Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Meghadūta
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Rājanighaṇṭu
Toḍalatantra
Āryāsaptaśatī
Śukasaptati
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 5, 7.0 triṣṭubhaṃ cānuṣṭubhaṃ ca viharati vṛṣā vai triṣṭub yoṣānuṣṭup tan mithunaṃ tasmād api puruṣo jāyāṃ vittvā kṛtsnataram ivātmānaṃ manyate //
Aitareyabrāhmaṇa
AB, 3, 22, 1.0 te devā abruvann iyaṃ vā indrasya priyā jāyā vāvātā prāsahā nāmāsyām evecchāmahā iti tatheti tasyām aicchanta sainān abravīt prātar vaḥ prativaktāsmīti tasmāt striyaḥ patyāvicchante tasmād u stryanurātram patyāvicchate tām prātar upāyan saitad eva pratyapadyata //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 37, 5.0 tasmāt samānodaryā svasānyodaryāyai jāyāyā anujīvinī jīvati //
AB, 3, 47, 12.0 yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ dhātāram purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 7, 13, 1.0 hariścandro ha vaidhasa aikṣvāko rājāputra āsa tasya ha śataṃ jāyā babhūvus tāsu putraṃ na lebhe tasya ha parvatanāradau gṛha ūṣatuḥ sa ha nāradam papraccha //
AB, 7, 13, 8.0 annaṃ ha prāṇaḥ śaraṇaṃ ha vāso rūpaṃ hiraṇyam paśavo vivāhāḥ sakhā ha jāyā kṛpaṇaṃ ha duhitā jyotir ha putraḥ parame vyoman //
AB, 7, 13, 9.0 patir jāyām praviśati garbho bhūtvā sa mātaram tasyām punar navo bhūtvā daśame māsi jāyate //
AB, 7, 13, 10.0 taj jāyā jāyā bhavati yad asyāṃ jāyate punaḥ ābhūtir eṣābhūtir bījam etan nidhīyate //
AB, 7, 13, 10.0 taj jāyā jāyā bhavati yad asyāṃ jāyate punaḥ ābhūtir eṣābhūtir bījam etan nidhīyate //
AB, 8, 20, 7.0 tad yathaivādaḥ priyaḥ putraḥ pitaram priyā vā jāyā patiṃ sukhaṃ śivam upaspṛśaty ā visrasa evaṃ haivaitenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya surā vā somo vānyad vānnādyaṃ sukhaṃ śivam upaspṛśaty ā visrasaḥ //
AB, 8, 24, 4.0 tasya purohita evāhavanīyo bhavati jāyā gārhapatyaḥ putro 'nvāhāryapacanaḥ sa yat purohitāya karoty āhavanīya eva taj juhoty atha yaj jāyāyai karoti gārhapatya eva taj juhoty atha yat putrāya karoty anvāhāryapacana eva taj juhoti ta enaṃ śāntatanavo 'bhihutā abhiprītāḥ svargaṃ lokam abhivahanti kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca //
AB, 8, 24, 4.0 tasya purohita evāhavanīyo bhavati jāyā gārhapatyaḥ putro 'nvāhāryapacanaḥ sa yat purohitāya karoty āhavanīya eva taj juhoty atha yaj jāyāyai karoti gārhapatya eva taj juhoty atha yat putrāya karoty anvāhāryapacana eva taj juhoti ta enaṃ śāntatanavo 'bhihutā abhiprītāḥ svargaṃ lokam abhivahanti kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca //
Atharvaveda (Paippalāda)
AVP, 1, 34, 1.0 agnir janavin mahyaṃ jāyām imām adāt //
AVP, 1, 34, 2.0 somo vasuvin mahyaṃ jāyām imām adāt //
AVP, 1, 34, 3.0 pūṣā jñātivin mahyaṃ jāyām imām adāt //
AVP, 1, 34, 4.0 indraḥ sahīyān mahyaṃ jāyām imām adāt //
AVP, 5, 19, 2.2 jāyā patye madhumatīṃ vācaṃ vadatu śantivām //
AVP, 12, 8, 2.1 jāyā veda vo apsaraso gandharvāḥ patayo yūyam /
Atharvaveda (Śaunaka)
AVŚ, 3, 4, 3.2 jāyāḥ putrāḥ sumanaso bhavantu bahuṃ baliṃ prati paśyāsā ugraḥ //
AVŚ, 3, 30, 2.2 jāyā patye madhumatīṃ vācaṃ vadatu śantivām //
AVŚ, 4, 37, 12.1 jāyā id vo apsaraso gandharvāḥ patayo yūyam /
AVŚ, 5, 17, 2.1 somo rājā prathamo brahmajāyāṃ punaḥ prāyacchad ahṛṇīyamānaḥ /
AVŚ, 5, 17, 3.1 hastenaiva grāhya ādhir asyā brahmajāyeti ced avocat /
AVŚ, 5, 17, 4.2 sā brahmajāyā vi dunoti rāṣṭraṃ yatra prāpādi śaśa ulkuṣīmān //
