Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Manusmṛti
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Bhāratamañjarī
Kathāsaritsāgara
Rājanighaṇṭu
Toḍalatantra
Śukasaptati
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 22, 1.0 te devā abruvann iyaṃ vā indrasya priyā jāyā vāvātā prāsahā nāmāsyām evecchāmahā iti tatheti tasyām aicchanta sainān abravīt prātar vaḥ prativaktāsmīti tasmāt striyaḥ patyāvicchante tasmād u stryanurātram patyāvicchate tām prātar upāyan saitad eva pratyapadyata //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 7, 13, 8.0 annaṃ ha prāṇaḥ śaraṇaṃ ha vāso rūpaṃ hiraṇyam paśavo vivāhāḥ sakhā ha jāyā kṛpaṇaṃ ha duhitā jyotir ha putraḥ parame vyoman //
AB, 7, 13, 10.0 taj jāyā jāyā bhavati yad asyāṃ jāyate punaḥ ābhūtir eṣābhūtir bījam etan nidhīyate //
AB, 7, 13, 10.0 taj jāyā jāyā bhavati yad asyāṃ jāyate punaḥ ābhūtir eṣābhūtir bījam etan nidhīyate //
AB, 8, 20, 7.0 tad yathaivādaḥ priyaḥ putraḥ pitaram priyā vā jāyā patiṃ sukhaṃ śivam upaspṛśaty ā visrasa evaṃ haivaitenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya surā vā somo vānyad vānnādyaṃ sukhaṃ śivam upaspṛśaty ā visrasaḥ //
AB, 8, 24, 4.0 tasya purohita evāhavanīyo bhavati jāyā gārhapatyaḥ putro 'nvāhāryapacanaḥ sa yat purohitāya karoty āhavanīya eva taj juhoty atha yaj jāyāyai karoti gārhapatya eva taj juhoty atha yat putrāya karoty anvāhāryapacana eva taj juhoti ta enaṃ śāntatanavo 'bhihutā abhiprītāḥ svargaṃ lokam abhivahanti kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca //
Atharvaveda (Paippalāda)
AVP, 5, 19, 2.2 jāyā patye madhumatīṃ vācaṃ vadatu śantivām //
Atharvaveda (Śaunaka)
AVŚ, 3, 30, 2.2 jāyā patye madhumatīṃ vācaṃ vadatu śantivām //
AVŚ, 5, 17, 3.1 hastenaiva grāhya ādhir asyā brahmajāyeti ced avocat /
AVŚ, 5, 17, 4.2 sā brahmajāyā vi dunoti rāṣṭraṃ yatra prāpādi śaśa ulkuṣīmān //
AVŚ, 5, 17, 6.2 bhīmā jāyā brāhmaṇasyāpanītā durdhāṃ dadhāti parame vyoman //
AVŚ, 5, 17, 7.2 vīrā ye tṛhyante mitho brahmajāyā hinasti tān //
AVŚ, 5, 17, 12.1 nāsya jāyā śatavāhī kalyāṇī talpam ā śaye /
AVŚ, 5, 17, 12.2 yasmin rāṣṭre nirudhyate brahmajāyācittyā //
AVŚ, 5, 17, 13.2 yasmin rāṣṭre nirudhyate brahmajāyācittyā //
AVŚ, 5, 17, 14.2 yasmin rāṣṭre nirudhyate brahmajāyācittyā //
AVŚ, 5, 17, 15.2 yasmin rāṣṭre nirudhyate brahmajāyācittyā //
AVŚ, 5, 17, 16.2 yasmin rāṣṭre nirudhyate brahmajāyācittyā //
AVŚ, 5, 17, 17.2 yasmin rāṣṭre nirudhyate brahmajāyācittyā //
AVŚ, 6, 22, 3.2 ejāti glahā kanyeva tunnairuṃ tundānā patyeva jāyā //
AVŚ, 10, 1, 3.2 jāyā patyā nutteva kartāraṃ bandhv ṛchatu //
