Occurrences

Ayurvedarasāyana
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayadīpikā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī

Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 2.0 jīrṇa evānne jāraṇasamanantarameva kṣudhitatvasya śamanakālatvāt //
Rasahṛdayatantra
RHT, 2, 2.1 garbhadrutibāhyadrutijāraṇarasarāgasāraṇaṃ caiva /
RHT, 3, 20.1 rasarājarāgadāyī bījānāṃ pākajāraṇasamarthaḥ /
RHT, 7, 1.2 yajjīryate pracurakevalavahniyogāt tasmādviḍaiḥ suniviḍaiḥ saha jāraṇā syāt //
RHT, 7, 7.2 saṃsthāpayetsaptadināni dhānyagataṃ prayojyaṃ rasajāraṇādikam //
RHT, 7, 8.2 kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ //
RHT, 7, 9.2 kuryājjāraṇamevaṃ kramakramādvardhayedagnim //
RHT, 8, 4.1 balamāste'bhrakasatve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe /
RHT, 8, 11.2 cāraṇajāraṇamātrātkurute rasamindragopanibham //
RHT, 11, 8.2 nirvyūḍhaṃ rasalohairjāraṇakarmocitaṃ bhavati //
RHT, 18, 5.2 jāraṇabījavaśena tu sūtasya balābalaṃ jñātvā //
Rasamañjarī
RMañj, 2, 1.1 athātaḥ sampravakṣyāmi rasajāraṇamuttamam /
RMañj, 2, 6.2 samyak kurvīta sūtasya devi ṣaḍguṇajāraṇam //
RMañj, 2, 9.2 puṭitaṃ śataśo devi praśastaṃ jāraṇaṃ viduḥ //
RMañj, 3, 92.2 rasendrajāraṇe proktā viḍadravyeṣu śasyate //
Rasaprakāśasudhākara
RPSudh, 1, 96.1 anenaiva prakāreṇa triguṇaṃ jāraṇaṃ rase /
RPSudh, 1, 96.2 garbhadruterjāraṇaṃ hi kathitaṃ bhiṣaguttamaiḥ //
RPSudh, 1, 114.2 svahastena kṛtaṃ samyak jāraṇaṃ na śrutaṃ mayā //
RPSudh, 6, 71.2 māṃsādijāraṇaṃ samyak bhuktapākaṃ karoti tat //
RPSudh, 6, 75.2 rasendrajāraṇe śastā biḍamadhye sadā hitā //
RPSudh, 9, 21.2 sūtasya māraṇe proktā jāraṇe ca niyāmane //
Rasaratnasamuccaya
RRS, 2, 49.3 yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane //
RRS, 3, 11.1 rasasya bandhanārthāya jāraṇāya bhavatvayam /
RRS, 3, 139.3 rasendrajāraṇe proktā viḍadravyeṣu śasyate //
RRS, 3, 150.2 sarvarogaharo vṛṣyo jāraṇāyātiśasyate //
RRS, 8, 72.1 grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā /
RRS, 8, 82.2 jāraṇāya rasendrasya sā bāhyadrutir ucyate //
RRS, 8, 87.1 susiddhabījadhātvādijāraṇena rasasya hi /
RRS, 9, 23.2 anena ca krameṇaiva kuryādgandhakajāraṇam //
RRS, 9, 50.2 etaddhi pālikāyantraṃ balijāraṇahetave //
RRS, 10, 79.3 rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitam //
RRS, 10, 92.1 raktavargādivargaiśca dravyaṃ yajjāraṇātmakam /
RRS, 11, 85.2 vinābhrajāraṇātsa syānmūrtibandho mahārasaḥ //
Rasaratnākara
RRĀ, R.kh., 2, 25.1 mūlikāmāritaḥ sūto jāraṇakramavarjitaḥ /
RRĀ, R.kh., 3, 1.1 athāto jāraṇāpūrvaṃ bījaṃ māraṇamucyate /
RRĀ, R.kh., 3, 12.2 ityevaṃ jāraṇā kāryā tataḥ sūtaṃ ca mārayet //
RRĀ, R.kh., 3, 43.1 ityevaṃ jāraṇaṃ proktaṃ māraṇaṃ parikīrtitam /
RRĀ, V.kh., 2, 45.2 śodhane cāraṇe caiva jāraṇe ca viśeṣataḥ /
RRĀ, V.kh., 4, 1.1 samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt /
RRĀ, V.kh., 4, 24.1 ātape trīṇi vārāṇi tato jāraṇamārabhet /
RRĀ, V.kh., 4, 38.1 sarvāsāṃ gandhapiṣṭīnāṃ rañjanaṃ syāttu jāraṇāt /
RRĀ, V.kh., 4, 48.1 yayā kayā gandhapiṣṭyā stambhanaṃ jāraṇaṃ vinā /
RRĀ, V.kh., 6, 2.1 stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā /
RRĀ, V.kh., 6, 92.2 stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā //
RRĀ, V.kh., 6, 116.1 stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā /
RRĀ, V.kh., 7, 26.2 eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe //
RRĀ, V.kh., 8, 44.1 jāraṇena tridhā sāryaṃ drute śulbe niyojayet /
RRĀ, V.kh., 9, 46.2 dhānyābhraṃ saptadhā bhāvyaṃ tato jāraṇamārabhet //
RRĀ, V.kh., 9, 53.2 pūrvoktā gandhapiṣṭī yā stambhitā jāraṇaṃ vinā //
RRĀ, V.kh., 9, 126.1 athavā mārite tasmin jāraṇaṃ sārayetpunaḥ /
RRĀ, V.kh., 10, 57.1 ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ /
RRĀ, V.kh., 10, 57.2 mūṣālepaṃ tu sarvatra jāraṇe yojayetsadā //
RRĀ, V.kh., 10, 61.3 daśāhaṃ bhāvayed gharme viḍo'yaṃ jāraṇe hitaḥ //
RRĀ, V.kh., 10, 66.2 viḍo vahnimukho nāma hitaḥ sarvasya jāraṇe //