AVŚ, 5, 17, 5.2 tena jāyām anv avindad bṛhaspatiḥ somena nītāṃ juhvaṃ na devāḥ //
AVŚ, 5, 17, 6.2 bhīmā jāyā brāhmaṇasyāpanītā durdhāṃ dadhāti parame vyoman //
AVŚ, 5, 17, 7.2 vīrā ye tṛhyante mitho brahmajāyā hinasti tān //
AVŚ, 5, 17, 10.2 rājānaḥ satyaṃ gṛhṇānā brahmajāyāṃ punar daduḥ //
AVŚ, 5, 17, 11.1 punardāya brahmajāyāṃ kṛtvā devair nikilbiṣam /
AVŚ, 5, 17, 12.1 nāsya jāyā śatavāhī kalyāṇī talpam ā śaye /
AVŚ, 5, 17, 12.2 yasmin rāṣṭre nirudhyate brahmajāyācittyā //
AVŚ, 5, 17, 13.2 yasmin rāṣṭre nirudhyate brahmajāyācittyā //
AVŚ, 5, 17, 14.2 yasmin rāṣṭre nirudhyate brahmajāyācittyā //
AVŚ, 5, 17, 15.2 yasmin rāṣṭre nirudhyate brahmajāyācittyā //
AVŚ, 5, 17, 16.2 yasmin rāṣṭre nirudhyate brahmajāyācittyā //
AVŚ, 5, 17, 17.2 yasmin rāṣṭre nirudhyate brahmajāyācittyā //
AVŚ, 6, 22, 3.2 ejāti glahā kanyeva tunnairuṃ tundānā patyeva jāyā //
AVŚ, 6, 60, 1.2 asyā icchann agruvai patim uta jāyām ajānaye //
AVŚ, 6, 78, 1.2 jāyām yām asmā āvākṣus tām rasenābhi vardhatām //
AVŚ, 6, 78, 3.1 tvaṣṭā jāyām ajanayat tvaṣṭāsyai tvāṃ patim /
AVŚ, 6, 82, 3.2 tenā janīyate jāyāṃ mahyaṃ dhehi śacīpate //
AVŚ, 6, 118, 3.1 yasmā ṛṇaṃ yasya jāyām upaimi yaṃ yācamāno abhyaimi devāḥ /
AVŚ, 9, 5, 30.2 jāyāṃ janitrīṃ mātaraṃ ye priyās tān upa hvaye //
AVŚ, 10, 1, 3.2 jāyā patyā nutteva kartāraṃ bandhv ṛchatu //
AVŚ, 11, 8, 1.1 yan manyur jāyām āvahat saṃkalpasya gṛhād adhi /
AVŚ, 11, 8, 17.2 īśā vaśasya yā jāyā sāsmin varṇam ābharat //
AVŚ, 12, 3, 17.1 svargaṃ lokam abhi no nayāsi saṃ jāyayā saha putraiḥ syāma /
AVŚ, 12, 3, 39.1 yadyaj jāyā pacati tvat paraḥ paraḥ patir vā jāye tvat tiraḥ /
AVŚ, 12, 3, 39.1 yadyaj jāyā pacati tvat paraḥ paraḥ patir vā jāye tvat tiraḥ /
AVŚ, 12, 3, 47.1 ahaṃ pacāmy ahaṃ dadāmi mamed u karman karuṇe 'dhi jāyā /
AVŚ, 14, 1, 25.2 kṛtyaiṣā padvatī bhūtvā jāyā viśate patim //
AVŚ, 14, 1, 30.2 prāyaścittiṃ yo adhyeti yena jāyā na riṣyati //
AVŚ, 14, 1, 56.1 idaṃ tad rūpaṃ yad avasta yoṣā jāyāṃ jijñāse manasā carantīm /
AVŚ, 14, 2, 1.2 sa naḥ patibhyo jāyāṃ dā agne prajayā saha //
AVŚ, 14, 2, 3.1 somasya jāyā prathamaṃ gandharvas te 'paraḥ patiḥ /
AVŚ, 14, 2, 35.2 viśvāvaso brahmaṇā te namo 'bhi jāyā apsarasaḥ parehi //
AVŚ, 14, 2, 39.1 ārohorum upadhatsva hastaṃ pariṣvajasva jāyāṃ sumanasyamānaḥ /
AVŚ, 18, 1, 8.2 jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā //
AVŚ, 18, 1, 53.2 yamasya mātā paryuhyamānā maho jāyā vivasvato nanāśa //
AVŚ, 18, 2, 51.2 jāyā patim iva vāsasābhy enaṃ bhūma ūrṇuhi //
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 7.7 sa yad anyāṃ bhikṣitavyāṃ na vindetāpi svāmevācāryajāyāṃ bhikṣetātho svāṃ mātaram /
BaudhDhS, 1, 9, 6.1 ātmaśayyāsanaṃ vastraṃ jāyāpatyaṃ kamaṇḍaluḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 27.2 punaḥ patibhyo jāyāṃ dā agne prajayā saha iti //
BaudhGS, 1, 5, 7.1 atha jāyām ānīya svān gṛhān prapādayati bhadrān gṛhān sumanasaḥ prapadye 'vīraghnī vīravataḥ suvīrān /
BaudhGS, 1, 5, 16.1 ubhau jāyāpatī vratacāriṇau brahmacāriṇau bhavato 'dhaḥśayāte //
BaudhGS, 1, 6, 23.2 anyāmiccha prapharvyaṃ saṃ jāyāṃ patyā sṛja /
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
BaudhGS, 4, 12, 6.1 apareṇāgniṃ ājyaśeṣam udakaśeṣaṃ cobhau jāyāpatī prāśnīyātām //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 17.2 so 'kāmayata jāyā me syād atha prajāyeya /
BĀU, 1, 4, 17.6 tasmād apy etarhy ekākī kāmayate jāyā me syād atha prajāyeyātha vittaṃ me syād atha karma kurvīyeti /
BĀU, 1, 4, 17.10 vāg jāyā /
