Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Skandapurāṇa
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 8, 2, 20.2 aśrīra iva jāmātā //
ṚV, 8, 26, 21.1 tava vāyav ṛtaspate tvaṣṭur jāmātar adbhuta /
ṚV, 8, 26, 22.1 tvaṣṭur jāmātaraṃ vayam īśānaṃ rāya īmahe /
Mahābhārata
MBh, 1, 107, 37.31 adhikā kila nārīṇāṃ prītir jāmātṛjā bhavet /
MBh, 1, 176, 7.8 jāmātur balasaṃyogān mene ha balavattaram //
MBh, 3, 190, 42.1 sa ca maṇḍūkarājo jāmātaram anujñāpya yathāgatam agacchat //
MBh, 4, 67, 9.2 jāmātā tava yukto vai bhartā ca duhitus tava //
MBh, 5, 101, 25.2 eṣa me rucitastāta jāmātā bhujagottamaḥ //
MBh, 5, 102, 17.2 jāmātṛbhāvena vṛtaḥ sumukhastava putrajaḥ //
MBh, 7, 41, 5.2 jāmātā tava tejasvī viṣṭambhayiṣur ādravat //
MBh, 8, 27, 75.2 jāmātā duhitā bhrātā naptā te te ca bāndhavāḥ //
Rāmāyaṇa
Rām, Bā, 8, 22.1 ṛṣyaśṛṅgas tu jāmātā putrāṃs tava vidhāsyati /
Rām, Ay, 27, 3.2 rāma jāmātaraṃ prāpya striyaṃ puruṣavigraham //
Rām, Utt, 17, 11.1 pitustu mama jāmātā viṣṇuḥ kila surottamaḥ /
Rām, Utt, 24, 24.1 nanu nāma tvayā rakṣyo jāmātā samareṣvapi /
Amarakośa
AKośa, 2, 296.2 svasrīyo bhāgineyaḥ syājjāmātā duhituḥ patiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 61.2 naravāhanadevena jāmātrā cakravartinā //
BKŚS, 5, 206.2 jāmātrāgamanākāṅkṣī mahāntaṃ kālam akṣipat //
BKŚS, 5, 223.2 adhunā saha jāmātrā puṣṇīmo bhaginīm iti //
BKŚS, 5, 246.2 jāmātraivāhito garbhas tac cedam avadhīyatām //
BKŚS, 5, 247.1 ye mayā preṣitā dūtā jāmātrā bhavataḥ saha /
BKŚS, 5, 260.1 ākāśayantravijñānaṃ jāmātre kathitaṃ tvayā /
BKŚS, 5, 294.1 iti śrutvā mahāseno jāmātaram abhāṣata /
BKŚS, 18, 325.1 tenoktam asi dīrghāyur jāmātā tanayaś ca me /
BKŚS, 18, 350.2 jāmāteva cirāt prāptaḥ priyaḥ prītyāsmi satkṛtaḥ //
BKŚS, 20, 146.1 bālo 'pi nāvamantavyo jāmāteti bhavādṛśaḥ /
BKŚS, 21, 111.1 ye jāmātṛguṇās teṣāṃ kaścid asti kvacid vare /
BKŚS, 21, 125.2 duhitā gṛhajāmātre chāttrāya pratipāditā //
BKŚS, 21, 126.2 sa jāmātṛtayā krodhād gamitaḥ kṛṣṇasarpatām //
BKŚS, 22, 48.2 jāmātaram anālokya mā smāgacchad bhavān iti //
BKŚS, 22, 53.2 adyāpi ca na paśyāmo vayaṃ jāmātur ākṛtim //
BKŚS, 22, 88.2 śreṣṭhiputro 'pi jāmātur āsīt tatra vayasyakaḥ //
BKŚS, 22, 106.1 śvaśrūr jāmātaraṃ dṛṣṭvā tāḍitoraḥśirās tataḥ /
BKŚS, 22, 111.2 hṛdayodarasaṃdhiś ca jāmātuḥ spanditaḥ śanaiḥ //
BKŚS, 22, 112.1 tataḥ paurasamūhasya jāmātari tathāvidhe /
BKŚS, 22, 116.1 atha vāsagṛhasthasya vaidyā jāmātur ādṛtāḥ /
BKŚS, 22, 130.2 evaṃ vadati jāmātā tac ca pratividhīyatām //
BKŚS, 22, 135.1 anyajāmātṛvārttābhyāṃ dvābhyāṃ dvābhyāṃ prayāṇakāt /
BKŚS, 22, 140.1 kṛtrimas tu varaḥ prātas tyaktajāmātṛḍambaraḥ /
BKŚS, 22, 288.2 jāmātā tava sa syālais tasmād ānāyyatām iti //
BKŚS, 22, 296.2 pariṣvaktasya jāmātuḥ saprāṇam abhavad vapuḥ //
BKŚS, 27, 44.2 āhainaṃ dārikā kasmai jāmātre dīyatām iti //
BKŚS, 27, 47.1 asau cāsau ca jāmātā kularūpādibhūṣaṇaḥ /
Daśakumāracarita
DKCar, 2, 1, 23.1 atha viditavārtāvārtau mahādevīmālavendrau jāmātaram ākārapakṣapātināv ātmaparityāgopanyāsenāriṇā jighāṃsyamānaṃ rarakṣatuḥ //
