Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Manusmṛti
Amarakośa
Daśakumāracarita
Liṅgapurāṇa
Vaikhānasadharmasūtra
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Āryāsaptaśatī
Śukasaptati
Parāśaradharmasaṃhitā
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 4, 20, 1.1 madhumatī patye asmi jārāya madhumattarā /
Atharvaveda (Śaunaka)
AVŚ, 18, 1, 23.1 ud īraya pitarā jāra ā bhagam iyakṣati haryato hṛtta iṣyati /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 12.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 13.1 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 14.1 āditya prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 15.1 prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 15, 7.6 kṣurapavir jārebhyo jīvasūr vīrasūḥ syonā mahyaṃ tvādur gārhapatyāya devāḥ /
BhārGS, 1, 19, 9.3 yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 12.1 atha yasya jāyāyai jāraḥ syāt taṃ ced dviṣyād āmapātre 'gnim upasamādhāya pratilomaṃ śarabarhiḥ stīrtvā tasminn etāḥ śarabhṛṣṭīḥ pratilomāḥ sarpiṣāktā juhuyāt /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 24, 5.3 yā te patighnī tanūrjāraghnīṃ tvetāṃ karomi /
HirGS, 1, 24, 5.4 śivā tvaṃ mahyamedhi kṣurapavir jārebhyaḥ /
Jaiminīyaśrautasūtra
JaimŚS, 3, 13.0 subrahmaṇyoṃ subrahmaṇyoṃ subrahmaṇyom indrāgaccha hariva āgaccha medhātither meṣa vṛṣaṇaśvasya mene gaurāvaskandinnahalyāyai jāra kauśika brāhmaṇa kauśika bruvāṇa sutyām āgaccha maghavan devā brahmāṇa āgacchatāgacchatāgacchateti //
Kauśikasūtra
KauśS, 4, 12, 35.0 api vṛśceti jāyāyai jāram anvāha //
Mānavagṛhyasūtra
MānGS, 2, 18, 2.10 yas tvā bhrātā patir bhūtvā jāro bhūtvā nipadyate /
Pāraskaragṛhyasūtra
PārGS, 1, 11, 4.2 yā te patighnī prajāghnī paśughnī gṛhaghnī yaśoghnī ninditā tanūr jāraghnīṃ tata enāṃ karomi sā jīrya tvaṃ mayā sahāsāv iti //
Vasiṣṭhadharmasūtra
VasDhS, 28, 1.1 na strī duṣyati jāreṇa na vipro vedakarmaṇā /
Śatapathabrāhmaṇa
ŚBM, 13, 2, 9, 8.0 yaddhariṇo yavamattīti viḍvai yavo rāṣṭraṃ hariṇo viśameva rāṣṭrāyādyāṃ karoti tasmādrāṣṭrī viśam atti na puṣṭam paśu manyata iti tasmādrājā paśūnna puṣyati śūdrā yadaryajārā na poṣāya na dhanāyatīti tasmād vaiśīputraṃ nābhiṣiñcati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 16, 4.0 bhūr yā te patighny alakṣmī devaraghnī jāraghnīṃ tāṃ karomy asau svāheti vā prathamayā mahāvyāhṛtyā prathamopahitā dvitīyayā dvitīyā tṛtīyayā tṛtīyā samastābhiś caturthī //
Ṛgveda
ṚV, 1, 46, 4.1 haviṣā jāro apām piparti papurir narā /
ṚV, 1, 66, 8.1 yamo ha jāto yamo janitvaṃ jāraḥ kanīnām patir janīnām //
ṚV, 1, 69, 1.1 śukraḥ śuśukvāṁ uṣo na jāraḥ paprā samīcī divo na jyotiḥ //
ṚV, 1, 69, 9.1 uṣo na jāro vibhāvosraḥ saṃjñātarūpaś ciketad asmai //