BĀU, 2, 4, 5.2 na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
BĀU, 2, 4, 5.2 na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
BĀU, 2, 4, 5.2 na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
BĀU, 4, 5, 6.3 na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
BĀU, 4, 5, 6.3 na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
BĀU, 4, 5, 6.3 na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
BĀU, 6, 4, 12.1 atha yasya jāyāyai jāraḥ syāt taṃ ced dviṣyād āmapātre 'gnim upasamādhāya pratilomaṃ śarabarhiḥ stīrtvā tasminn etāḥ śarabhṛṣṭīḥ pratilomāḥ sarpiṣāktā juhuyāt /
BĀU, 6, 4, 13.1 atha yasya jāyām ārtavaṃ vindet tryahaṃ kaṃse na pibet /
BĀU, 6, 4, 19.6 saṃ jāyāṃ patyā saheti //
Chāndogyopaniṣad
ChU, 1, 10, 1.1 maṭacīhateṣu kuruṣv āṭikyā saha jāyayoṣastir ha cākrāyaṇa ibhyagrāme pradrāṇaka uvāsa //
ChU, 1, 10, 5.1 sa ha khāditvātiśeṣāñ jāyāyā ājahāra /
ChU, 1, 10, 7.1 taṃ jāyovāca /
ChU, 4, 10, 2.1 taṃ jāyovāca tapto brahmacārī kuśalam agnīn paricacārīt /
ChU, 4, 10, 3.2 tam ācāryajāyā uvāca brahmacārinn aśāna /
Gobhilagṛhyasūtra
GobhGS, 1, 1, 8.0 jāyāyā vā pāṇiṃ jighṛkṣan //
GobhGS, 1, 1, 20.0 sa yad evāntyāṃ samidham abhyādadhāti jāyāyā vā pāṇiṃ jighṛkṣan juhoti tam abhisaṃyacchet //
Gopathabrāhmaṇa
GB, 1, 1, 2, 14.0 tasmāj jāyā abhavan //
GB, 1, 1, 2, 15.0 taj jāyānāṃ jāyātvaṃ yac cāsu puruṣo jāyate yac ca putraḥ //
GB, 1, 1, 2, 15.0 taj jāyānāṃ jāyātvaṃ yac cāsu puruṣo jāyate yac ca putraḥ //
GB, 1, 2, 20, 11.0 sa caturtham ātmānam āpyāyyaitena brāhmaṇasya jāyāṃ virājam apaśyat //
GB, 1, 3, 23, 1.0 atha yasya dīkṣitasyartumatī jāyā syāt pratisnāvā pratisnāvā sarūpavatsāyā goḥ payasi sthālīpākaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ kṛtvā taṃ paraiva prāśnīyāt //
GB, 1, 3, 23, 4.0 evaṃ hīśvarā yā dīkṣitāya dīkṣitā jāyā putraṃ labheteti //
GB, 2, 3, 20, 15.0 tasmād ekasya bahvyo jāyā bhavanti //
Jaiminigṛhyasūtra
JaimGS, 1, 14, 16.0 ṛtau jāyām upeyāt //
JaimGS, 1, 20, 3.0 tābhyām anujñāto jāyāṃ vindetānagnikāṃ samānajātīyām asagotrāṃ mātur asapiṇḍāṃ jyāyasaḥ kanīyasīm //
JaimGS, 1, 20, 17.0 svayam uccair juhuyājjāyāyām anvārabdhāyām //
JaimGS, 1, 22, 10.0 niśāyāṃ jāyāpatikarmaṇyam //
JaimGS, 2, 5, 1.0 āhitāgneś cet pūrvaṃ jāyā mriyeta tāṃ nirmanthyena dahet sāṃtapanena vā //
Jaiminīyabrāhmaṇa
JB, 1, 17, 8.0 tasmād u kalyāṇīṃ jāyām iccheta kalyāṇe ma ātmā saṃbhavād iti //
JB, 1, 17, 9.0 tasmād u jāyāṃ jugupsen nen mama yonau mama loke 'nyaḥ saṃbhavād iti //
JB, 1, 100, 12.0 ātmānam eva prathamenodāsena parigṛhṇāti jāyāṃ dvitīyena prajāṃ tṛtīyena //
JB, 1, 125, 9.0 tasya jāyām upārchad etasyaiva vijayasya kāmāya //
JB, 1, 213, 5.0 tasmād yad anṛśaṃso jāyāṃ vindate vy eva vahatum ādiśati //
JB, 1, 300, 32.0 jāyarksamam //
JB, 1, 300, 33.0 samānau vā ātmā ca jāyā ca //
JB, 1, 302, 11.0 yad ṛksame saha kuryāt prajananaṃ vā ṛksamaṃ prajanana evaitat prajananaṃ bhūyo 'kṛṣi jāyāṃ jāyāyām abhyāvakṣye bahur bhaviṣyāmi prajaniṣya ity eva tatra dhyāyet //
JB, 1, 302, 11.0 yad ṛksame saha kuryāt prajananaṃ vā ṛksamaṃ prajanana evaitat prajananaṃ bhūyo 'kṛṣi jāyāṃ jāyāyām abhyāvakṣye bahur bhaviṣyāmi prajaniṣya ity eva tatra dhyāyet //
JB, 3, 120, 10.0 so 'kāmayata vāstau hīnaḥ punar yuvā syāṃ kumārīṃ jāyāṃ vindeya sahasreṇa yajeyeti //
JB, 3, 123, 4.0 tau hainām etyocatuḥ kumāri sthaviro vā ayam asarvo nālaṃ patitvanāyāvayor jāyaidhīti //
JB, 3, 123, 6.0 yasmā eva mā pitādāt tasya jāyā bhaviṣyāmīti //