RRĀ, V.kh., 10, 69.0 jvālāmukho viḍo nāma hitaḥ sarvatra jāraṇe //
RRĀ, V.kh., 10, 77.2 ekaviṃśativāraṃ tu biḍo'yaṃ sattvajāraṇe //
RRĀ, V.kh., 10, 79.2 tīvrānalo nāma biḍo vihito hemajāraṇe //
RRĀ, V.kh., 10, 81.0 śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe //
RRĀ, V.kh., 10, 82.2 dinaikamamlavargeṇa pakvaṃ syāddhemajāraṇe //
RRĀ, V.kh., 10, 83.2 śatavāraṃ khare gharme biḍo'yaṃ hemajāraṇe //
RRĀ, V.kh., 10, 84.2 śatadhā taṃ khare gharme viḍo'yaṃ sarvajāraṇe //
RRĀ, V.kh., 10, 89.2 ayaṃ siddhaviḍo yojyo jāraṇe hemakarmaṇi //
RRĀ, V.kh., 11, 3.1 jāraṇaṃ cāraṇaṃ caiva garbhabāhyadrutis tathā /
RRĀ, V.kh., 12, 1.1 samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya /
RRĀ, V.kh., 12, 32.1 samukhe nirmukhe sūte vakṣyate jāraṇaṃ kramāt /
RRĀ, V.kh., 12, 71.1 atha nirmukhasūtasya vakṣye cāraṇajāraṇe /
RRĀ, V.kh., 12, 82.1 mātrā yuktir yathāpūrvaṃ seyaṃ nirmukhajāraṇā /
RRĀ, V.kh., 13, 1.1 dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam /
RRĀ, V.kh., 14, 6.1 jāraṇam trikṣāraṃ paṃcalavaṇam amlavarge snuhīpayaḥ /
RRĀ, V.kh., 14, 18.1 svarṇādisarvalohānāṃ bījānāṃ jāraṇāhitam /
RRĀ, V.kh., 14, 28.1 athātaḥ śuddhasūtasya jāraṇe pūrvabhāvitam /
RRĀ, V.kh., 14, 80.2 jāraṇaṃ sāraṇaṃ caiva baṃdhanāntaṃ ca pūrvavat //
RRĀ, V.kh., 14, 85.1 sārite jāraṇaṃ kuryād baṃdhanāntaṃ ca pūrvavat /
RRĀ, V.kh., 15, 45.1 evaṃ trisaptadhā kuryāttato jāraṇamārabhet /
RRĀ, V.kh., 15, 128.1 evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet /
RRĀ, V.kh., 16, 14.2 tailaṃ pātālayaṃtreṇa tattailaṃ jāraṇe hitam //
RRĀ, V.kh., 16, 20.3 guhyasūtamidaṃ khyātaṃ vakṣyate cāsya jāraṇam //
RRĀ, V.kh., 16, 26.2 sāraṇaṃ jāraṇaṃ kuryānmukhaṃ baddhvā tu bandhayet //
RRĀ, V.kh., 16, 97.1 tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 18, 77.1 jāraṇā sāraṇā kāryā punaḥ sāraṇajāraṇe /
RRĀ, V.kh., 18, 95.1 pūrvavajjāraṇā kāryā khyāteyaṃ saptaśṛṅkhalā /
RRĀ, V.kh., 18, 106.0 vajrabījamidaṃ khyātaṃ jāraṇe paramaṃ hitam //
RRĀ, V.kh., 18, 115.2 pūrvavajjāraṇā kāryā dviguṇenānusārayet //
RRĀ, V.kh., 18, 139.2 rasabījamidaṃ khyātaṃ vedhake jāraṇe hitam /
RRĀ, V.kh., 18, 179.2 anena kramayogena punaḥ sāraṇajāraṇā //
RRĀ, V.kh., 18, 181.1 punaśca trividhā kāryā sāraṇājjāraṇā kramāt /
RRĀ, V.kh., 18, 183.1 siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /
Rasendracintāmaṇi
RCint, 2, 5.1 rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ /
RCint, 2, 16.1 ā ṣaḍguṇam adharottarasamādibalijāraṇena yojyeyam /
RCint, 2, 16.2 yoge piṣṭiḥ pācyā kajjalikārthaṃ jāraṇārthaṃ ca //
RCint, 3, 3.2 mardanamūrchanotthāpanasvedanapātanabodhananiyamanasaṃdīpanānuvāsanagaganādigrāsapramāṇacāraṇagarbhadrutibāhyadrutiyogajāraṇarañjanasāraṇakrāmaṇavedhanabhakṣaṇāni //
RCint, 3, 37.2 dīpanaṃ jāyate samyak sūtarājasya jāraṇe //
RCint, 3, 43.1 mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu /
RCint, 3, 44.2 yāvaddināni vahnistho jāraṇe dhāryate rasaḥ //
RCint, 3, 50.0 gandhapiṣṭikayā tatra golaḥ syādgandhajāraṇe //
RCint, 3, 66.3 śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe //
RCint, 3, 67.2 gandhakaḥ śataśo bhāvyo viḍo'yaṃ jāraṇe mataḥ //
RCint, 3, 77.2 ekaviṃśativāraṃ tu viḍo'yaṃ sattvajāraṇe //
RCint, 3, 90.1 ghanarahitabījajāraṇasamprāptadalādisiddhikṛtakṛtyāḥ /
RCint, 3, 97.1 abhrakajāraṇam ādau garbhadrutijāraṇaṃ ca hemno'nte /
RCint, 3, 97.1 abhrakajāraṇam ādau garbhadrutijāraṇaṃ ca hemno'nte /
RCint, 3, 115.2 kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ //
RCint, 3, 119.0 kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati //
RCint, 3, 139.1 balamāste 'bhrakasattve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe /
RCint, 3, 162.2 eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe //
RCint, 3, 171.2 evaṃ sahasravedhādayo jāraṇabījavaśād anusartavyāḥ //
RCint, 3, 227.2 tasminnādhatta dhīrāḥ sakavalam agajāvallabhaṃ jāraṇāya //
RCint, 4, 7.2 sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca //
RCint, 5, 22.0 phalaṃ cāsya gandhakajāraṇanāgamāraṇādi //
RCint, 7, 9.2 prayojyo rogaharaṇe jāraṇāyāṃ rasāyane //
RCint, 7, 116.3 rasendrajāraṇe proktā viḍadravyeṣu śasyate //
RCint, 8, 12.0 ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //
Rasendracūḍāmaṇi
RCūM, 4, 92.1 grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā /
RCūM, 4, 92.2 iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ //
RCūM, 4, 93.2 samukhā nirmukhā ceti jāraṇā dvividhā punaḥ //
RCūM, 4, 94.1 nirmukhā jāraṇā proktā bījādānena bhāgataḥ /
RCūM, 4, 96.2 iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā //
RCūM, 4, 99.2 jāraṇāya rasendrasya sā bāhyā drutirucyate //
RCūM, 4, 102.2 jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ //
RCūM, 4, 104.1 susiddhabījadhātvādijāraṇena rasasya hi /
RCūM, 5, 33.1 yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe /
RCūM, 5, 42.2 tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe //
RCūM, 5, 46.1 etaddhi pālikāyantraṃ balijāraṇahetave /
RCūM, 5, 66.1 śilātālakagandhāśmajāraṇāya prakīrtitam /
RCūM, 5, 85.2 dhūpayantramiti proktaṃ jāraṇādravyavāhane //
RCūM, 7, 10.2 bandhane māraṇe tadvajjāraṇe ca niyāmane /
RCūM, 9, 8.2 rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitaḥ //
RCūM, 9, 27.1 raktavargādivargaiśca dravyaṃ yajjāraṇātmakam /
RCūM, 10, 52.2 yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane //
RCūM, 11, 101.1 rasendrajāraṇe proktā biḍadravyeṣu śasyate /
RCūM, 11, 109.1 sarvarogaharo vṛṣyo jāraṇāyātiśasyate /
RCūM, 15, 28.2 mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam //
RCūM, 16, 1.1 athāto jāraṇā puṇyā rasasiddhividhāyinī /
RCūM, 16, 7.1 yatra sattvaṃ drutaṃ bījaṃ rasajāraṇakarmaṇi /
RCūM, 16, 14.2 abhraśeṣaṃ kṛtaṃ dhmānādbhavetsukarajāraṇam //
RCūM, 16, 39.1 jāraṇaṃ cāpi kartavyaṃ kūrmanāmani yantrake /
RCūM, 16, 43.3 nirudhya jāraṇāṃ kuryāt dravyasya vārttikaḥ //
RCūM, 16, 61.2 drāvaṇaṃ jāraṇaṃ tasya yathāpūrvaṃ prakalpayet //
RCūM, 16, 86.1 abhrakoktaprakāreṇa drāvaṇaṃ jāraṇaṃ tathā /
RCūM, 16, 86.2 rasasya rañjanī proktā tīkṣṇakāntārkajāraṇā //
RCūM, 16, 88.1 jāraṇājjāyate tena drutamāṇikyasannibhaḥ /
RCūM, 16, 90.1 krāmaṇaṃ jāraṇaṃ vedho rañjanaṃ vegakāritā /
Rasādhyāya
RAdhy, 1, 28.2 daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ //
RAdhy, 1, 106.2 ityevaṃ jāraṇāyuktaṃ māraṇaṃ parikīrtitam //
RAdhy, 1, 184.3 ityevaṃ jāraṇā kāryā tataḥ sūtaṃ vimārayet //
RAdhy, 1, 192.2 sūtāntaḥ sarvajāryāṇāṃ jāraṇastrividho vidhiḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 12.0 vakraprasāritasya cābhrakajāraṇam //
RAdhyṬ zu RAdhy, 12.2, 13.0 jīrṇābhrakasya ca lohajāraṇam //
RAdhyṬ zu RAdhy, 12.2, 14.0 jīrṇalohasya cāyaḥprakāśarājijāraṇam //
RAdhyṬ zu RAdhy, 12.2, 15.0 jīrṇāyaḥprakāśarājeś ca hemarājijāraṇam //
RAdhyṬ zu RAdhy, 12.2, 16.0 jīrṇahemarājer gandhakajāraṇam //
RAdhyṬ zu RAdhy, 12.2, 17.0 jīrṇagandhakasya ca manaḥśilāsattvajāraṇam //
RAdhyṬ zu RAdhy, 12.2, 18.0 jīrṇaśilāsattvasya ca khāparasattvajāraṇam //
RAdhyṬ zu RAdhy, 12.2, 19.0 jīrṇakhāparasattvasya cānnapathahīrakajāraṇam //
RAdhyṬ zu RAdhy, 137.2, 14.0 iti prasārite mukhasya rasasya gaganagrāsajāraṇaṃ prathamam //
RAdhyṬ zu RAdhy, 150.2, 15.0 iti grastābhrakasūtasya lohajāraṇaṃ dvitīyam //
RAdhyṬ zu RAdhy, 153.2, 8.0 iti jīrṇalohasūtasyāyaḥprakāśarājijāraṇaṃ tṛtīyam //
RAdhyṬ zu RAdhy, 156.1, 2.0 yathā ayaḥprakāśarājirjāraṇā tathā hemarājerapi jāraṇā jñeyā //
RAdhyṬ zu RAdhy, 156.1, 2.0 yathā ayaḥprakāśarājirjāraṇā tathā hemarājerapi jāraṇā jñeyā //
RAdhyṬ zu RAdhy, 156.1, 4.0 iti jīrṇāyaḥprakāśakarājisūtasya hemarājijāraṇaṃ caturtham //
RAdhyṬ zu RAdhy, 161.2, 11.0 iti jīrṇahemarājisūtasya gandhakajāraṇaṃ pañcamam //
RAdhyṬ zu RAdhy, 166.2, 25.0 iti jīrṇagandhakasūtasya manaḥśilāsattvajāraṇaṃ ṣaṣṭham //
RAdhyṬ zu RAdhy, 166.2, 27.0 ataḥ paraṃ ca ye saṃskārā yāni ca jāraṇāni tāni dehalohasādhakānīti //
RAdhyṬ zu RAdhy, 166.2, 28.0 tatra saptamaṃ khāparasattvajāraṇam āha //
