Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda

Atharvaprāyaścittāni
AVPr, 6, 8, 4.0 trīṇi vā caturgṛhītāny anuvākasyety ācāryā ete nityakalpāyārtvijyetarūpayasāṃ tanvām ārttim ārchatāṃ cottarāṃ vā saṃdhiṃ saṃdhāya juhuyād iti taittirīyabrāhmaṇam iṣṭvā taddaivatyāmedhikīyatāmarttir vidyāj jāmiṃ puruṣavidhiṃ māyayā vā yajñasaṃbandhinīṃ vāṅmanaścintāyāṃ prāg viharaṇād ārtāya prajāpatir manasi sārasvato vāci visṛṣṭāyāṃ vidhānaṃ dīkṣāyāṃ brahmavrate svāhety etena nyāyena vājasaneyībrāhmaṇamoghena mantrāḥ kᄆptāḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 10, 1.1 kṣetriyāt tvā nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 2.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 3.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 4.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 5.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 6.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 7.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 8.2 evāham tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 4, 19, 1.1 uto asy abandhukṛd uto asi nu jāmikṛt /
AVŚ, 5, 30, 5.1 yat te mātā yat te pitā jāmir bhrātā ca sarjataḥ /
AVŚ, 18, 1, 11.1 ā ghā tā gacchān uttarā yugāni yatra jāmayaḥ kṛṇavann ajāmi /
Jaiminīyabrāhmaṇa
JB, 1, 201, 7.0 jāmīva ha khalu vā etat stotrāṇāṃ yat ṣoḍaśī //
JB, 1, 201, 8.0 antyena stotreṇa samastomo bhavaty ajāmitāyai //
JB, 1, 300, 23.0 sa yo haivaṃ vidvāñ jāmi kalpayaty ajāmy evāsya tat kᄆptaṃ bhavati //
JB, 1, 300, 25.0 amithunaṃ hi tad aprajananaṃ yaj jāmi //
JB, 1, 302, 15.0 yady u vai purā sāmnārtvijyaṃ cakartha jāmy u eva tvayā tat kṛtam iti //
JB, 1, 307, 3.0 samānā hy ṛksamasya ca svārasya ca jāmyajāmitā //
Kauṣītakibrāhmaṇa
KauṣB, 8, 10, 11.0 jāmi ha syād ya etaṃ nigadaṃ brūyāt //
Kāṭhakasaṃhitā
KS, 6, 6, 38.0 jāmi nu tad yo 'sya pūrvo 'gnis tam aparaṃ karoti //
KS, 11, 2, 34.0 yad aindre dve saha kuryāj jāmi syāt //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 35, 2.2 tāsām ekām adadhur martye bhujaṃ lokam u dve upa jāmī īyatuḥ //
MS, 2, 7, 15, 11.2 ava sthirā tanuhi yātujūnāṃ jāmim ajāmiṃ pramṛṇīhi śatrūn //
Pañcaviṃśabrāhmaṇa
PB, 8, 8, 10.0 jāmi vā etad yajñe kriyata ity āhur yad rathantaraṃ pṛṣṭhaṃ rathantaraṃ saṃdhir nāntarā bṛhatā stuvantīti yat saubhareṇa stuvanti bṛhataiva tad antarā stuvanti bṛhato hy etat tejo yat saubharam //
PB, 8, 8, 12.0 yadi rathantarasāmnā saubharaṃ kuryād ajāmitāyai //
PB, 14, 3, 17.0 jāmi dvādaśāhasyāstīti ha smāhogradevo rājanir bārhataṃ ṣaṣṭham ahar bārhataṃ saptamaṃ yat kaṇvarathantaraṃ bhavati tenājāmi //
Taittirīyasaṃhitā
TS, 1, 5, 9, 55.1 na tatra jāmy astīty āhur yo 'harahar upatiṣṭhata iti //
TS, 5, 5, 6, 18.0 anucaravatī bhavaty ajāmitvāya //
Taittirīyāraṇyaka
TĀ, 2, 3, 5.1 sajātaśaṃsād uta jāmiśaṃsāj jyāyasaḥ śaṃsād uta vā kanīyasaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 13.2 ava sthirā tanuhi yātujūnāṃ jāmim ajāmiṃ pramṛṇīhi śatrūn /
Śatapathabrāhmaṇa
ŚBM, 1, 3, 2, 8.2 ṛtubhyastadgṛhṇāti prayājebhyo hi tad gṛhṇāty ṛtavo hi prayājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryādyadvasantāya tvā grīṣmāya tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 9.2 chandobhyas tad gṛhṇāty anuyājebhyo hi tadgṛhṇāti chandāṃsi hyanuyājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryād yad gāyatryai tvā triṣṭubhe tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 5, 3, 8.2 samidho yajeti tadvasantaṃ saminddhe sa vasantaḥ samiddho 'nyān ṛtūnt saminddha ṛtavaḥ samiddhāḥ prajāśca prajanayantyoṣadhīśca pacanti tad v eva khalu sarvānṛtūnnirāhātha yaja yajety evottarān āhājāmitāyai jāmi ha kuryād yat tanūnapātaṃ yajeḍo yajeti brūyāt tasmād yaja yajetyevottarānāha //