JB, 3, 123, 12.0 kumāri sthaviro vā ayam asarvo nālaṃ patitvanāyāvayor jāyaidhīti //
JB, 3, 123, 14.0 nety aham avocaṃ yasmā eva mā pitādāt tasya jāyā bhaviṣyāmīti //
Kauśikasūtra
KauśS, 4, 12, 35.0 api vṛśceti jāyāyai jāram anvāha //
KauśS, 7, 10, 11.0 āgacchata iti jāyākāmaḥ //
KauśS, 8, 3, 11.1 yadyaj jāyeti mantroktam //
KauśS, 9, 4, 20.1 ucchiṣṭaṃ jāyām //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 21.0 eke 'dhaḥprāṅśāyī madhvāśy ṛtujāyopāyī māṃsastryanṛtāni varjayed udakābhyavāyaṃ ca prāg avabhṛthāt //
KātyŚS, 5, 5, 11.0 karambhapātrāṇi juhoti śūrpeṇa mūrdhani kṛtvā dakṣiṇe 'gnau pratyaṅmukhī jāyāpatī vā dakṣiṇenāhṛtya tīrthena pūrveṇa vedim apareṇa vā yad grāma iti //
KātyŚS, 5, 5, 31.0 jāyāpatī snāto 'majjantau //
Kāṭhakagṛhyasūtra
KāṭhGS, 31, 2.5 punaḥ patibhyo jāyāṃ dā agne prajayā saha /
Kāṭhakasaṃhitā
KS, 6, 4, 3.0 yat pratīcīnam udvāsayej jāyā pūrvā pramīyeta //
KS, 10, 10, 32.0 eṣā vā indrasya parivṛktī jāyā //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 8, 15.0 manor vai daśa jāyā āsan daśaputrā navaputrāṣṭaputrā saptaputrā ṣaṭputrā pañcaputrā catuṣputrā triputrā dviputraikaputrā //
MS, 1, 6, 12, 67.0 tasya jāyāṃ samabhavat //
MS, 2, 13, 16, 1.0 yā devy asīṣṭake kumāry upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 2.0 yā devy asīṣṭake prapharvy upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 4.0 yā devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 5.0 yā devīḥ stheṣṭakāḥ suśevā upaśīvarīs tā mopaśedhvaṃ jāyā iva sadam it patim //
Mānavagṛhyasūtra
MānGS, 1, 11, 12.5 punaḥ patibhyo jāyāṃ dā agneḥ prajayā saha /
Pañcaviṃśabrāhmaṇa
PB, 3, 4, 3.0 pañcabhir vihitās tisraḥ paricarāḥ pāṅktāḥ paśava etāvān puruṣo yadātmā prajā jāyā yat pañcabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tat paśuṣu pratiṣṭhāpayati paśumān bhavati ya etayā stute //
PB, 3, 13, 3.1 daśabhir vihitā tisraḥ paricarā daśākṣarā virāḍ etāvān puruṣo yad ātmā prajā jāyā yad daśabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tad virājy annādye 'ntataḥ pratiṣṭhāpayatyannādo bhavati ya etayā stute //
Pāraskaragṛhyasūtra
PārGS, 1, 7, 3.2 punaḥ patibhyo jāyāṃ dā agne prajayā saheti //
PārGS, 3, 2, 6.0 paścādagneḥ srastaram āstīryāhataṃ ca vāsa āplutā ahatavāsasaḥ pratyavarohanti dakṣiṇataḥ svāmī jāyottarā yathākaniṣṭhamuttarataḥ //
Taittirīyasaṃhitā
TS, 5, 3, 7, 17.0 yathā jāyām ānīya gṛheṣu niṣādayati tādṛg eva tat //
TS, 6, 5, 1, 38.0 tasmād eko bahvīr jāyā vindate //
TS, 6, 6, 4, 18.0 yad ekasmin yūpe dve raśane parivyayati tasmād eko dve jāye vindate //
Vaitānasūtra
VaitS, 3, 2, 14.1 ṛtumatīṃ jāyāṃ sārūpavatsaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ parām eva prāśayet //
Vārāhagṛhyasūtra
VārGS, 14, 20.2 punaḥ patibhyo jāyāṃ dā agne prajayā saha /
VārGS, 15, 22.4 ityavaśiṣṭaṃ jāyāyai prayacchati //
Āpastambadharmasūtra
ĀpDhS, 2, 5, 17.0 ṛtve vā jāyām //
ĀpDhS, 2, 14, 16.0 jāyāpatyor na vibhāgo vidyate //
Āpastambaśrautasūtra
ĀpŚS, 18, 5, 9.1 jāya ehīti yajamānaḥ patnīm āmantrayate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 5, 17.0 jāyopeyetyeke //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 13.2 jāyaiva haviṣkṛdupottiṣṭhati tadidamapyetarhi ya eva kaścopottiṣṭhati sa yatraiṣa haviṣkṛtamudvādayati tadeko dṛṣadupale samāhanti tadyadetāmatra vācam pratyudvādayanti //
ŚBM, 1, 1, 4, 16.1 sā manoreva jāyām manāvīm praviveśa /