RAdhyṬ zu RAdhy, 169.2, 5.0 iti jīrṇaśilāsattvasya tasya khāparasattvajāraṇaṃ saptamam //
RAdhyṬ zu RAdhy, 172.2, 5.0 iti jīrṇakhāparasattvasūtasyānnapathahīrake jāraṇamaṣṭamam //
RAdhyṬ zu RAdhy, 195.2, 6.0 ayaṃ bhāvo jāraṇā yena vidhinā pūrvaṃ bhaṇitāsti sā tena vidhinā jāryauṣadhaṃ vinaivānumānena taptvā punarvastreṇa raso gālanīyaḥ //
RAdhyṬ zu RAdhy, 195.2, 15.0 ityevam aṣṭabhiḥ saṃskārair ekādaśo jāraṇāsaṃskāraḥ //
RAdhyṬ zu RAdhy, 237.2, 4.0 yadi caivaṃ punaḥ punarjāraṇena kāṃsyāt ṣaḍguṇaṃ nāgaṃ jīrṇaṃ bhavati //
RAdhyṬ zu RAdhy, 267.2, 4.0 evaṃ lohādiṣvapi devadālībhasmajāraṇena tattannāmnī drutirbhavati //
RAdhyṬ zu RAdhy, 287.2, 7.2 ityannapathyahīrakajāraṇaṃ prathamam //
RAdhyṬ zu RAdhy, 458.2, 13.0 evaṃ punaḥ punaścatuḥṣaṣṭitamaṣoṭabhāgajāraṇena ṣaḍ gadyāṇāḥ ṣoṭasya jāraṇīyāḥ //
Rasārṇava
RArṇ, 4, 14.2 anena kramayogena kuryādgandhakajāraṇam //
RArṇ, 4, 20.1 jāraṇe māraṇe caiva rasarājasya rañjane /
RArṇ, 4, 46.1 viḍavargeṇa sammiśrā dhṛtimicchati jāraṇe /
RArṇ, 5, 28.3 pañcaratnamidaṃ devi rasaśodhanajāraṇe //
RArṇ, 7, 65.1 rasasya bandhanārthāya jāraṇāya bhavatvayam /
RArṇ, 8, 6.2 rasagarbhe prakāśante jāraṇaṃ tu bhavedyadi //
RArṇ, 8, 48.1 indragopanibhaṃ yāvat sarvaṃ dviguṇajāraṇāt /
RArṇ, 8, 53.1 tadetadviṣṭikāstambhe jāraṇāyāṃ sureśvari /
RArṇ, 9, 2.4 śigrumūlarasaiḥ sikto viḍo 'yaṃ sarvajāraṇaḥ //
RArṇ, 9, 3.2 puṭitaṃ bahuśo devi praśasto jāraṇāviḍaḥ //
RArṇ, 9, 6.2 viḍo vahnimukhākhyo'yaṃ lohānāṃ jāraṇe priye //
RArṇ, 9, 7.2 ekaikameva paryāptaṃ lauhacūrṇasya jāraṇe //
RArṇ, 9, 16.3 bhāvayedamlavargeṇa viḍo'yaṃ hemajāraṇaḥ //
RArṇ, 9, 17.2 gandhakaḥ śataśo bhāvyo viḍo'yaṃ hemajāraṇe //
RArṇ, 9, 18.2 haṃsapākavipakvo'yaṃ viḍaḥ syāddhemajāraṇe //
RArṇ, 10, 6.2 śarīre hemni kartā ca jāraṇe sāraṇāsu ca //
RArṇ, 10, 10.1 svedanaṃ mardanaṃ caiva cāraṇaṃ jāraṇaṃ tathā /
RArṇ, 10, 11.2 cāraṇena balaṃ kuryāt jāraṇādbandhanaṃ bhavet //
RArṇ, 10, 25.2 taddrutaṃ rasagarbhe tu jāraṇaṃ parikīrtitam //
RArṇ, 10, 26.1 jāraṇā tatsamākhyātā tadevaṃ copalabhyate /
RArṇ, 10, 60.1 vyomasattvādibījāni rasajāraṇaśodhane /
RArṇ, 11, 1.3 cāraṇaṃ jāraṇaṃ caiva śrotumicchāmi bhairava //
RArṇ, 11, 2.2 sarvapāpakṣaye jāte prāpyate rasajāraṇā /
RArṇ, 11, 3.1 mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu /
RArṇ, 11, 7.1 jāraṇā dvividhā bālajāraṇā baddhajāraṇā /
RArṇ, 11, 12.2 jāraṇaṃ kartumicchāmi grāsaṃ gṛhṇa mama prabho //
RArṇ, 11, 14.1 śṛṇu devi pravakṣyāmi vyomajāraṇam uttamam /
RArṇ, 11, 14.2 pattrābhrajāraṇaṃ sattvajāraṇaṃ ceti taddvidhā //
RArṇ, 11, 14.2 pattrābhrajāraṇaṃ sattvajāraṇaṃ ceti taddvidhā //
RArṇ, 11, 18.3 marditaṃ carate devi seyaṃ samukhajāraṇā //
RArṇ, 11, 20.2 jāraṇārthaṃ ca bījānāṃ vajrāṇāṃ ca viśeṣataḥ //
RArṇ, 11, 46.0 param abhrakasattvasya jāraṇaṃ śṛṇu pārvati //
RArṇ, 11, 86.2 dolāsvedena tat pakvaṃ hemajāraṇamuttamam //
RArṇ, 11, 90.0 śṛṇu devi pravakṣyāmi bhūcarākhyaṃ tu jāraṇam //
RArṇ, 11, 98.0 bhūcarī jāraṇā proktā khecarīṃ jāraṇāṃ śṛṇu //
RArṇ, 11, 108.0 punaranyaṃ pravakṣyāmi jāraṇāyogamuttamam //
RArṇ, 11, 113.0 ataḥ paraṃ pravakṣyāmi jāraṇākramamuttamam //
RArṇ, 11, 136.2 jāraṇaṃ puṣparāgasya tenaiva saha dāpayet //
RArṇ, 11, 163.2 gandhanāge drute devi jāraṇāṃ sukarāṃ śṛṇu //
RArṇ, 11, 175.0 jāraṇātriguṇāt sūto bhavejjambūphalaprabhaḥ //
RArṇ, 11, 181.1 ataḥ paraṃ tu saṃskāraṃ vakṣye nāgābhrajāraṇam /
RArṇ, 11, 203.0 śalākājāraṇādvāpi mūrtibandhatvamiṣyate //
RArṇ, 11, 210.2 jāraṇaṃ vyomasattvasya sarvasattvasya jāraṇam //
RArṇ, 11, 210.2 jāraṇaṃ vyomasattvasya sarvasattvasya jāraṇam //
RArṇ, 11, 211.1 garbhabāhyadrutiḥ paścāt suvarṇasya tu jāraṇam /
RArṇ, 11, 212.1 rañjanaṃ ca tato devi jāraṇā cānusāraṇā /
RArṇ, 14, 2.2 tadrajo rasarājasya bandhane jāraṇe hitam //
RArṇ, 15, 207.1 bandhamevaṃ drutaṃ kṛtvā kurute vajrajāraṇam /
RArṇ, 16, 1.4 vajrādijāraṇaṃ cāpi kathamājñāpaya prabho //
RArṇ, 16, 21.2 gandhakaḥ śilayā yuktaḥ khoṭānāṃ jāraṇe hitaḥ //