ŚBM, 1, 8, 1, 25.2 atha nānevopahvayate 'jāmitāyai jāmi ha kuryād yad iḍopahūteḍopahūtety evopahvayetopahūteḍeti veḍopahūteti tad arvācīm upahvayata upahūteḍeti tat parācīm upo asmāṁ iḍā hvayatāmiti tad ātmānaṃ caivaitan nāntarety anyatheva ca bhavatīḍopahūteti tatpunararvācīmupahvayate tadarvācīṃ caivainām etatparācīṃ copahvayate //
ŚBM, 2, 2, 3, 11.3 dārubhiḥ pūrvaṃ dārubhir aparaṃ jāmi kuryāt samadaṃ kuryāt /
ŚBM, 2, 2, 3, 27.5 na dve cana sahājāmitāyai /
ŚBM, 2, 2, 3, 27.6 jāmi ha kuryād yad dve cit saha syātām /
Ṛgveda
ṚV, 1, 65, 7.1 jāmiḥ sindhūnām bhrāteva svasrām ibhyān na rājā vanāny atti //
ṚV, 1, 71, 7.2 na jāmibhir vi cikite vayo no vidā deveṣu pramatiṃ cikitvān //
ṚV, 1, 75, 3.1 kas te jāmir janānām agne ko dāśvadhvaraḥ /
ṚV, 1, 75, 4.1 tvaṃ jāmir janānām agne mitro asi priyaḥ /
ṚV, 1, 100, 11.1 sa jāmibhir yat samajāti mīḍhe 'jāmibhir vā puruhūta evaiḥ /
ṚV, 1, 100, 11.1 sa jāmibhir yat samajāti mīḍhe 'jāmibhir vā puruhūta evaiḥ /
ṚV, 1, 105, 9.2 tritas tad vedāptyaḥ sa jāmitvāya rebhati vittam me asya rodasī //
ṚV, 1, 111, 3.2 sātiṃ no jaitrīṃ sam maheta viśvahā jāmim ajāmim pṛtanāsu sakṣaṇim //
ṚV, 1, 124, 6.1 eved eṣā purutamā dṛśe kaṃ nājāmiṃ na pari vṛṇakti jāmim /
ṚV, 1, 166, 13.1 tad vo jāmitvam marutaḥ pare yuge purū yacchaṃsam amṛtāsa āvata /
ṚV, 3, 2, 9.2 tāsām ekām adadhur martye bhujam u lokam u dve upa jāmim īyatuḥ //
ṚV, 4, 4, 5.2 ava sthirā tanuhi yātujūnāṃ jāmim ajāmim pra mṛṇīhi śatrūn //
ṚV, 4, 25, 6.2 nāsuṣver āpir na sakhā na jāmir duṣprāvyo 'vahanted avācaḥ //
ṚV, 5, 19, 4.1 priyaṃ dugdhaṃ na kāmyam ajāmi jāmyoḥ sacā /
ṚV, 6, 19, 8.2 yena vaṃsāma pṛtanāsu śatrūn tavotibhir uta jāmīṃr ajāmīn //
ṚV, 6, 25, 3.1 indra jāmaya uta ye 'jāmayo 'rvācīnāso vanuṣo yuyujre /
ṚV, 6, 44, 17.1 enā mandāno jahi śūra śatrūñ jāmim ajāmim maghavann amitrān /
ṚV, 7, 23, 2.1 ayāmi ghoṣa indra devajāmir irajyanta yacchurudho vivāci /
ṚV, 7, 72, 3.1 ud u stomāso aśvinor abudhrañ jāmi brahmāṇy uṣasaś ca devīḥ /
ṚV, 8, 6, 3.2 jāmi bruvata āyudham //
ṚV, 8, 12, 31.2 jāmim padeva pipratīm prādhvare //
ṚV, 8, 72, 4.1 jāmy atītape dhanur vayodhā aruhad vanam /
ṚV, 8, 102, 13.1 upa tvā jāmayo giro dediśatīr haviṣkṛtaḥ /
ṚV, 9, 28, 4.1 eṣa vṛṣā kanikradad daśabhir jāmibhir yataḥ /
ṚV, 9, 37, 4.2 jāmibhiḥ sūryaṃ saha //
ṚV, 9, 65, 1.1 hinvanti sūram usrayaḥ svasāro jāmayas patim /
ṚV, 9, 72, 3.2 anv asmai joṣam abharad vinaṅgṛsaḥ saṃ dvayībhiḥ svasṛbhiḥ kṣeti jāmibhiḥ //
ṚV, 9, 101, 14.1 ā jāmir atke avyata bhuje na putra oṇyoḥ /
ṚV, 10, 8, 7.2 sacasyamānaḥ pitror upasthe jāmi bruvāṇa āyudhāni veti //
ṚV, 10, 10, 10.1 ā ghā tā gacchān uttarā yugāni yatra jāmayaḥ kṛṇavann ajāmi /
ṚV, 10, 21, 8.2 abhikrandan vṛṣāyase vi vo made garbhaṃ dadhāsi jāmiṣu vivakṣase //
ṚV, 10, 55, 4.2 yat te jāmitvam avaram parasyā mahan mahatyā asuratvam ekam //
ṚV, 10, 64, 13.2 nābhā yatra prathamaṃ saṃ nasāmahe tatra jāmitvam aditir dadhātu naḥ //
ṚV, 10, 92, 10.1 te hi prajāyā abharanta vi śravo bṛhaspatir vṛṣabhaḥ somajāmayaḥ /