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 4, 6, 7, 9.3 tasmād yady api jāyāpatī mithunaṃ carantau paśyanti vy eva dravataḥ /
ŚBM, 4, 6, 7, 10.3 tasmād yady api jāyāpatī mithunaṃ carantau paśyanti vy eva dravataḥ /
ŚBM, 5, 2, 1, 10.1 sa rokṣyan jāyām āmantrayate /
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 10, 5, 2, 9.4 tasmāj jāyāyā ante nāśnīyāt /
ŚBM, 13, 4, 1, 8.0 catasro jāyā upakᄆptā bhavanti mahiṣī vāvātā parivṛktā pālāgalī sarvā niṣkinyo 'laṃkṛtā mithunasyaiva sarvatvāya tābhiḥ sahāgnyagāram prapadyate pūrvayā dvārā yajamāno dakṣiṇayā patnyaḥ //
ŚBM, 13, 5, 2, 1.0 ete uktvā yad adhrigoḥ pariśiṣṭam bhavati tadāha vāso 'dhivāsaṃ hiraṇyam ity aśvāyopastṛṇanti tasminn enam adhi saṃjñapayanti saṃjñapteṣu paśuṣu patnyaḥ pānnejanair udāyanti catasraśca jāyāḥ kumārī pañcamī catvāri ca śatānyanucarīṇām //
ŚBM, 13, 5, 4, 27.0 udavasānīyāyāṃ saṃsthitāyām catasraśca jāyāḥ kumārīm pañcamīṃ catvāri ca śatānyanucarīṇāṃ yathāsamuditam dakṣiṇām dadati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 1.1 jāyām upagrahīṣyamāṇo 'nṛkṣarā iti varakān gacchato 'numantrayate //
ŚāṅkhGS, 1, 9, 9.1 agnir janitā sa me 'mūṃ jāyāṃ dadātu svāhā somo janimān sa māmuyā janimantaṃ karotu svāhā pūṣā jñātimān sa māmuṣyai pitrā mātrā bhrātṛbhir jñātimantaṃ karotu svāheti //
ŚāṅkhGS, 3, 4, 9.0 jyeṣṭhaṃ putram ādāya jāyāṃ ca sahadhānyaḥ prapadyeta //
ŚāṅkhGS, 3, 4, 10.0 indrasya gṛhāḥ śivā vasumanto varūthinas tān ahaṃ prapadye saha jāyayā saha prajayā saha paśubhiḥ saha rāyaspoṣeṇa saha yan me kiṃcāsti tena //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 10, 1.1 atha saṃvekṣyan jāyāyai hṛdayam abhimṛśet /
ŚāṅkhĀ, 7, 3, 2.0 sa yadi nirbhujaḥ khalu vai vayaṃ madhyamo vāk prāṇena mātā jāyā prajñā vāg bṛhadgatirvālisarvamuttamam //
ŚāṅkhĀ, 7, 17, 1.0 jāyā pūrvarūpaṃ patir uttararūpaṃ putraḥ saṃhitā retaḥ saṃdhiḥ prajananaṃ saṃdhānam iti sthaviraḥ śākalyaḥ //
ŚāṅkhĀ, 11, 8, 16.0 priyāyai vā jāyāyai priyāya vāntevāsine 'nyasmai vāpi yasmai kāmayeta tasmā ucchiṣṭaṃ dadyāt //
Ṛgveda
ṚV, 1, 66, 5.1 durokaśociḥ kratur na nityo jāyeva yonāv araṃ viśvasmai //
ṚV, 1, 82, 5.2 tena jāyām upa priyām mandāno yāhy andhaso yojā nv indra te harī //
ṚV, 1, 105, 2.1 artham id vā u arthina ā jāyā yuvate patim /
ṚV, 1, 116, 1.2 yāv arbhagāya vimadāya jāyāṃ senājuvā nyūhatū rathena //
ṚV, 1, 117, 20.2 yuvaṃ śacībhir vimadāya jāyāṃ ny ūhathuḥ purumitrasya yoṣām //
ṚV, 1, 124, 7.2 jāyeva patya uśatī suvāsā uṣā hasreva ni riṇīte apsaḥ //
ṚV, 3, 53, 4.1 jāyed astam maghavan sed u yonis tad it tvā yuktā harayo vahantu /
ṚV, 3, 53, 6.1 apāḥ somam astam indra pra yāhi kalyāṇīr jāyā suraṇaṃ gṛhe te /
ṚV, 4, 3, 2.1 ayaṃ yoniś cakṛmā yaṃ vayaṃ te jāyeva patya uśatī suvāsāḥ /
ṚV, 4, 18, 13.2 apaśyaṃ jāyām amahīyamānām adhā me śyeno madhv ā jabhāra //
ṚV, 9, 82, 4.1 jāyeva patyāv adhi śeva maṃhase pajrāyā garbha śṛṇuhi bravīmi te /
ṚV, 10, 10, 7.2 jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā //
ṚV, 10, 17, 1.2 yamasya mātā paryuhyamānā maho jāyā vivasvato nanāśa //
ṚV, 10, 32, 3.2 jāyā patiṃ vahati vagnunā sumat puṃsa id bhadro vahatuḥ pariṣkṛtaḥ //
ṚV, 10, 34, 2.2 akṣasyāham ekaparasya hetor anuvratām apa jāyām arodham //
ṚV, 10, 34, 3.1 dveṣṭi śvaśrūr apa jāyā ruṇaddhi na nāthito vindate marḍitāram /
ṚV, 10, 34, 4.1 anye jāyām pari mṛśanty asya yasyāgṛdhad vedane vājy akṣaḥ /
ṚV, 10, 34, 10.1 jāyā tapyate kitavasya hīnā mātā putrasya carataḥ kva svit /
ṚV, 10, 34, 11.1 striyaṃ dṛṣṭvāya kitavaṃ tatāpānyeṣāṃ jāyāṃ sukṛtaṃ ca yonim /