RArṇ, 16, 22.1 mūṣālepādisaṃyogāt baddhahemno hi jāraṇam /
RArṇ, 16, 22.2 tatkṣepājjāyate devi viḍayogena jāraṇam //
Rājanighaṇṭu
RājNigh, Pipp., 235.1 caturvidham aphenaṃ syāt jāraṇaṃ māraṇaṃ tathā /
RājNigh, Pipp., 236.1 śvetaṃ ca jāraṇaṃ proktaṃ kṛṣṇavarṇaṃ ca māraṇam /
RājNigh, Pipp., 237.1 jāraṇaṃ jārayed annaṃ māraṇaṃ mṛtyudāyakam /
RājNigh, 13, 55.2 rasasya jāraṇe tūktaṃ tat sattvaṃ tu rasāyanam //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 20.3 dīpanagaganagrāsapramāṇamatha jāraṇā pidhānam //
Ānandakanda
ĀK, 1, 2, 6.2 varṇotkarṣaṃ mṛdutvaṃ ca jāraṇaṃ bālavṛddhayoḥ //
ĀK, 1, 2, 246.1 jāraṇārthe'gnimadhye tvāṃ dhārayetkati vāsarān /
ĀK, 1, 4, 4.2 daśamaṃ cāraṇaṃ devi jāraṇaṃ rudrasaṃkhyakam //
ĀK, 1, 4, 152.1 rāgaṃ dhatte rasendrasya bījānāṃ pākajāraṇe /
ĀK, 1, 4, 170.2 yasyāhamapi tuṣṭaḥ syāṃ tasya sūtendrajāraṇe //
ĀK, 1, 4, 171.1 matirbhavenna sandeho jāraṇā bhuktimuktidā /
ĀK, 1, 4, 171.2 durlabhā jāraṇā devi vinā bhāgyaṃ na labhyate //
ĀK, 1, 4, 172.1 jāraṇā dvividhā bālajāraṇā vṛddhajāraṇā /
ĀK, 1, 4, 174.1 jāraṇārhaṃ vyomasatvaṃ rasarājasya vakṣyate /
ĀK, 1, 4, 177.1 evaṃ kṛtvā caturvāraṃ tatsatvaṃ rasajāraṇe /
ĀK, 1, 4, 242.2 dvaṃdvitaṃ taccaretsūto yat kiṃcij jāraṇārhakam //
ĀK, 1, 4, 267.1 hemabījamidaṃ khyātaṃ hitaṃ syādrasajāraṇe /
ĀK, 1, 4, 271.1 hemabījamidaṃ khyātaṃ hitaṃ syādrasajāraṇe /
ĀK, 1, 4, 299.1 tārabījam idaṃ khyātaṃ jāraṇe paramaṃ hitam /
ĀK, 1, 4, 304.2 tārabījam idaṃ śreṣṭhaṃ rasarājasya jāraṇe //
ĀK, 1, 4, 307.1 tārabījam idaṃ proktaṃ jāraṇe paramaṃ hitam /
ĀK, 1, 4, 310.1 tārabījamidaṃ śreṣṭhaṃ jāraṇe paramaṃ hitam /
ĀK, 1, 4, 318.2 tāmrabījaṃ pravakṣyāmi jāraṇārthaṃ rasasya tu //
ĀK, 1, 4, 323.2 nāgabījaṃ pravakṣyāmi śreṣṭhaṃ tadrasajāraṇe //
ĀK, 1, 4, 329.1 viḍayogānpravakṣyāmi jāraṇārhān surārcite /
ĀK, 1, 4, 331.1 biḍo'yaṃ jāraṇe śreṣṭho nāmnā ca vaḍabānalaḥ /
ĀK, 1, 4, 334.2 lohānāṃ jāraṇe śreṣṭho biḍo nāmnāgnijihvakaḥ //
ĀK, 1, 4, 346.2 biḍo'yaṃ citrabhānuḥ syāt pradhānaṃ hemajāraṇe //
ĀK, 1, 4, 352.2 nāmnā vajrānalaḥ proktaḥ khoṭaḥ sūtasya jāraṇe //
ĀK, 1, 4, 354.2 puṭitaṃ bahuśo devi praśasto jāraṇe biḍaḥ //
ĀK, 1, 4, 358.1 saptāhena bhavedenaṃ niyuñjyāddhemajāraṇe /
ĀK, 1, 4, 360.1 athābhrajāraṇaṃ karma vakṣyāmi śṛṇu pārvati /
ĀK, 1, 4, 385.2 kṣīyamāṇe pātakaughe sulabhā rasajāraṇā //
ĀK, 1, 4, 386.1 jāraṇāyāṃ ca labdhāyāṃ jñānaṃ kaivalyadaṃ bhavet /
ĀK, 1, 4, 386.2 tāvanmuktiḥ kutaḥ kānte yāvanno vetti jāraṇām //
ĀK, 1, 4, 387.1 jāraṇā sādhakendrasya muktivyaktikarā priye /
ĀK, 1, 4, 387.2 jāraṇārthaṃ raso yāvaddinaṃ vahnau tu dhāryate //
ĀK, 1, 4, 485.2 vikhyātaṃ sāraṇātailaṃ rasarājasya jāraṇe //
ĀK, 1, 4, 509.2 jāraṇāyāṃ balaṃ yāvat tāvallohāni vedhayet //
ĀK, 1, 5, 1.2 sāmānyajāraṇā proktā tvayā pūrvaṃ sadāśiva /
ĀK, 1, 5, 1.3 viśeṣajāraṇaṃ brūhi yathā jānāmyahaṃ prabho //
ĀK, 1, 5, 2.2 śṛṇu devi vakṣyāmi bhūcarākhyaṃ tu jāraṇam /
ĀK, 1, 5, 9.2 bhūcarī jāraṇā proktā khecarīṃ jāraṇāṃ śṛṇu //
ĀK, 1, 5, 9.2 bhūcarī jāraṇā proktā khecarīṃ jāraṇāṃ śṛṇu //
ĀK, 1, 5, 16.2 punaranyaṃ pravakṣyāmi jāraṇāyogam uttamam //
ĀK, 1, 5, 21.1 ataḥ paraṃ pravakṣyāmi jāraṇākramam uttamam /
ĀK, 1, 5, 44.2 jāraṇaṃ puṣparāgasya tenaiva saha dāpayet //
ĀK, 1, 5, 86.1 jāraṇādbandhanaṃ samyagekatvaṃ drāvaṇadvayāt /
ĀK, 1, 9, 21.2 prathamaṃ jāraṇaṃ kuryātsabījaṃ suranāyike //
ĀK, 1, 9, 23.2 tasmātsarvaprayatnena kuryājjāraṇapūrvakam //
ĀK, 1, 9, 111.1 pārade'bhrakasatvasya jāraṇā bhavati priye /
ĀK, 1, 9, 116.2 mukhīkṛte sūtarāje yathābhūdabhrajāraṇā //
ĀK, 1, 9, 117.1 tathaiva kāntasatvasya jāraṇā bhavati priye /
ĀK, 1, 9, 122.2 mukhīkṛtarase kuryātpūrvavadvyomajāraṇam //
ĀK, 1, 9, 123.2 pūrvavatkāntasatvasya jāraṇā sūtarāṭsamā //
ĀK, 1, 9, 152.2 samukhe pārade kuryātpūrvavadvajrajāraṇām //
ĀK, 1, 10, 6.1 prathamaṃ jāraṇaṃ kāryaṃ paścātpāradabandhanam /
ĀK, 1, 10, 6.2 tasmājjāraṇabījāni ghanādīnāṃ vadāmi te //
ĀK, 1, 13, 12.2 samartho'yaṃ gandhakastu rasabandhe ca jāraṇe //