ṚV, 1, 92, 11.2 praminatī manuṣyā yugāni yoṣā jārasya cakṣasā vi bhāti //
ṚV, 1, 117, 18.2 jāraḥ kanīna iva cakṣadāna ṛjrāśvaḥ śatam ekaṃ ca meṣān //
ṚV, 1, 134, 3.2 pra bodhayā purandhiṃ jāra ā sasatīm iva /
ṚV, 1, 152, 4.1 prayantam it pari jāraṃ kanīnām paśyāmasi nopanipadyamānam /
ṚV, 6, 55, 4.2 svasur yo jāra ucyate //
ṚV, 6, 55, 5.1 mātur didhiṣum abravaṃ svasur jāraḥ śṛṇotu naḥ /
ṚV, 7, 9, 1.1 abodhi jāra uṣasām upasthāddhotā mandraḥ kavitamaḥ pāvakaḥ /
ṚV, 7, 10, 1.1 uṣo na jāraḥ pṛthu pājo aśred davidyutad dīdyacchośucānaḥ /
ṚV, 7, 76, 3.2 yataḥ pari jāra ivācaranty uṣo dadṛkṣe na punar yatīva //
ṚV, 9, 32, 5.1 abhi gāvo anūṣata yoṣā jāram iva priyam /
ṚV, 9, 38, 4.2 gacchañ jāro na yoṣitam //
ṚV, 9, 56, 3.1 abhi tvā yoṣaṇo daśa jāraṃ na kanyānūṣata /
ṚV, 9, 96, 23.1 apaghnann eṣi pavamāna śatrūn priyāṃ na jāro abhigīta induḥ /
ṚV, 9, 101, 14.2 saraj jāro na yoṣaṇāṃ varo na yonim āsadam //
ṚV, 10, 3, 3.1 bhadro bhadrayā sacamāna āgāt svasāraṃ jāro abhy eti paścāt /
ṚV, 10, 7, 5.1 dyubhir hitam mitram iva prayogam pratnam ṛtvijam adhvarasya jāram /
ṚV, 10, 11, 6.1 ud īraya pitarā jāra ā bhagam iyakṣati haryato hṛtta iṣyati /
ṚV, 10, 42, 2.1 dohena gām upa śikṣā sakhāyam pra bodhaya jaritar jāram indram /
ṚV, 10, 106, 7.1 pajreva carcaraṃ jāram marāyu kṣadmevārtheṣu tartarītha ugrā /
ṚV, 10, 111, 10.1 sadhrīcīḥ sindhum uśatīr ivāyan sanāj jāra āritaḥ pūrbhid āsām /
ṚV, 10, 123, 5.1 apsarā jāram upasiṣmiyāṇā yoṣā bibharti parame vyoman /
ṚV, 10, 162, 5.1 yas tvā bhrātā patir bhūtvā jāro bhūtvā nipadyate /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 20.1 ahalyāyai jāreti //
ṢB, 1, 1, 21.1 ahalyāyā ha maitreyyā jāra āsa //
Arthaśāstra
ArthaŚ, 4, 12, 33.1 akṣamāyāṃ striyāḥ karṇanāsāchedanaṃ vadhaṃ jāraśca prāpnuyāt //
ArthaŚ, 4, 12, 34.1 jāraṃ cora ityabhiharataḥ pañcaśato daṇḍo hiraṇyena muñcatastadaṣṭaguṇaḥ //
Manusmṛti
ManuS, 9, 142.2 ubhau tau nārhato bhāgaṃ jārajātakakāmajau //
Amarakośa
AKośa, 2, 299.2 dhavaḥ priyaḥ patirbhartā jārastūpapatiḥ samau //
AKośa, 2, 300.1 amṛte jārajaḥ kuṇḍo mṛte bhartari golakaḥ /
Daśakumāracarita
DKCar, 2, 2, 36.1 tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Liṅgapurāṇa
LiPur, 2, 11, 36.2 svapatiṃ yuvatis tyaktvā yathā jāreṣu rājate //
Vaikhānasadharmasūtra
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
Yājñavalkyasmṛti
YāSmṛ, 2, 301.1 jāraṃ caurety abhivadan dāpyaḥ pañcaśataṃ damam /
Bhāgavatapurāṇa
BhāgPur, 4, 14, 23.3 ye vṛttidaṃ patiṃ hitvā jāraṃ patimupāsate //
BhāgPur, 4, 14, 25.2 bhartṛsnehavidūrāṇāṃ yathā jāre kuyoṣitām //
BhāgPur, 11, 12, 13.1 matkāmā ramaṇaṃ jāram asvarūpavido 'balāḥ /
Hitopadeśa
Hitop, 2, 114.2 sa nistarati durgāṇi gopī jāradvayaṃ yathā //