ṚV, 10, 34, 13.2 tatra gāvaḥ kitava tatra jāyā tan me vi caṣṭe savitāyam aryaḥ //
ṚV, 10, 71, 4.2 uto tvasmai tanvaṃ vi sasre jāyeva patya uśatī suvāsāḥ //
ṚV, 10, 85, 22.2 anyām iccha prapharvyaṃ saṃ jāyām patyā sṛja //
ṚV, 10, 85, 29.2 kṛtyaiṣā padvatī bhūtvy ā jāyā viśate patim //
ṚV, 10, 85, 38.2 punaḥ patibhyo jāyāṃ dā agne prajayā saha //
ṚV, 10, 91, 13.2 bhūyā antarā hṛdy asya nispṛśe jāyeva patya uśatī suvāsāḥ //
ṚV, 10, 95, 1.1 haye jāye manasā tiṣṭha ghore vacāṃsi miśrā kṛṇavāvahai nu /
ṚV, 10, 109, 2.1 somo rājā prathamo brahmajāyām punaḥ prāyacchad ahṛṇīyamānaḥ /
ṚV, 10, 109, 3.1 hastenaiva grāhya ādhir asyā brahmajāyeyam iti ced avocan /
ṚV, 10, 109, 4.2 bhīmā jāyā brāhmaṇasyopanītā durdhāṃ dadhāti parame vyoman //
ṚV, 10, 109, 5.2 tena jāyām anv avindad bṛhaspatiḥ somena nītāṃ juhvaṃ na devāḥ //
ṚV, 10, 109, 6.2 rājānaḥ satyaṃ kṛṇvānā brahmajāyām punar daduḥ //
ṚV, 10, 109, 7.1 punardāya brahmajāyāṃ kṛtvī devair nikilbiṣam /
ṚV, 10, 149, 4.2 patir iva jāyām abhi no ny etu dhartā divaḥ savitā viśvavāraḥ //
Ṛgvedakhilāni
ṚVKh, 1, 12, 6.1 yuvam ūhathur vimadāya jāyāṃ yuvaṃ vaśāṃ śayave dhenum akratām /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 52.0 lakṣaṇe jāyāpatyoṣ ṭak //
Aṣṭādhyāyī, 5, 4, 134.0 jāyāyā niṅ //
Mahābhārata
MBh, 1, 68, 36.2 jāyāyā iti jāyātvaṃ purāṇāḥ kavayo viduḥ //
MBh, 1, 68, 36.2 jāyāyā iti jāyātvaṃ purāṇāḥ kavayo viduḥ //
MBh, 1, 69, 30.3 patir jāyāṃ praviśati sa tasyāṃ jāyate punaḥ /
MBh, 1, 69, 31.1 jāyā janayate putram ātmano 'ṅgaṃ dvidhā kṛtam /
MBh, 1, 151, 25.27 pātayiṣyati yo jāyāṃ pāñcālīṃ svāṃ kariṣyati /
MBh, 1, 212, 1.248 janayed yā tu bhartāraṃ jāyā ityeva nāmataḥ /
MBh, 1, 212, 1.249 dārāḥ patnī ca bhāryā ca jāyā ceti caturvidhāḥ /
MBh, 3, 13, 62.1 ātmā hi jāyate tasyāṃ tasmājjāyā bhavatyuta /
MBh, 7, 16, 32.1 jāyāṃ ca ṛtukāle vai ye mohād abhigacchatām /
MBh, 12, 258, 13.1 pitā hyātmānam ādhatte jāyāyāṃ jajñiyām iti /
Manusmṛti
ManuS, 8, 275.1 mātaraṃ pitaraṃ jāyāṃ bhrātaraṃ tanayaṃ gurum /
ManuS, 9, 7.2 svaṃ ca dharmaṃ prayatnena jāyāṃ rakṣan hi rakṣati //
ManuS, 9, 8.2 jāyāyās taddhi jāyātvaṃ yad asyāṃ jāyate punaḥ //
ManuS, 9, 8.2 jāyāyās taddhi jāyātvaṃ yad asyāṃ jāyate punaḥ //
ManuS, 9, 44.1 etāvān eva puruṣo yaj jāyātmā prajeti ha /
Amarakośa
AKośa, 2, 270.1 bhāryā jāyātha puṃbhūmni dārāḥ syāttu kuṭumbinī /
AKośa, 2, 294.2 prajāvatī bhrātṛjāyā mātulānī tu mātulī //
AKośa, 2, 302.1 daṃpatī jaṃpatī jāyāpatī bhāryāpatī ca tau /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 25.2 bhrātṛjāyā tataḥ sā nau vyutthitā dāpyatām iti //
BKŚS, 4, 42.2 vaṇijo bhrātṛjāyāyā jātaḥ putro 'nayor iti //
BKŚS, 5, 242.1 jāyāpatyos tayor itthaṃ mitho mantrayamāṇayoḥ /
BKŚS, 8, 34.1 tenoktaṃ bhrātṛjāyā me kīdṛśī cintyamekhalā /
BKŚS, 18, 277.1 yāvanīnāmikā yasya jāyā yavanadeśajā /
BKŚS, 18, 295.1 yasya mitravatī jāyā sānudāsaḥ sutas tayoḥ /
BKŚS, 18, 425.1 adhunā jananījāyāprajāgurujanādibhiḥ /
BKŚS, 18, 618.2 apaśyaṃ prathamāṃ jāyāṃ karaśākhāvṛtānanām //
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 5, 11.2 rājavāhano 'pyevamacintayat nūnameṣā pūrvajanmani me jāyā yajñavatī /
DKCar, 2, 3, 175.1 prāgapi rāgāgnisākṣikamanaṅgena guṇarūpā dattaiva tubhyameṣā jāyā //
DKCar, 2, 4, 165.0 tvadambayā kāntimatyā ceyaṃ garbhasthaiva dyūtajitā svamātrā tavaiva jāyātvena samakalpyata //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
Divyāvadāna