ĀK, 1, 23, 35.1 śṛṇu devi pravakṣyāmi jāraṇārhaṃ biḍaṃ priye /
ĀK, 1, 23, 42.2 suvarṇādimalohānāṃ ratnānāṃ jāraṇe tathā //
ĀK, 1, 23, 58.1 bhasmīkṛte mūlikābhirjāraṇārahito rasaḥ /
ĀK, 1, 23, 154.2 piṣṭīnāṃ stambhitānāṃ ca jāraṇā vakṣyate śive //
ĀK, 1, 23, 158.1 sarvāsāṃ gandhapiṣṭīnāṃ jāraṇaṃ syācca rañjanam /
ĀK, 1, 23, 600.1 tadrajo rasarājasya bandhane jāraṇe hitam /
ĀK, 1, 25, 91.2 grāsasya cāraṇaṃ garbhadrāvaṇaṃ jāraṇaṃ tathā //
ĀK, 1, 25, 92.1 iti trirūpā nirdiṣṭā jāraṇā varavārtikaiḥ /
ĀK, 1, 25, 93.1 samukhā nirmukhā ceti jāraṇā dvividhā matā /
ĀK, 1, 25, 93.2 nirmukhā jāraṇā proktā bījādānena bhāgataḥ //
ĀK, 1, 25, 96.1 iyaṃ hi samukhī proktā jāraṇāmṛtajāraṇā /
ĀK, 1, 25, 99.1 jāraṇāya rasendrasya sā bāhyadrutir ucyate /
ĀK, 1, 25, 102.1 jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ /
ĀK, 1, 25, 103.2 saṃsiddhabījasattvādijāraṇena rasasya hi //
ĀK, 1, 26, 33.1 yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe /
ĀK, 1, 26, 42.2 tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe //
ĀK, 1, 26, 46.1 etaddhi pālikāyantraṃ balijāraṇahetave /
ĀK, 1, 26, 64.2 śilātālakagandhāśmajāraṇāya prakīrtitam //
ĀK, 1, 26, 84.1 dhūpayantramidaṃ proktaṃ jāraṇādravyaśodhane /
ĀK, 1, 26, 113.2 stanayantramidaṃ sūtapiṣṭīnāṃ jāraṇe varam //
ĀK, 1, 26, 196.1 viḍvargeṇa kṛtālepā mūṣā syāddrutijāraṇe /
ĀK, 2, 1, 221.1 rasendre jāraṇākarmajāritaṃ koṭivedhakṛt /
ĀK, 2, 1, 291.1 caturvidhamaphenaṃ syājjāraṇaṃ māraṇaṃ tathā /
ĀK, 2, 1, 292.1 śvetaṃ tu jāraṇaṃ proktaṃ kṛṣṇavarṇaṃ tu māraṇam /
ĀK, 2, 1, 293.1 jāraṇaṃ jarayedannaṃ māraṇaṃ mṛtyudāyakam /
ĀK, 2, 1, 308.2 rasendrajāraṇe proktā biḍadravyeṣu śasyate //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 25.1 atha kacchapayantreṇa gandhajāraṇamucyate /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 12.1 aṣṭau muktāphalānyeva sadā jāraṇakarmaṇi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 17.1 jāraṇārthaṃ rasasyoktaṃ gandhādīnām aśeṣataḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 1.0 atha kacchapayantreṇa gandhakajāraṇamucyate //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 7.1 atra svarṇajāraṇaṃ noktaṃ granthāntarāllikhyate abījajīrṇasya māritasya doṣarūpatvāt /
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 11.1 dvātriṃśat ṣoḍaśāṣṭāṃśaṃ krameṇa vasujāraṇam /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 96.1 baddhaṃ vimuktacāñcalyaṃ nādagandhakajāraṇāt /
Mugdhāvabodhinī
MuA zu RHT, 3, 4.2, 3.2 śītatvānmardanābhāvāl lohāśuddhasya jāraṇāt /
MuA zu RHT, 3, 15.2, 6.0 rasaṃ jīrṇaṃ jāraṇasaṃskāropapannaṃ rasaṃ manyante iti //
MuA zu RHT, 3, 20.2, 5.0 punaḥ kuto bījānāṃ pākajāraṇasamarthaḥ pākaśca jāraṇaṃ ca pākajāraṇe //
MuA zu RHT, 3, 20.2, 5.0 punaḥ kuto bījānāṃ pākajāraṇasamarthaḥ pākaśca jāraṇaṃ ca pākajāraṇe //
MuA zu RHT, 3, 20.2, 5.0 punaḥ kuto bījānāṃ pākajāraṇasamarthaḥ pākaśca jāraṇaṃ ca pākajāraṇe //
MuA zu RHT, 4, 22.2, 5.0 tacchulvābhraṃ rasaḥ kṣipraṃ carati punaḥ kṣipraṃ śīghraṃ tacchulbaṃ jīryati jāraṇamāpnoti //
MuA zu RHT, 4, 26.2, 6.2 jāraṇāya rasendrasya sā bāhyadrutirucyate //
MuA zu RHT, 5, 2.2, 3.0 punarekībhāvena vinā grāso na jīryate jāraṇatvaṃ nāpnoti //
MuA zu RHT, 5, 2.2, 4.0 tena hetunā garbhadrutipūrvikā jāraṇā kāryā rasabandhe jāraṇaṃ heturiti bhāvaḥ //
MuA zu RHT, 5, 2.2, 4.0 tena hetunā garbhadrutipūrvikā jāraṇā kāryā rasabandhe jāraṇaṃ heturiti bhāvaḥ //
MuA zu RHT, 5, 3.2, 1.0 jāraṇāyāṃ prathamaṃ kartavyamāha bījānāmityādi //
MuA zu RHT, 5, 12.2, 1.0 svarṇajāraṇayantravidhānamāha lavaṇamityādi //
MuA zu RHT, 5, 12.2, 18.0 svarṇajāraṇamidaṃ gaditam //
MuA zu RHT, 5, 13.2, 1.0 atha rūpyajāraṇamāha tenetyādi //
MuA zu RHT, 5, 21.2, 6.0 etadauṣadhasyāṃśabhāgena saha puṭanādvaṅgaṃ nirjīvatāṃ yāti pañcatvamāpnoti etadapi bījaṃ siddhaṃ garbhadrāvaṇe jāraṇārthe ca pūrvasaṃbandhāt //
MuA zu RHT, 5, 21.2, 8.0 anena vidhinā uktavidhānena nāgaṃ sīsakaṃ puṭitaṃ sat mriyate mṛtaṃ bhavatīti vāmunā vidhānenaiva nirutthatāṃ gataṃ aśarīratāṃ prāptaṃ vaṅgaṃ sarvakarmasu cāraṇajāraṇabhakṣaṇādikāryeṣu niyujyate rasajñairiti śeṣaḥ //
