Occurrences

Vasiṣṭhadharmasūtra
Vaikhānasadharmasūtra
Hitopadeśa
Śukasaptati
Parāśaradharmasaṃhitā

Vasiṣṭhadharmasūtra
VasDhS, 28, 1.1 na strī duṣyati jāreṇa na vipro vedakarmaṇā /
Vaikhānasadharmasūtra
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
Hitopadeśa
Hitop, 3, 26.5 kintu jāreṇa samaṃ svacakṣuṣā naikasthāne paśyati /
Hitop, 3, 26.9 paścāt tena jāreṇa samaṃ tasmin paryaṅke nirbharaṃ krīḍantī paryaṅkatalasthitasya bhartuḥ kiṃcid aṅgasparśāt svāminaṃ māyāvinaṃ vijñāya manasi sā viṣaṇṇābhavat /
Hitop, 3, 26.10 tato jāreṇoktam kim iti tvam adya mayā saha nirbharaṃ na ramase vismiteva pratibhāsi me tvam /
Śukasaptati
Śusa, 13, 2.6 taṃ ta dṛṣṭvā gṛhe 'dya dhṛtaṃ nāsti ityuktvā dravyaṃ tatsakāśādādāya ghṛtānayanadambhena veśmato nirgatya ca sā bahirjāreṇa saha ciraṃ sthitā /
Śusa, 24, 2.7 sā ca jāreṇa saha tatrārūḍhā patyā keśeṣu gṛhītā kathaṃ mucyate /
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 28.2 jāreṇa janayed garbhaṃ mṛte 'vyakte gate patau //