AVŚ, 11, 8, 17.2 īśā vaśasya yā jāyā sāsmin varṇam ābharat //
AVŚ, 12, 3, 39.1 yadyaj jāyā pacati tvat paraḥ paraḥ patir vā jāye tvat tiraḥ /
AVŚ, 12, 3, 47.1 ahaṃ pacāmy ahaṃ dadāmi mamed u karman karuṇe 'dhi jāyā /
AVŚ, 14, 1, 25.2 kṛtyaiṣā padvatī bhūtvā jāyā viśate patim //
AVŚ, 14, 1, 30.2 prāyaścittiṃ yo adhyeti yena jāyā na riṣyati //
AVŚ, 14, 2, 3.1 somasya jāyā prathamaṃ gandharvas te 'paraḥ patiḥ /
AVŚ, 18, 1, 8.2 jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā //
AVŚ, 18, 1, 53.2 yamasya mātā paryuhyamānā maho jāyā vivasvato nanāśa //
AVŚ, 18, 2, 51.2 jāyā patim iva vāsasābhy enaṃ bhūma ūrṇuhi //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 17.2 so 'kāmayata jāyā me syād atha prajāyeya /
BĀU, 1, 4, 17.6 tasmād apy etarhy ekākī kāmayate jāyā me syād atha prajāyeyātha vittaṃ me syād atha karma kurvīyeti /
BĀU, 1, 4, 17.10 vāg jāyā /
BĀU, 2, 4, 5.2 na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
BĀU, 2, 4, 5.2 na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
BĀU, 4, 5, 6.3 na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
BĀU, 4, 5, 6.3 na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
Chāndogyopaniṣad
ChU, 1, 10, 7.1 taṃ jāyovāca /
ChU, 4, 10, 2.1 taṃ jāyovāca tapto brahmacārī kuśalam agnīn paricacārīt /
ChU, 4, 10, 3.2 tam ācāryajāyā uvāca brahmacārinn aśāna /
Gopathabrāhmaṇa
GB, 1, 3, 23, 1.0 atha yasya dīkṣitasyartumatī jāyā syāt pratisnāvā pratisnāvā sarūpavatsāyā goḥ payasi sthālīpākaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ kṛtvā taṃ paraiva prāśnīyāt //
GB, 1, 3, 23, 4.0 evaṃ hīśvarā yā dīkṣitāya dīkṣitā jāyā putraṃ labheteti //
Jaiminigṛhyasūtra
JaimGS, 2, 5, 1.0 āhitāgneś cet pūrvaṃ jāyā mriyeta tāṃ nirmanthyena dahet sāṃtapanena vā //
Jaiminīyabrāhmaṇa
JB, 1, 300, 32.0 jāyarksamam //
JB, 1, 300, 33.0 samānau vā ātmā ca jāyā ca //
JB, 3, 123, 4.0 tau hainām etyocatuḥ kumāri sthaviro vā ayam asarvo nālaṃ patitvanāyāvayor jāyaidhīti //
JB, 3, 123, 6.0 yasmā eva mā pitādāt tasya jāyā bhaviṣyāmīti //
JB, 3, 123, 12.0 kumāri sthaviro vā ayam asarvo nālaṃ patitvanāyāvayor jāyaidhīti //
JB, 3, 123, 14.0 nety aham avocaṃ yasmā eva mā pitādāt tasya jāyā bhaviṣyāmīti //
Kauśikasūtra
KauśS, 8, 3, 11.1 yadyaj jāyeti mantroktam //
Kāṭhakasaṃhitā
KS, 6, 4, 3.0 yat pratīcīnam udvāsayej jāyā pūrvā pramīyeta //
KS, 10, 10, 32.0 eṣā vā indrasya parivṛktī jāyā //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 16, 1.0 yā devy asīṣṭake kumāry upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 2.0 yā devy asīṣṭake prapharvy upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 4.0 yā devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
