Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Bhāratamañjarī
Kathāsaritsāgara

Ṛgveda
ṚV, 8, 26, 22.1 tvaṣṭur jāmātaraṃ vayam īśānaṃ rāya īmahe /
Mahābhārata
MBh, 3, 190, 42.1 sa ca maṇḍūkarājo jāmātaram anujñāpya yathāgatam agacchat //
Rāmāyaṇa
Rām, Ay, 27, 3.2 rāma jāmātaraṃ prāpya striyaṃ puruṣavigraham //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 294.1 iti śrutvā mahāseno jāmātaram abhāṣata /
BKŚS, 22, 48.2 jāmātaram anālokya mā smāgacchad bhavān iti //
BKŚS, 22, 106.1 śvaśrūr jāmātaraṃ dṛṣṭvā tāḍitoraḥśirās tataḥ /
Daśakumāracarita
DKCar, 2, 1, 23.1 atha viditavārtāvārtau mahādevīmālavendrau jāmātaram ākārapakṣapātināv ātmaparityāgopanyāsenāriṇā jighāṃsyamānaṃ rarakṣatuḥ //
Bhāratamañjarī
BhāMañj, 5, 388.2 yogyaṃ duhiturālokya jāmātāramamanyata //
BhāMañj, 5, 652.1 hṛṣṭo jāmātaraṃ dṛṣṭvā dāśārṇaḥ prītiśālinam /
BhāMañj, 12, 55.1 paśya jāmātaraṃ kṛṣṇa hataṃ mama jayadratham /
Kathāsaritsāgara
KSS, 4, 1, 60.1 pūrayāmāsa ca tathā ratnair jāmātaraṃ sa tam /
KSS, 5, 3, 283.2 satkṛtya sapriyatamaṃ nijarājadhānīṃ jāmātaraṃ sa śaśikhaṇḍapadābhidhānaḥ //