Divyāv, 1, 318.0 sā tvayā vaktavyā dṛṣṭāste mayā pitā mātā bhrātā bhrāturjāyā dāsī //
Divyāv, 1, 370.0 upasaṃkramya kathayati bhagini dṛṣṭāste mayā mātā pitā bhrātā bhrāturjāyā dāsī //
Divyāv, 1, 484.0 tena khalu samayena vārāṇasyāṃ dvau jāyāpatikau //
Divyāv, 1, 497.0 tau jāyāpatī vṛddhībhūtau tatraiva stūpe parikarma kurvāṇau tiṣṭhataḥ //
Divyāv, 18, 590.1 tasya ca gatasya svagṛhaṃ sā mātā pracchannāsaddharmeṇa taṃ putraṃ paricaramāṇā ratiṃ nādhigacchaty anabhiratarūpā ca taṃ putraṃ vadati kiyatkālaṃ vayamevaṃ pracchannena krameṇa ratikrīḍāmanubhaviṣyāmo yannu vayamasmāddeśādanyadeśāntaraṃ gatvā prakāśakrameṇa niḥśaṅkā bhūtvā jāyāpatīti vikhyātadharmāṇaḥ sukhaṃ prativasema //
Harivaṃśa
HV, 27, 9.2 jāyet tasmāt svayaṃ hanta bhavāmy asya sahavratā //
Harṣacarita
Harṣacarita, 1, 242.1 gatāyāṃ ca tasyāṃ dadhīco 'pi hṛdaye hrādinyevābhihato bhārgavavaṃśasambhūtasya bhrātur brāhmaṇasya jāyām akṣamālābhidhānāṃ munikanyakām ātmasūnoḥ saṃvardhanāya niyujya virahāturastapase vanamagāt //
Kumārasaṃbhava
KumSaṃ, 3, 37.2 ardhopabhuktena bisena jāyāṃ saṃbhāvayāmāsa rathāṅganāmā //
KumSaṃ, 7, 88.2 jāyāpatī laukikam eṣitavyam ārdrākṣatāropaṇam anvabhūtām //
Kāmasūtra
KāSū, 5, 5, 14.15 etayā vṛttyarthināṃ mahāmātrābhitaptānāṃ balād vigṛhītānāṃ vyavahāre durbalānāṃ svabhogenāsaṃtuṣṭānāṃ rājani prītikāmānāṃ rājyajaneṣu paṅktim icchatāṃ sajātair bādhyamānānāṃ sajātān bādhitukāmānāṃ sūcakānām anyeṣāṃ kāryavaśināṃ jāyā vyākhyātāḥ //
Liṅgapurāṇa
LiPur, 1, 29, 46.2 pratijñāmakarojjāyāṃ bhāryāmāha pativratām //
Meghadūta
Megh, Pūrvameghaḥ, 8.2 kaḥ saṃnaddhe virahavidhurāṃ tvayyupekṣeta jāyāṃ na syādanyo 'pyahamiva jano yaḥ parādhīnavṛttiḥ //
Megh, Pūrvameghaḥ, 9.1 tvāṃ cāvaśyaṃ divasagaṇanātatparām ekapatnīmavyāpannāmavihatagatirdrakṣyasi bhrātṛjāyām /
Tantrākhyāyikā
TAkhy, 1, 83.1 athāsau mūrkhaḥ kṛtakavacanavyāmohitacittaḥ prajvālyolkām avyaṅgamukhīṃ jāyāṃ dṛṣṭvā protphullanayanaḥ paricumbya hṛṣṭamanā bandhavād avamucya pīḍitaṃ ca pariṣvajya śayyām āropitavān //
Viṣṇupurāṇa
ViPur, 4, 1, 69.1 tasmai tvam enāṃ tanayāṃ narendra prayaccha māyāmanujāya jāyām /
ViPur, 4, 6, 64.1 tataś conmattarūpo jāye he tiṣṭha manasi dhīre tiṣṭha vacasi kapaṭike tiṣṭhetyevam anekaprakāraṃ sūktam avocat //
ViPur, 4, 7, 21.1 putri sarva evātmaputram atiguṇam abhilaṣati nātmajāyābhrātṛguṇeṣv atīvādṛto bhavatīti //
Viṣṇusmṛti
ViSmṛ, 20, 39.2 jāyāvarjaṃ hi sarvasya yāmyaḥ panthā virudhyate //
Bhāgavatapurāṇa
BhāgPur, 2, 4, 2.1 ātmajāyāsutāgārapaśudraviṇabandhuṣu /
BhāgPur, 3, 30, 6.1 ātmajāyāsutāgārapaśudraviṇabandhuṣu /
BhāgPur, 4, 8, 8.1 jāye uttānapādasya sunītiḥ surucis tayoḥ /
BhāgPur, 4, 25, 55.2 mohaṃ prasādaṃ harṣaṃ vā yāti jāyātmajodbhavam //
BhāgPur, 4, 25, 61.1 kvacicca śocatīṃ jāyāmanu śocati dīnavat /
BhāgPur, 4, 26, 4.2 vihāya jāyāmatadarhāṃ mṛgavyasanalālasaḥ //
BhāgPur, 10, 3, 47.2 yadā bahirgantumiyeṣa tarhyajā yā yogamāyājani nandajāyayā //
BhāgPur, 11, 9, 26.1 jāyātmajārthapaśubhṛtyagṛhāptavargān puṣṇāti yatpriyacikīrṣayā vitanvan /
BhāgPur, 11, 10, 7.1 jāyāpatyagṛhakṣetrasvajanadraviṇādiṣu /
Bhāratamañjarī
BhāMañj, 1, 26.1 krudhā kaśyapajāyātha nirdoṣamaśapannṛpam /
BhāMañj, 1, 50.3 tvaṃ na paśyasi me jāyāmucchiṣṭastāṃ pativratām //
BhāMañj, 1, 96.2 vāsukeranujāṃ jāyāṃ sanāmnīmeva saṃyamī //
BhāMañj, 1, 278.2 bhajasva tanayaṃ jāyāṃ bhaja rājīvalocanām //
BhāMañj, 1, 345.1 tāmevānusamāyāntaṃ jāyāṃ sāntvayituṃ nṛpam /
BhāMañj, 1, 419.2 carantīṃ dyaurvasurdṛṣṭvā nijāṃ jāyāmabhāṣata //
