Occurrences

Rasakāmadhenu

Rasakāmadhenu
RKDh, 1, 1, 7.5 eṣāṃ bhasmasattvadravāḥ śrīrasendrajāraṇārtham atyartham upayuktāḥ /
RKDh, 1, 1, 76.1 atha rasajāraṇārthaṃ yantrāṇyucyante /
RKDh, 1, 1, 100.2 idaṃ tu piṣṭījāraṇārthaṃ garbhayantram /
RKDh, 1, 1, 102.2 etaddhi pālikāyantraṃ balijāraṇahetave //
RKDh, 1, 1, 104.1 jāraṇārthaṃ rasasyoktaṃ gandhādīnām aśeṣataḥ /
RKDh, 1, 1, 111.1 jalakūrmamidaṃ yantraṃ śastaṃ jāraṇakarmaṇi /
RKDh, 1, 1, 119.1 ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ /
RKDh, 1, 1, 125.2 dhūpayantramidaṃ proktaṃ jāraṇādrasasādhane //
RKDh, 1, 1, 150.1 balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam /
RKDh, 1, 1, 217.1 viḍavargeṇa saṃmiśrāṃ mṛdamicchanti jāraṇe /
RKDh, 1, 1, 239.2 iti gandhakajāraṇārthaṃ lepaḥ /
RKDh, 1, 1, 257.2 saṃkuṭyamānam atasīphalatailamiśraṃ sūtasya jāraṇavidhau madanākhyamudrā //
RKDh, 1, 1, 271.1 yantre cakrādike dhṛtvā jāraṇādikriyāṃ caret /
RKDh, 1, 2, 6.2 caturmukhī jāraṇādau sattvapāte ca kīrtitā //
RKDh, 1, 2, 7.1 śrīnāthākhyā tathā culhī jāraṇe bahubhirmukhaiḥ /
RKDh, 1, 5, 20.2 mṛdu śubhraṃ bhavettacca hitaṃ sūtasya jāraṇe //
RKDh, 1, 5, 22.2 anena kuryādrasanāyakasya sarvatra piṣṭiṃ balijāraṇāya //
RKDh, 1, 5, 27.3 tadyantragadraveṇaiva piṣṭiḥ syādrasajāraṇe //
RKDh, 1, 5, 40.1 indragopanibhaṃ yāvatsarvaṃ dviguṇajāraṇāt /
RKDh, 1, 5, 110.1 pūrvavajjāraṇāyogair bandhanāntaṃ ca kārayet /