Occurrences

Vārāhaśrautasūtra
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Toḍalatantra
Skandapurāṇa (Revākhaṇḍa)

Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 30.2 āmantrya jāmadagnyam ajāmadagnyaḥ pañcāvattī syāt //
Arthaśāstra
ArthaŚ, 1, 6, 11.1 śatruṣaḍvargam utsṛjya jāmadagnyo jitendriyaḥ /
Mahābhārata
MBh, 1, 2, 4.3 yojayānām avistīrṇāñjāmadagnyaḥ pratāpavān //
MBh, 1, 58, 4.2 jāmadagnyastapastepe mahendre parvatottame //
MBh, 1, 94, 35.1 ṛṣiḥ parair anādhṛṣyo jāmadagnyaḥ pratāpavān /
MBh, 1, 155, 26.1 kṣatrocchedāya vihito jāmadagnya ivāsthitaḥ /
MBh, 2, 8, 17.2 jāmadagnyo 'tha rāmo 'tra nābhāgasagarau tathā //
MBh, 3, 13, 44.2 yaṣṭā tvam asi yaṣṭavyo jāmadagnyo yathābravīt //
MBh, 3, 27, 22.1 dvaipāyano nāradaś ca jāmadagnyaḥ pṛthuśravāḥ /
MBh, 3, 85, 11.3 yatrānuvaṃśaṃ bhagavāñjāmadagnyas tathā jagau //
MBh, 3, 116, 10.1 tato jyeṣṭho jāmadagnyo rumaṇvān nāma nāmataḥ /
MBh, 5, 60, 4.2 jāmadagnyaśca rāmo naḥ kathām akathayat purā //
MBh, 5, 81, 65.1 tam abravījjāmadagnya upetya madhusūdanam /
MBh, 5, 94, 3.2 jāmadagnya idaṃ vākyam abravīt kurusaṃsadi //
MBh, 5, 175, 11.1 kva saṃprati mahābāho jāmadagnyaḥ pratāpavān /
MBh, 5, 176, 20.2 sṛñjayaśca sa rājarṣir jāmadagnyaśca bhārata //
MBh, 5, 176, 31.1 tacchrutvā jāmadagnyastu rājaputryā vacastadā /
MBh, 5, 178, 4.1 sa mām abhigataṃ dṛṣṭvā jāmadagnyaḥ pratāpavān /
MBh, 5, 181, 7.1 saṃkruddho jāmadagnyastu punar eva patatriṇaḥ /
MBh, 5, 181, 9.1 tatastvastrāṇi divyāni jāmadagnyaḥ pratāpavān /
MBh, 5, 181, 14.2 urasyavidhyat saṃkruddho jāmadagnyo mahābalaḥ //
MBh, 5, 182, 5.1 tataḥ śaktiṃ prāhiṇod ghorarūpām astrai ruddho jāmadagnyo mahātmā /
MBh, 5, 182, 10.1 tato 'parā jāmadagnyo mahātmā śaktīr ghorāḥ prākṣipaddhemadaṇḍāḥ /
MBh, 5, 184, 5.1 yadi śakyo mayā jetuṃ jāmadagnyaḥ pratāpavān /
MBh, 5, 184, 10.1 na tvāṃ rāmo raṇe jetā jāmadagnyaḥ kathaṃcana /
MBh, 5, 184, 14.2 svapsyate jāmadagnyo 'sau tvadbāṇabalapīḍitaḥ //
MBh, 5, 186, 9.1 tato 'paśyat pitaraṃ jāmadagnyaḥ pitustathā pitaraṃ tasya cānyam /
MBh, 6, 15, 43.1 jāmadagnyaḥ purā rāmaḥ sarvāstravid anuttamaḥ /
MBh, 6, 15, 45.2 jāmadagnyastathā rāmaḥ paravīranighātinā //