Hitop, 3, 25.5 rathakāro nijāṃ bhāryāṃ sajārāṃ śirasākarot //
Hitop, 3, 26.5 kintu jāreṇa samaṃ svacakṣuṣā naikasthāne paśyati /
Hitop, 3, 26.8 atha rathakāro grāmāntaraṃ gata ity upajātaviśvāsaḥ sa jāraḥ sandhyākāla evāgataḥ /
Hitop, 3, 26.9 paścāt tena jāreṇa samaṃ tasmin paryaṅke nirbharaṃ krīḍantī paryaṅkatalasthitasya bhartuḥ kiṃcid aṅgasparśāt svāminaṃ māyāvinaṃ vijñāya manasi sā viṣaṇṇābhavat /
Hitop, 3, 26.10 tato jāreṇoktam kim iti tvam adya mayā saha nirbharaṃ na ramase vismiteva pratibhāsi me tvam /
Hitop, 3, 26.15 jāro brūte tava kim evaṃvidhā snehabhūmī rathakāraḥ /
Hitop, 3, 29.1 tvaṃ ca jāraḥ pāpamatiḥ manolaulyāt puṣpatāmbūlasadṛśaḥ kadācit sevyase kadācin na sevyase ca /
Hitop, 4, 7.10 vaṇijo bhāryayā jāraḥ pratyakṣe nihnuto yathā //
Kathāsaritsāgara
KSS, 3, 3, 142.1 satyaṃ tvajjāra ityuktvā vihasansa tato muniḥ /
Narmamālā
KṣNarm, 2, 30.1 yā mātā vaśyayogānāṃ jārāṇāṃ siddhadūtikā /
KṣNarm, 2, 54.1 tāstena jāraguruṇā kṛtadīkṣā varāṅganāḥ /
Āryāsaptaśatī
Āsapt, 2, 81.2 magnāpi pariṇayāpadi jāramukhaṃ vīkṣya hasitaiva //
Āsapt, 2, 197.1 gṛhapatipurato jāraṃ kapaṭakathākathitamanmathāvastham /
Āsapt, 2, 202.2 bālā cumbati jāraṃ vajrād adhiko hi madaneṣuḥ //
Śukasaptati
Śusa, 13, 2.6 taṃ ta dṛṣṭvā gṛhe 'dya dhṛtaṃ nāsti ityuktvā dravyaṃ tatsakāśādādāya ghṛtānayanadambhena veśmato nirgatya ca sā bahirjāreṇa saha ciraṃ sthitā /
Śusa, 15, 6.3 tataḥ sā taṃ jāraṃ prasthāpya bhartāraṃ tatrānīya tena saha suptā /
Śusa, 15, 6.14 evaṃ śvaśureṇa cāṅgīkṛte sā kulaṭā sati dine jārasya gṛhe gatvā tamuvāca bho kānta prātarahaṃ divyārthaṃ yakṣasya jaṅghāntarānnirgamiṣyāmi /
Śusa, 15, 6.17 atha prāpaḥ samastamahājanaṃ malayitvā puṣpākṣatādikam ādāya yakṣāyatane gatvā samīpasarasi snānaṃ kṛtvā yakṣapūjārthaṃ samāgacchantyāstasyāḥ pūrvasaṃketito jāro grahilībhūtastatkaṇṭhe nijabāhudvayaṃ yojayāmāsa /
Śusa, 24, 1.3 yāhi devi vijānāsi yadi jārasamanvitā /
Śusa, 24, 2.7 sā ca jāreṇa saha tatrārūḍhā patyā keśeṣu gṛhītā kathaṃ mucyate /
Śusa, 26, 1.4 ratnādevīva patyā tu prāptā jāradvayānvitā //
Śusa, 27, 2.14 sā ca jāraṃ muktvā gṛhāntarbaddhasya paṭṭakasya jihvāṃ gṛhītvā tathaiva suptā yāvatpatirlakuṭahasto dīpaṃ gṛhītvā samāyātaḥ pṛcchati kimiyaṃ paṭṭakasya jihvā kathamatra tayoktaṃ kṣudhārto 'yam /
Śusa, 28, 1.4 jārasaṃyuktayā pūrvaṃ yathā devikayā kṛtam //
Śusa, 28, 2.9 tayā tatheti pratipanne śukaḥ prāha sā ca tadvacaḥ śrutvā taṃ jāraṃ preṣayāmāsa patyā cāvatīrya samāgatena upālabdhā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 28.2 jāreṇa janayed garbhaṃ mṛte 'vyakte gate patau //
ParDhSmṛti, 10, 36.1 patimātṛgṛhaṃ yac ca jārasyaiva tu tad gṛham /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 4, 4.2 śūdrā yad aryajārā na poṣāya dhanāyati /