāmadagnye pratāpavān /
Rām, Bā, 75, 23.1 rāmaṃ dāśarathiṃ rāmo jāmadagnyaḥ praśasya ca /
Rām, Bā, 76, 3.1 jāmadagnyo gato rāmaḥ prayātu caturaṅgiṇī /
Rām, Ay, 18, 29.1 jāmadagnyena rāmeṇa reṇukā jananī svayam /
Agnipurāṇa
AgniPur, 5, 14.2 rāmo 'gātsavaśiṣṭhādyair jāmadagnyaṃ vijitya ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 200.1 tathā hi jāmadagnyena durlaṅghyād vacanāt pituḥ /
Kirātārjunīya
Kir, 3, 18.1 triḥsaptakṛtvo jagatīpatīnāṃ hantā gurur yasya sa jāmadagnyaḥ /
Kir, 3, 21.1 nirīkṣya saṃrambhanirastadhairyaṃ rādheyam ārādhitajāmadagnyam /
Kir, 13, 62.2 jāmadagnyam apahāya gīyate tāpaseṣu caritārtham āyudham //
Kāvyālaṃkāra
KāvyAl, 5, 44.2 jāmadagnyaṃ yudhā jitvā sā jñeyā kopabādhinī //
Kūrmapurāṇa
KūPur, 1, 21, 18.2 tasya rāmo 'bhavanmṛtyurjāmadagnyo janārdanaḥ //
KūPur, 2, 42, 10.1 jāmadagnyasya tu śubhaṃ rāmasyākliṣṭakarmaṇaḥ /
Matsyapurāṇa
MPur, 22, 57.1 jāmadagnyasya tattīrthaṃ kramād āyātamuttamam /
MPur, 47, 243.2 jāmadagnyastathā ṣaṣṭho viśvāmitrapuraḥsaraḥ //
Bhāratamañjarī
BhāMañj, 1, 611.2 jāmadagnya ivāśeṣaḥ śastrāstrajñānakovidaḥ //
BhāMañj, 1, 616.2 jāmadagnyaṃ yayau rāmamaśrāntavasuvarṣiṇam //
BhāMañj, 5, 374.1 jāmadagnyavacaḥ śrutvā kaṇvo 'pi munirabravīt /
BhāMañj, 5, 603.1 ityukte jāmadagnyasya jyeṣṭhaḥ śiṣyaḥ kṛtavrataḥ /
BhāMañj, 5, 631.2 dhṛto 'haṃ jāmadagnyāstrapātamūrchitamānasaḥ //
BhāMañj, 7, 719.1 jāmadagnyasya śiṣyo 'yaṃ pravṛddhaḥ kṣatriyānalaḥ /
BhāMañj, 13, 15.2 vipraveṣaṃ vidhāyāśu jāmadagnyāśramaṃ yayau //
BhāMañj, 13, 1568.1 jāmadagnyaḥ purā rāmaḥ kṛtvā niḥkṣatriyaṃ jagat /
Toḍalatantra
ToḍalT, Daśamaḥ paṭalaḥ, 10.2 tripurā jāmadagnyaḥ syād balabhadrastu bhairavī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 210, 2.1 jāmadagnyo mahātejāḥ kṣatriyāntakaraḥ prabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 35.1 evaṃ pratijñāṃ kṛtvāsau jāmadagnyaḥ pratāpavān /
SkPur (Rkh), Revākhaṇḍa, 218, 54.1 jāmadagnyena rāmeṇa tatra devaḥ pratiṣṭhitaḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 74.1 jāmadagnyo mahāvīryaḥ parśubhṛt kārtavīryajit /