BhāMañj, 1, 816.1 kathaṃ jāyā satīvṛttā manaḥ sabrahmacāriṇīm /
BhāMañj, 1, 983.1 śaktijāyām apaśyantīṃ tāṃ dṛṣṭvā jñātatatkathaḥ /
BhāMañj, 1, 986.2 ṛtau jāyāsamāsaktastaruṇo brāhmaṇaḥ purā //
BhāMañj, 1, 1220.2 jāyāyāṃ samayaṃ cakrurmithobhedādviśaṅkitāḥ //
BhāMañj, 13, 1255.2 ityūce sa sadā jāyāṃ dharmasabrahmacāriṇīm //
BhāMañj, 13, 1278.1 tacca jñātvā munirjāyāmuvāca jñānalocanaḥ /
BhāMañj, 13, 1376.1 capalāḥ sahacāriṇyaḥ kathaṃ jāyā nṛṇāmiti /
BhāMañj, 13, 1622.2 sa jāyāṃ vīkṣya madhyāhne kruddhaḥ sūryamudaikṣata //
BhāMañj, 14, 163.1 aho bata cirādetya jāyāyā mama mandiram /
BhāMañj, 15, 8.2 jāyāsakhasya vairāgyaṃ bubudhe na yudhiṣṭhiraḥ //
Kathāsaritsāgara
KSS, 1, 1, 33.1 kiṃ ca me pūrvajāyā tvamityuktavati śaṃkare /
KSS, 1, 1, 33.2 kathaṃ te pūrvajāyāhamiti vakti sma pārvatī //
KSS, 1, 1, 43.1 itthaṃ me pūrvajāyā tvaṃ kimanyatkathyate tava /
KSS, 1, 3, 20.1 etajjāyā ca sā jātā pāṭalī nāma bhūpateḥ /
KSS, 2, 1, 88.2 jamadagnyāśrame jāyā saputrā te mṛgāvatī //
KSS, 2, 5, 73.2 jāyāpatyormithaḥ premapāśabaddhamabhūnmanaḥ //
KSS, 2, 5, 169.1 ekadā tatra naktaṃ ca saṃgataḥ parajāyayā /
KSS, 4, 1, 127.2 iyaṃ te bhrātṛjāyeti brāhmaṇīṃ tām adarśayat //
KSS, 4, 1, 128.2 brāhmaṇīṃ bhrātṛjāyāṃ tāṃ ninye śāntikaro gṛham //
KSS, 6, 1, 195.2 prāveśayad bhrātṛjāyāṃ tatra devagṛhāntare //
KSS, 6, 1, 196.2 mittraṃ me bhrātṛjāyāyāstasyā veṣam akārayat //
KSS, 6, 1, 201.2 nanāndṛbhrātṛjāye te svānurāgasamarpite //
Narmamālā
KṣNarm, 3, 101.1 svayamutthāya yātāyāṃ jāyāyāṃ nirdhano 'tha saḥ /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 7.0 bhāryā patnī priyā jāyā dārāśca gṛhiṇī ca sā //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 19.2 agnijāyā mahāvidyā etadrūpaṃ na saṃśayaḥ //
Āryāsaptaśatī
Āsapt, 2, 1.1 avadhidināvadhijīvāḥ prasīda jīvantu pathikajanajāyāḥ /
Āsapt, 2, 357.2 jāyājita iti rūḍhā janaśrutir me yaśo bhavatu //
Āsapt, 2, 397.2 tajjāyayā janānāṃ mukham īkṣitam āvṛtasmitayā //
Śukasaptati
Śusa, 11, 19.2 gṛhītā bhrātṛjāyāpi kaḥ kāmamatilaṅghayet //
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 2.1 tatastaṃ balavānrāmo ripuṃ jāyāpahāriṇam /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 5.1, 5.0 kiṃca dvitīyāvasthām atikrāntasya diṣṭyātmajāyayā saha asaṃstutapremaprāduṣkaraṇe saṃyuktasya janasya saprakārakarasotpattyanubhave tādṛṅmanīṣāyā abhāvāt sīdhusaṃgrahaṇaṃ paramakāraṇatvena nābhimatam taditarāvasthāyāṃ tu andhasaḥ śamalasya anirvacanīyānandaprakāśane svīkaraṇatvena saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṝṇām āptavākyavat yathārthopadeśam anuśāsti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 57.1 yas tu kruddhaḥ pumān brūyāj jāyāyās tu agamyatām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 53, 37.2 bhrātṛjāyā mariṣyanti mayi pañcatvam āgate //
Sātvatatantra
SātT, 2, 34.2 gatvā gṛhān gṛhapateḥ pitur āptajāyāvācaṃ niśamya vanavāsam agāt sabhāryaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 162.1 devendrabalabhij jāyājātanānāvilāsavān /
SātT, 7, 56.1 putre śiṣye ca jāyāyāṃ śāsane nāsti dūṣaṇam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 17, 1.2 tasya ha śataṃ jāyā babhūvuḥ /
ŚāṅkhŚS, 15, 17, 7.2 sakhā ca jāyā kṛpaṇaṃ ha duhitā jyotir ha putraḥ parame vyoman //
ŚāṅkhŚS, 15, 17, 8.1 patir jāyāṃ praviśati garbho bhūtvātha mātaram /
ŚāṅkhŚS, 15, 17, 9.1 tajjāyā jāyā bhavati yad asyāṃ jāyate punaḥ /
ŚāṅkhŚS, 15, 17, 9.1 tajjāyā jāyā bhavati yad asyāṃ jāyate punaḥ /