Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 61, 70.1 jāmadagnyena rāmeṇa yaḥ sa sarvavidāṃ varaḥ /
MBh, 1, 98, 1.2 jāmadagnyena rāmeṇa pitur vadham amṛṣyatā /
MBh, 1, 179, 13.3 jāmadagnyena rāmeṇa nirjitāḥ kṣatriyā bhuvi /
MBh, 2, 13, 2.1 jāmadagnyena rāmeṇa kṣatraṃ yad avaśeṣitam /
MBh, 2, 49, 11.2 jāmadagnyena sahitāstathānye vedapāragāḥ //
MBh, 3, 81, 21.2 jāmadagnyena rāmeṇa āhṛte vai mahātmanā /
MBh, 3, 204, 12.1 jāmadagnyena rāmeṇa yathā vṛddhau supūjitau /
MBh, 5, 123, 16.1 yathoktaṃ jāmadagnyena bhūyān eva tato 'rjunaḥ /
MBh, 5, 166, 4.1 jāmadagnyena rāmeṇa mahāstrāṇi pramuñcatā /
MBh, 5, 179, 24.2 jāmadagnyena samare yoddhum ityavabhartsayat //
MBh, 5, 183, 18.2 ayudhyaṃ jāmadagnyena nivṛtte 'hani bhārata //
MBh, 5, 184, 3.1 jāmadagnyena me yuddham idaṃ paramadāruṇam /
MBh, 6, 14, 7.2 na hato jāmadagnyena sa hato 'dya śikhaṇḍinā //
MBh, 6, 15, 20.2 ajitaṃ jāmadagnyena śakratulyaparākramam //
MBh, 6, 104, 43.2 mayā śrutaṃ ca te yuddhaṃ jāmadagnyena vai saha //
MBh, 6, 115, 5.2 na hato jāmadagnyena divyair astraiḥ sma yaḥ purā //
MBh, 12, 49, 2.1 yathā ca jāmadagnyena koṭiśaḥ kṣatriyā hatāḥ /
MBh, 12, 348, 17.1 jāmadagnyena rāmeṇa sahasranayanopamaḥ /
MBh, 13, 14, 138.2 jāmadagnyena govinda rāmeṇākliṣṭakarmaṇā //
MBh, 13, 61, 31.2 yāḥ śrutvā jāmadagnyena dattā bhūḥ kāśyapāya vai //
MBh, 13, 83, 30.1 jāmadagnyena rāmeṇa tīvraroṣānvitena vai /
MBh, 13, 154, 21.1 jāmadagnyena rāmeṇa purā yo na parājitaḥ /
Rāmāyaṇa
Rām, Ay, 18, 29.1 jāmadagnyena rāmeṇa reṇukā jananī svayam /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 200.1 tathā hi jāmadagnyena durlaṅghyād vacanāt pituḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 218, 54.1 jāmadagnyena rāmeṇa tatra devaḥ pratiṣṭhitaḥ /