MBh, 7, 33, 4.1 yugānte cāntako rājañ jāmadagnyaśca vīryavān /
MBh, 7, 95, 15.3 yadyapi syāt susaṃkruddho jāmadagnyo 'grataḥ sthitaḥ //
MBh, 8, 24, 136.1 ity ukto jāmadagnyas tu devadevena śūlinā /
MBh, 8, 24, 151.1 sa dānavaiḥ kṣatatanur jāmadagnyo dvijottamaḥ /
MBh, 12, 3, 5.1 suṣvāpa jāmadagnyo vai visrambhotpannasauhṛdaḥ /
MBh, 12, 3, 18.1 tam uvāca mahābāhur jāmadagnyaḥ pratāpavān /
MBh, 12, 49, 41.2 taṃ ruvantaṃ tato vatsaṃ jāmadagnyaḥ svam āśramam /
MBh, 12, 226, 26.1 nimī rāṣṭraṃ ca vaideho jāmadagnyo vasuṃdharām /
MBh, 12, 281, 15.2 kakṣīvāñ jāmadagnyaśca rāmastāṇḍyastathāṃśumān //
MBh, 13, 18, 9.1 jāmadagnyaśca kaunteyam āha dharmabhṛtāṃ varaḥ /
MBh, 13, 27, 8.2 jāmadagnyastathā rāmaḥ kāmyaścetyevamādayaḥ /
MBh, 13, 83, 33.2 naivātmano 'tha laghutāṃ jāmadagnyo 'bhyagacchata //
MBh, 13, 85, 68.2 ityuktaḥ sa vasiṣṭhena jāmadagnyaḥ pratāpavān /
MBh, 13, 154, 25.1 jāmadagnyaḥ kurukṣetre yudhi yena mahātmanā /
MBh, 14, 29, 17.2 dvijair utpāditaṃ kṣatraṃ jāmadagnyo nyakṛntata //
MBh, 14, 30, 31.2 ityuktaḥ sa tapo ghoraṃ jāmadagnyaḥ pitāmahaiḥ /
Rāmāyaṇa
Rām, Bā, 73, 22.2 rāmaṃ dāśarathiṃ rāmo jāmadagnyo 'bhyabhāṣata //
Rām, Bā, 74, 10.1 bruvaty evaṃ daśarathe jāmadagnyaḥ pratāpavān /
Rām, Bā, 75, 11.2 nirvīryo jāmadagnyo 'sau ramo rāmam udaikṣata //
Rām, Bā, 75, 12.1 tejobhir hatavīryatvāj jāmadagnyo jaḍīkṛtaḥ /
Rām, Bā, 75, 23.1 rāmaṃ dāśarathiṃ rāmo jāmadagnyaḥ praśasya ca /
Rām, Bā, 76, 3.1 jāmadagnyo gato rāmaḥ prayātu caturaṅgiṇī /
Kirātārjunīya
Kir, 3, 18.1 triḥsaptakṛtvo jagatīpatīnāṃ hantā gurur yasya sa jāmadagnyaḥ /
Kūrmapurāṇa
KūPur, 1, 21, 18.2 tasya rāmo 'bhavanmṛtyurjāmadagnyo janārdanaḥ //
Matsyapurāṇa
MPur, 47, 243.2 jāmadagnyastathā ṣaṣṭho viśvāmitrapuraḥsaraḥ //
Bhāratamañjarī
BhāMañj, 1, 611.2 jāmadagnya ivāśeṣaḥ śastrāstrajñānakovidaḥ //
BhāMañj, 13, 1568.1 jāmadagnyaḥ purā rāmaḥ kṛtvā niḥkṣatriyaṃ jagat /
Toḍalatantra
ToḍalT, Daśamaḥ paṭalaḥ, 10.2 tripurā jāmadagnyaḥ syād balabhadrastu bhairavī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 210, 2.1 jāmadagnyo mahātejāḥ kṣatriyāntakaraḥ prabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 35.1 evaṃ pratijñāṃ kṛtvāsau jāmadagnyaḥ pratāpavān /