MuA zu RHT, 5, 21.2, 9.0 nāgavaṅgamāraṇam ekavidham evoktam atas tadbhakṣaṇādiṣu parasparaṃ guṇādhikayogyaṃ natu jāraṇādiṣu //
MuA zu RHT, 5, 22.2, 1.0 nāgavaṅgaśulvatīkṣṇānāṃ jāraṇavidhānamāha mṛtanāgamityādi //
MuA zu RHT, 5, 27.2, 1.0 atha suvarṇajāraṇārthaṃ biḍamāha gandhaketyādi //
MuA zu RHT, 5, 33.2, 3.0 kena abhiṣavayogena abhiṣavaḥ saṃmardanaṃ tasya yogena na kevalamanena amlavargeṇa ca jambīrādinā na kevalamanenāpi svedanavidhinā ca svedanavidhiḥ svedanasaṃskāroktatvānnātrābhihitaḥ jāraṇahetoriti śeṣaḥ //
MuA zu RHT, 5, 35.2, 4.0 iti garbhadrutijāraṇaprakaraṇam //
MuA zu RHT, 5, 38.2, 1.0 atha nāgajāraṇamāha varanāgamityādi //
MuA zu RHT, 5, 38.2, 2.0 varanāgaṃ śreṣṭhajāti sīsakaṃ jāraṇayogyaṃ rasarājaṃ uktasaṃskāraiḥ saṃskṛtaṃ pāradaṃ bījavaraṃ hemabījaṃ etattrayaṃ sāritaṃ militaṃ kāryaṃ punargandhakaśilālasahitaṃ gandhakaṃ pratītaṃ śilā manaḥśilā ālaṃ haritālaṃ dvandvastāni taiḥ sahitaṃ ca kāryaṃ etat sarvaṣaṭkaṃ dīpavartitaḥ prajvālitadīpavartiyogāt nirnāgaṃ nāgavarjitaṃ bhavati nāgaṃ jaratītyarthaḥ //
MuA zu RHT, 5, 41.2, 4.0 paścātsūtaṃ śuddhaṃ kṛtvā pāradaṃ nirnāgaṃ vidhāya tadanu nāgajāraṇānantaraṃ bījavaraṃ pūrvoktaṃ yojayet //
MuA zu RHT, 5, 46.2, 6.0 piṣṭīvidhinā jāraṇamāha sūtaketyādi //
MuA zu RHT, 5, 58.2, 21.2 jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ /
MuA zu RHT, 5, 58.2, 22.1 jāraṇabhedāstu /
MuA zu RHT, 5, 58.2, 22.2 grāsasya cāraṇaṃ garbhadrāvaṇaṃ jāraṇaṃ tathā /
MuA zu RHT, 5, 58.2, 22.3 iti trirūpā nirdiṣṭā jāraṇā varavārtikaiḥ /
MuA zu RHT, 6, 3.1, 1.0 garbhadrutijāraṇamāha grāsamityādi //
MuA zu RHT, 6, 3.1, 5.0 jāraṇavidhānamāha dṛḍhetyādi //
MuA zu RHT, 6, 3.1, 10.0 atha rasajāraṇe kālasaṃkhyāmāha amunetyādi //
MuA zu RHT, 6, 9.2, 1.0 grāsajāraṇāyāṃ yantrādikaraṇamāha dolāyāmityādi //
MuA zu RHT, 6, 9.2, 4.0 jāraṇe kimavadhiḥ yāvaddviguṇādikaṃ jarati pāradāddviguṇitaṃ ādiśabdena dviguṇānnyūnaṃ na kāryaṃ adhikamadhikaṃ ca bhavatu //
MuA zu RHT, 6, 12.2, 9.0 viṃśadbhāgāt triṃśadbhāgasya jāraṇato jalaukākāro bhavet rasa ityadhyāhāraḥ //
MuA zu RHT, 6, 12.2, 10.0 punaḥ viṃśatyā viṃśadbhāgajāraṇena avipluṣo bhaved āsanānna calati //
MuA zu RHT, 6, 12.2, 11.0 punaḥ ṣoḍaśāṃśāt ṣoḍaśāṃśabhāgajāraṇataḥ chedī bhavet kṣurikādibhiḥ chede kṛte pṛthaktvamāpnoti //
MuA zu RHT, 6, 13.2, 3.0 kiṃ kṛtvā pañcabhiḥ pūrvoktaiḥ grāsaiścāru yathā syāttathā ghanasatvamādau jārayitvā pañcabhirgrāsair ghanasatvajāraṇānantaraṃ ṣoḍaśabhāgena bījaṃ jārayedityarthaḥ //
MuA zu RHT, 6, 19.2, 1.0 jāraṇāyāṃ vidhidvayamāha evamityādi //
MuA zu RHT, 7, 1.2, 1.0 biḍairjāraṇāyāḥ sugamatvamāha grāsamityādi //
MuA zu RHT, 7, 1.2, 6.0 yato biḍāḥ śreṣṭhās tasmādviḍair eva jāraṇā syāt sugamatvāditi bhāvaḥ //
MuA zu RHT, 7, 2.2, 5.0 punaḥ kiṃviśiṣṭaiḥ śigro rasaśatabhāvyaiḥ śigroḥ saubhāñjanasya rasena śatavāraṃ bhāvyāḥ ye biḍāstaiḥ evaṃ niṣpannairviḍairniścitaṃ jāraṇā syāditi bhāvaḥ //
MuA zu RHT, 7, 7.2, 16.0 tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe lohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtale pṛthivyā āsthāne tato'nantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ //
MuA zu RHT, 7, 7.2, 16.0 tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe lohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtale pṛthivyā āsthāne tato'nantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ //
MuA zu RHT, 7, 8.2, 1.0 jāraṇāyāṃ kṣāravidhānamāha jambīretyādi //
MuA zu RHT, 7, 8.2, 2.0 kṣārā uktavṛkṣodbhavāḥ nitarām atiśayena garbhadrutijāraṇe rasāntargrāsajāraṇe śastā utkṛṣṭā bhavanti //
MuA zu RHT, 7, 8.2, 2.0 kṣārā uktavṛkṣodbhavāḥ nitarām atiśayena garbhadrutijāraṇe rasāntargrāsajāraṇe śastā utkṛṣṭā bhavanti //
MuA zu RHT, 7, 9.2, 2.0 ādau prathamaṃ sūtasya rasasyāṣṭamāṃśena pūrvanirmitaṃ viḍaṃ adharottaraṃ adha uparibhāgaṃ ca dattvā evaṃ amunā prakāreṇa jāraṇaṃ kuryāt punaḥ kramyate aneneti kramo biḍarūpaḥ tatkramaḥ paraṃparā tasmāt agniṃ vivardhayet karmakṛt ityadhyāhāraḥ vāraṃvāraṃ biḍasaṃprayogādagnirvardhate //