Pañcaviṃśabrāhmaṇa
PB, 3, 4, 3.0 pañcabhir vihitās tisraḥ paricarāḥ pāṅktāḥ paśava etāvān puruṣo yadātmā prajā jāyā yat pañcabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tat paśuṣu pratiṣṭhāpayati paśumān bhavati ya etayā stute //
PB, 3, 13, 3.1 daśabhir vihitā tisraḥ paricarā daśākṣarā virāḍ etāvān puruṣo yad ātmā prajā jāyā yad daśabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tad virājy annādye 'ntataḥ pratiṣṭhāpayatyannādo bhavati ya etayā stute //
Pāraskaragṛhyasūtra
PārGS, 3, 2, 6.0 paścādagneḥ srastaram āstīryāhataṃ ca vāsa āplutā ahatavāsasaḥ pratyavarohanti dakṣiṇataḥ svāmī jāyottarā yathākaniṣṭhamuttarataḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 5, 17.0 jāyopeyetyeke //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 13.2 jāyaiva haviṣkṛdupottiṣṭhati tadidamapyetarhi ya eva kaścopottiṣṭhati sa yatraiṣa haviṣkṛtamudvādayati tadeko dṛṣadupale samāhanti tadyadetāmatra vācam pratyudvādayanti //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 3, 2.0 sa yadi nirbhujaḥ khalu vai vayaṃ madhyamo vāk prāṇena mātā jāyā prajñā vāg bṛhadgatirvālisarvamuttamam //
ŚāṅkhĀ, 7, 17, 1.0 jāyā pūrvarūpaṃ patir uttararūpaṃ putraḥ saṃhitā retaḥ saṃdhiḥ prajananaṃ saṃdhānam iti sthaviraḥ śākalyaḥ //
Ṛgveda
ṚV, 1, 66, 5.1 durokaśociḥ kratur na nityo jāyeva yonāv araṃ viśvasmai //
ṚV, 1, 105, 2.1 artham id vā u arthina ā jāyā yuvate patim /
ṚV, 1, 124, 7.2 jāyeva patya uśatī suvāsā uṣā hasreva ni riṇīte apsaḥ //
ṚV, 3, 53, 4.1 jāyed astam maghavan sed u yonis tad it tvā yuktā harayo vahantu /
ṚV, 3, 53, 6.1 apāḥ somam astam indra pra yāhi kalyāṇīr jāyā suraṇaṃ gṛhe te /
ṚV, 4, 3, 2.1 ayaṃ yoniś cakṛmā yaṃ vayaṃ te jāyeva patya uśatī suvāsāḥ /
ṚV, 9, 82, 4.1 jāyeva patyāv adhi śeva maṃhase pajrāyā garbha śṛṇuhi bravīmi te /
ṚV, 10, 10, 7.2 jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā //
ṚV, 10, 17, 1.2 yamasya mātā paryuhyamānā maho jāyā vivasvato nanāśa //
ṚV, 10, 32, 3.2 jāyā patiṃ vahati vagnunā sumat puṃsa id bhadro vahatuḥ pariṣkṛtaḥ //
ṚV, 10, 34, 3.1 dveṣṭi śvaśrūr apa jāyā ruṇaddhi na nāthito vindate marḍitāram /
ṚV, 10, 34, 10.1 jāyā tapyate kitavasya hīnā mātā putrasya carataḥ kva svit /
ṚV, 10, 34, 13.2 tatra gāvaḥ kitava tatra jāyā tan me vi caṣṭe savitāyam aryaḥ //
ṚV, 10, 71, 4.2 uto tvasmai tanvaṃ vi sasre jāyeva patya uśatī suvāsāḥ //
ṚV, 10, 85, 29.2 kṛtyaiṣā padvatī bhūtvy ā jāyā viśate patim //
