Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 2, 20, 20.0 jāmayo adhvarīyatām pṛñcatīr madhunā paya iti //
AB, 3, 37, 2.0 tad āhū rākām pūrvāṃ śaṃsej jāmyai vai pūrvapeyam iti //
Atharvaveda (Paippalāda)
AVP, 1, 2, 1.1 ambayo yanty adhvabhir jāmayo adhvarīyatām /
AVP, 1, 15, 4.2 antaḥkośam iva jāmayo api nahyāmi te bhagam //
AVP, 4, 14, 7.2 adbhiḥ praṇiktaḥ śayāsā abhyaktaḥ kośe jāmīnāṃ nihito ahiṃsaḥ //
AVP, 5, 23, 5.1 yac ca bhrātṛvyaḥ śapati yac ca jāmiḥ śapāti naḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 4, 1.1 ambayo yanty adhvabhir jāmayo adhvarīyatām /
AVŚ, 1, 14, 4.2 antaḥkośam iva jāmayo 'pi nahyāmi te bhagam //
AVŚ, 1, 17, 1.2 abhrātara iva jāmayas tiṣṭhantu hatavarcasaḥ //
AVŚ, 5, 1, 4.2 kaviḥ śuṣasya mātarā rihāṇe jāmyai dhuryaṃ patim erayethām //
AVŚ, 6, 46, 2.1 vidma te svapna janitraṃ devajāmīnāṃ putro 'si yamasya karaṇaḥ /
AVŚ, 7, 99, 1.1 pari stṛṇīhi pari dhehi vediṃ mā jāmiṃ moṣīr amuyā śayānām /
AVŚ, 14, 2, 33.2 jāmim iccha pitṛṣadaṃ nyaktāṃ sa te bhāgo januṣā tasya viddhi //
AVŚ, 14, 2, 61.1 yaj jāmayo yad yuvatayo gṛhe te samanartiṣū rodena kṛṇvatīr agham /
AVŚ, 16, 5, 6.1 vidma te svapna janitraṃ devajāmīnāṃ putro 'si yamasya karaṇaḥ /
AVŚ, 16, 8, 6.3 sa devajāmīnāṃ pāśān mā moci //
AVŚ, 18, 4, 66.1 asau hā iha te manaḥ kakutsalam iva jāmayaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 11, 4.1 te māyino mamire supracetaso jāmī sayonī mithunā samokasā /
Gopathabrāhmaṇa
GB, 1, 1, 9, 9.0 tā vā etā aṅgirasāṃ jāmayo yan menayaḥ //
Kauśikasūtra
KauśS, 4, 10, 15.0 udakaṃse vrīhiyavau jāmyai niśi hutvā dakṣiṇena prakrāmati //
KauśS, 4, 10, 20.0 jāmyai pra yad eta ity āgamakṛśaram //
KauśS, 9, 4, 12.1 ime jīvā avidhavāḥ sujāmaya iti puṃbhya ekaikasmai tisras tisras tā adhy adhy udadhānaṃ paricṛtya prayacchati //
KauśS, 9, 6, 10.1 prācīnaṃ agneḥ gṛhyābhyo devajāmibhya iti //
Ṛgveda
ṚV, 1, 23, 16.1 ambayo yanty adhvabhir jāmayo adhvarīyatām /
ṚV, 1, 31, 10.1 tvam agne pramatis tvam pitāsi nas tvaṃ vayaskṛt tava jāmayo vayam /
ṚV, 1, 123, 5.1 bhagasya svasā varuṇasya jāmir uṣaḥ sūnṛte prathamā jarasva /
ṚV, 1, 159, 4.1 te māyino mamire supracetaso jāmī sayonī mithunā samokasā /
ṚV, 1, 185, 5.1 saṃgacchamāne yuvatī samante svasārā jāmī pitror upasthe /
ṚV, 3, 1, 11.2 ṛtasya yonāv aśayad damūnā jāmīnām agnir apasi svasṝṇām //
ṚV, 3, 31, 2.1 na jāmaye tānvo riktham āraik cakāra garbhaṃ sanitur nidhānam /
ṚV, 3, 57, 3.1 yā jāmayo vṛṣṇa icchanti śaktiṃ namasyantīr jānate garbham asmin /
ṚV, 8, 72, 14.2 mitho nasanta jāmibhiḥ //
ṚV, 9, 10, 7.1 samīcīnāsa āsate hotāraḥ saptajāmayaḥ /
ṚV, 9, 26, 5.1 taṃ sānāv adhi jāmayo hariṃ hinvanty adribhiḥ /
ṚV, 9, 66, 8.1 sam u tvā dhībhir asvaran hinvatīḥ sapta jāmayaḥ /
ṚV, 9, 68, 4.2 aṃśur yavena pipiśe yato nṛbhiḥ saṃ jāmibhir nasate rakṣate śiraḥ //
ṚV, 9, 89, 4.2 svasāra īṃ jāmayo marjayanti sanābhayo vājinam ūrjayanti //
ṚV, 9, 96, 22.2 sāma kṛṇvan sāmanyo vipaścit krandann ety abhi sakhyur na jāmim //
Mahābhārata
MBh, 12, 235, 16.2 jāmayo 'psarasāṃ loke vaiśvadeve tu jñātayaḥ //
MBh, 13, 46, 5.3 tadaiva tat kulaṃ nāsti yadā śocanti jāmayaḥ //
MBh, 15, 33, 8.2 jāmayaḥ pūjitāḥ kaccit tava gehe nararṣabha //
Manusmṛti
ManuS, 3, 57.1 śocanti jāmayo yatra vinaśyaty āśu tat kulam /
ManuS, 3, 58.1 jāmayo yāni gehāni śapanty apratipūjitāḥ /
ManuS, 4, 183.1 jāmayo 'psarasām loke vaiśvadevasya bāndhavāḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 157.1 mātṛpitratithibhrātṛjāmisaṃbandhimātulaiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 13, 4.2 anyāśca jāmayaḥ pāṇḍorjñātayaḥ sasutāḥ striyaḥ //