DKCar, 2, 4, 56.0 tatas tacchirobhāgavartinīm ādāyāsiyaṣṭiṃ prabodhyainaṃ prasphurantamabravam ahamasmi bhavajjāmātā //
DKCar, 2, 5, 102.1 punastvadupahṛte vāsasī paridhāyāpanītadārikāveṣo jāmātā nāma bhūtvā tvāmevānugaccheyam //
DKCar, 2, 5, 104.1 tanmūle ca mahati kolāhale krandatsu parijaneṣu rudatsu sakhījaneṣu śocatsu paurajaneṣu kiṃkartavyatāmūḍhe sāmātye pārthive tvamāsthānīmetya māṃ sthāpayitvā vakṣyasi deva sa eṣa me jāmātā tavārhati śrībhujārādhanam //
DKCar, 2, 6, 226.1 balabhadrastu tathoktvā śreṇīprātibhāvyena tāvadavātiṣṭhata yāvattatpuravṛddhalekhyalabdhavṛttānto gṛhaguptaḥ kheṭakapuramāgatya saha jāmātrā duhitaramatiprītaḥ pratyanaiṣīt //
DKCar, 2, 6, 305.1 prītena tena jāmātā kṛto 'smi dāmalipteśvareṇa //
Harivaṃśa
HV, 15, 23.2 babhau śukasya jāmātā kṛtvībhartā mahāyaśāḥ //
Kumārasaṃbhava
KumSaṃ, 7, 55.1 sa prītiyogād vikasanmukhaśrīr jāmātur agresaratām upetya /
Kūrmapurāṇa
KūPur, 1, 12, 1.3 devau dhātāvidhātārau merorjāmātarau tathā //
KūPur, 1, 13, 58.1 anye jāmātaraḥ śreṣṭhā bhartustava pinākinaḥ /
Liṅgapurāṇa
LiPur, 1, 5, 39.1 dhātāraṃ ca vidhātāraṃ merorjāmātarau sutau /
LiPur, 1, 82, 26.2 jāmātā marutāṃ devaḥ sarvabhūtamaheśvaraḥ //
Matsyapurāṇa
MPur, 49, 57.1 babhūva śukajāmātā kṛtvībhartā mahāyaśāḥ /
Viṣṇupurāṇa
ViPur, 3, 15, 3.1 ṛtviksvasrīyadauhitrajāmātṛśvaśurāstathā /
Viṣṇusmṛti
ViSmṛ, 83, 17.1 jāmātā //
ViSmṛ, 93, 6.1 svasā duhitṛjāmātaraśca //
Yājñavalkyasmṛti
YāSmṛ, 1, 220.1 svasrīyartvijjāmātṛyājyaśvaśuramātulāḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 2, 3.1 etad ākhyāhi me brahman jāmātuḥ śvaśurasya ca /
BhāgPur, 4, 3, 1.3 jāmātuḥ śvaśurasyāpi sumahān aticakrame //
Bhāratamañjarī
BhāMañj, 5, 388.2 yogyaṃ duhiturālokya jāmātāramamanyata //
BhāMañj, 5, 652.1 hṛṣṭo jāmātaraṃ dṛṣṭvā dāśārṇaḥ prītiśālinam /
BhāMañj, 12, 55.1 paśya jāmātaraṃ kṛṣṇa hataṃ mama jayadratham /
Garuḍapurāṇa
GarPur, 1, 5, 35.2 tasya jāmātaraḥ sarve yajñaṃ jagmurnimantritāḥ //
Kathāsaritsāgara
KSS, 1, 1, 35.2 yajñe kadācidāhūtāstena jāmātaro 'khilāḥ //
KSS, 2, 2, 148.2 jāmātṛsnehato gatvā svairaṃ śrīdattamabravīt //
KSS, 2, 3, 9.1 tatkathaṃ nāma jāmātā vaśyaśca niyataṃ bhavet /
KSS, 2, 3, 12.1 evaṃ sa mama jāmātā vaśyaś ca niyataṃ bhavet /
KSS, 2, 5, 48.1 deva caṇḍamahāsenaḥ prīto jāmātari tvayi /
KSS, 3, 4, 402.2 jāmāturnijarājyārdhaṃ pradattaṃ kāryavedinā //
KSS, 4, 1, 60.1 pūrayāmāsa ca tathā ratnair jāmātaraṃ sa tam /
KSS, 5, 2, 226.1 evaṃ vadaṃstatastena jāmātrā kṛtakṛtyatām /
KSS, 5, 3, 283.2 satkṛtya sapriyatamaṃ nijarājadhānīṃ jāmātaraṃ sa śaśikhaṇḍapadābhidhānaḥ //
Narmamālā
KṣNarm, 2, 132.1 jāmātuḥ śrīmato dṛṣṭvā sa gṛhaṃ harṣanirbharaḥ /
Skandapurāṇa
SkPur, 10, 13.3 anyānāhūya jāmātṝn sadārānarcayadgṛhe //
SkPur, 10, 15.1 ahaṃ jyeṣṭhā variṣṭhā ca jāmātrā saha suvrata /
SkPur, 10, 27.2 jāmātaraḥ sapatnīkāstasmādvaivasvate 'ntare /
SkPur, 10, 27.3 utpatsyante punaryajñe tava jāmātarastvime //
Āryāsaptaśatī
Āsapt, 2, 367.2 jāmātari muditamanās tathā tathā sādarā śvaśrūḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 2.1 maharṣes tasya jāmātā bhṛgordevo janārdanaḥ //