ṚV, 10, 91, 13.2 bhūyā antarā hṛdy asya nispṛśe jāyeva patya uśatī suvāsāḥ //
ṚV, 10, 109, 3.1 hastenaiva grāhya ādhir asyā brahmajāyeyam iti ced avocan /
ṚV, 10, 109, 4.2 bhīmā jāyā brāhmaṇasyopanītā durdhāṃ dadhāti parame vyoman //
Mahābhārata
MBh, 1, 69, 31.1 jāyā janayate putram ātmano 'ṅgaṃ dvidhā kṛtam /
MBh, 1, 212, 1.248 janayed yā tu bhartāraṃ jāyā ityeva nāmataḥ /
MBh, 1, 212, 1.249 dārāḥ patnī ca bhāryā ca jāyā ceti caturvidhāḥ /
MBh, 3, 13, 62.1 ātmā hi jāyate tasyāṃ tasmājjāyā bhavatyuta /
Manusmṛti
ManuS, 9, 44.1 etāvān eva puruṣo yaj jāyātmā prajeti ha /
Amarakośa
AKośa, 2, 270.1 bhāryā jāyātha puṃbhūmni dārāḥ syāttu kuṭumbinī /
AKośa, 2, 294.2 prajāvatī bhrātṛjāyā mātulānī tu mātulī //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 25.2 bhrātṛjāyā tataḥ sā nau vyutthitā dāpyatām iti //
BKŚS, 8, 34.1 tenoktaṃ bhrātṛjāyā me kīdṛśī cintyamekhalā /
BKŚS, 18, 277.1 yāvanīnāmikā yasya jāyā yavanadeśajā /
BKŚS, 18, 295.1 yasya mitravatī jāyā sānudāsaḥ sutas tayoḥ /
Daśakumāracarita
DKCar, 1, 5, 11.2 rājavāhano 'pyevamacintayat nūnameṣā pūrvajanmani me jāyā yajñavatī /
DKCar, 2, 3, 175.1 prāgapi rāgāgnisākṣikamanaṅgena guṇarūpā dattaiva tubhyameṣā jāyā //
Divyāvadāna
Divyāv, 1, 318.0 sā tvayā vaktavyā dṛṣṭāste mayā pitā mātā bhrātā bhrāturjāyā dāsī //
Divyāv, 1, 370.0 upasaṃkramya kathayati bhagini dṛṣṭāste mayā mātā pitā bhrātā bhrāturjāyā dāsī //
Harivaṃśa
HV, 27, 9.2 jāyet tasmāt svayaṃ hanta bhavāmy asya sahavratā //
Bhāratamañjarī
BhāMañj, 1, 26.1 krudhā kaśyapajāyātha nirdoṣamaśapannṛpam /
BhāMañj, 1, 816.1 kathaṃ jāyā satīvṛttā manaḥ sabrahmacāriṇīm /
Kathāsaritsāgara
KSS, 1, 1, 33.1 kiṃ ca me pūrvajāyā tvamityuktavati śaṃkare /
KSS, 1, 1, 33.2 kathaṃ te pūrvajāyāhamiti vakti sma pārvatī //
KSS, 1, 1, 43.1 itthaṃ me pūrvajāyā tvaṃ kimanyatkathyate tava /
KSS, 1, 3, 20.1 etajjāyā ca sā jātā pāṭalī nāma bhūpateḥ /
KSS, 2, 1, 88.2 jamadagnyāśrame jāyā saputrā te mṛgāvatī //
KSS, 4, 1, 127.2 iyaṃ te bhrātṛjāyeti brāhmaṇīṃ tām adarśayat //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 7.0 bhāryā patnī priyā jāyā dārāśca gṛhiṇī ca sā //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 19.2 agnijāyā mahāvidyā etadrūpaṃ na saṃśayaḥ //
Śukasaptati
Śusa, 11, 19.2 gṛhītā bhrātṛjāyāpi kaḥ kāmamatilaṅghayet //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 17, 7.2 sakhā ca jāyā kṛpaṇaṃ ha duhitā jyotir ha putraḥ parame vyoman //
ŚāṅkhŚS, 15, 17, 9.1 tajjāyā jāyā bhavati yad asyāṃ jāyate punaḥ /
ŚāṅkhŚS, 15, 17, 9.1 tajjāyā jāyā bhavati yad asyāṃ jāyate punaḥ /