Occurrences

Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Ṛgveda

Jaiminīyabrāhmaṇa
JB, 1, 201, 7.0 jāmīva ha khalu vā etat stotrāṇāṃ yat ṣoḍaśī //
JB, 1, 300, 25.0 amithunaṃ hi tad aprajananaṃ yaj jāmi //
JB, 1, 302, 15.0 yady u vai purā sāmnārtvijyaṃ cakartha jāmy u eva tvayā tat kṛtam iti //
Kauṣītakibrāhmaṇa
KauṣB, 8, 10, 11.0 jāmi ha syād ya etaṃ nigadaṃ brūyāt //
Kāṭhakasaṃhitā
KS, 6, 6, 38.0 jāmi nu tad yo 'sya pūrvo 'gnis tam aparaṃ karoti //
KS, 11, 2, 34.0 yad aindre dve saha kuryāj jāmi syāt //
Pañcaviṃśabrāhmaṇa
PB, 8, 8, 10.0 jāmi vā etad yajñe kriyata ity āhur yad rathantaraṃ pṛṣṭhaṃ rathantaraṃ saṃdhir nāntarā bṛhatā stuvantīti yat saubhareṇa stuvanti bṛhataiva tad antarā stuvanti bṛhato hy etat tejo yat saubharam //
PB, 14, 3, 17.0 jāmi dvādaśāhasyāstīti ha smāhogradevo rājanir bārhataṃ ṣaṣṭham ahar bārhataṃ saptamaṃ yat kaṇvarathantaraṃ bhavati tenājāmi //
Taittirīyasaṃhitā
TS, 1, 5, 9, 55.1 na tatra jāmy astīty āhur yo 'harahar upatiṣṭhata iti //
Ṛgveda
ṚV, 7, 72, 3.1 ud u stomāso aśvinor abudhrañ jāmi brahmāṇy uṣasaś ca devīḥ /
ṚV, 8, 72, 4.1 jāmy atītape dhanur vayodhā aruhad vanam /