MuA zu RHT, 8, 2.2, 2.1 susiddhabiḍadhātvādijāraṇena rasasya hi /
MuA zu RHT, 8, 4.2, 3.0 punastīkṣṇe lohabhede jāraṇarāgā jāraṇena tīkṣṇasthā rāgāḥ pratiṣṭhitā bhavantītyarthaḥ //
MuA zu RHT, 8, 4.2, 3.0 punastīkṣṇe lohabhede jāraṇarāgā jāraṇena tīkṣṇasthā rāgāḥ pratiṣṭhitā bhavantītyarthaḥ //
MuA zu RHT, 8, 5.2, 2.0 tīkṣṇena lohabhedena rasaḥ krāmati krāmaṇaṃ vidadhāti punas tīkṣṇena kṛtvā grāsaḥ kṣaṇādalpakālato jīryate jāraṇam āpnoti punarhemnaḥ suvarṇasya yonirutpattisthānaṃ tīkṣṇamasti punaḥ rāgān rañjanabhāvān tīkṣṇena kṛtvā raso gṛhṇāti svasmin rāgān dadhātītyarthaḥ //
MuA zu RHT, 8, 9.2, 3.0 iti kiṃ kuṭile balaṃ abhyadhikaṃ sarvādhikaṃ punastīkṣṇe'bhyadhiko rāgaḥ rañjanaṃ tu punaḥ pannage nāge'bhyadhikaṃ snehaḥ snigdhatvaṃ tu punaḥ rāgasnehabalāni trīṇyevoktāni kamale tāmre kuṭilatīkṣṇapannagānāṃ jāraṇādrase yathā balarāgasnehā bhavanti tathaikatāmrajāraṇāt trayo bhavantītyarthaḥ //
MuA zu RHT, 8, 9.2, 3.0 iti kiṃ kuṭile balaṃ abhyadhikaṃ sarvādhikaṃ punastīkṣṇe'bhyadhiko rāgaḥ rañjanaṃ tu punaḥ pannage nāge'bhyadhikaṃ snehaḥ snigdhatvaṃ tu punaḥ rāgasnehabalāni trīṇyevoktāni kamale tāmre kuṭilatīkṣṇapannagānāṃ jāraṇādrase yathā balarāgasnehā bhavanti tathaikatāmrajāraṇāt trayo bhavantītyarthaḥ //
MuA zu RHT, 8, 9.2, 5.0 biḍayogena pūrvoktena jīrṇo jāraṇamāpanno rasarājo bandhamupayāti bandhanamādatte //
MuA zu RHT, 8, 11.2, 8.0 kutaḥ cāraṇajāraṇamātrāt punaḥ puṭitadhātūnāṃ cāraṇaṃ ca jāraṇaṃ jīrṇaṃkaraṇaṃ ca tanmātrāt vā cāraṇasya dravyasya jāraṇaṃ tanmātrāt ubhayoḥ pakṣayoreka evārthaḥ paramuktiviśeṣaḥ //
MuA zu RHT, 8, 11.2, 8.0 kutaḥ cāraṇajāraṇamātrāt punaḥ puṭitadhātūnāṃ cāraṇaṃ ca jāraṇaṃ jīrṇaṃkaraṇaṃ ca tanmātrāt vā cāraṇasya dravyasya jāraṇaṃ tanmātrāt ubhayoḥ pakṣayoreka evārthaḥ paramuktiviśeṣaḥ //
MuA zu RHT, 8, 11.2, 8.0 kutaḥ cāraṇajāraṇamātrāt punaḥ puṭitadhātūnāṃ cāraṇaṃ ca jāraṇaṃ jīrṇaṃkaraṇaṃ ca tanmātrāt vā cāraṇasya dravyasya jāraṇaṃ tanmātrāt ubhayoḥ pakṣayoreka evārthaḥ paramuktiviśeṣaḥ //
MuA zu RHT, 8, 12.2, 2.0 athaveti vidhānāntare kevalaṃ śuddhaṃ vānyasaṃyogena varjitaṃ amalaṃ jātapūrvaśodhanaṃ triguṇaṃ cīrṇajīrṇaṃ kuryādityarthaḥ pūrvaṃ cīrṇaṃ cāraṇamāptaṃ paścājjīrṇaṃ jāraṇamāpannaṃ evaṃbhūtaṃ tāmraṃ sūtaṃ lākṣārasasannibhaṃ alaktakaprabhaṃ kurute //
MuA zu RHT, 8, 15.2, 2.0 kramavṛttau ravirasakau saṃśuddhau viśeṣavidhānena śodhitau vā uttamajātīyau mūkamūṣikādhmātau andhamūṣāyāṃ dhmātau vahniyogīkṛtau kāryau etattriguṇaṃ yathā syāttathā cīrṇo jīrṇaśca sūtaḥ hemanibho jāyate etena cāraṇamāpannaḥ paścāttenaiva jāraṇām āpanno rasaḥ svarṇaprabho bhavedityarthaḥ //
MuA zu RHT, 8, 16.2, 2.0 atha rasakayogānantaraṃ kṛṣṇavarṇābhrakacūrṇaṃ śyāmavarṇābhrakarajaḥ tathā ravirasakavidhānena kharparakeṇa sahitaṃ puṭitaṃ sat sakalaṃ samastaṃ raktaṃ bhavet tadraktabhūtamabhraṃ triguṇaṃ yathā syāttathā cīrṇaḥ cāraṇamāpannas tato jīrṇo jāraṇamāpannaśca san sūto hemadrutisannibhaḥ svarṇadravasadṛśo bhaved ityarthaḥ //
MuA zu RHT, 11, 2.1, 5.0 tat haimaṃ tāpyasatvaṃ śulbe tāmre milati sati sattvaṃ jīryati jāraṇatvamāpnoti rase iti śeṣaḥ //
MuA zu RHT, 11, 8.2, 1.0 rasalohairiti rasā vaikrāntādayo lohā dhātavaḥ pratītās tair nirvyūḍhaṃ kiṃviśiṣṭaiḥ advandvākhyaiḥ ekātmaiḥ saṃkarairvā sarvaiḥ saṃkaro'vakare ityamaraḥ evaṃ niṣpanne bījaṃ jāraṇayogyaṃ sadityarthaḥ //
MuA zu RHT, 13, 1.2, 4.2 bījapākaṃ pravakṣyāmi jāraṇārthaṃ rasasya tu /
MuA zu RHT, 14, 1.2, 2.0 bījajāraṇātkiṃ bhavati tadāha samādītyādi //
MuA zu RHT, 14, 1.2, 3.0 samaṃ sūtatulyaṃ adhiśabdād aparimitaṃ samādadhikaṃ yajjīrṇaṃ jāraṇamāptaṃ bījaṃ niṣpannabījaṃ tenaiva jīrṇena bījena saha āvartatā kāryā āvarta iti āvartaḥ //
MuA zu RHT, 15, 15.2, 1.0 adhikadruter jāraṇād adhikaguṇe raso bhavatītyāha samajīrṇa iti //
MuA zu RHT, 15, 16.2, 2.0 yadā ṣoḍaśagrāsā vā dvātriṃśadgrāsā vā catuḥṣaṣṭigrāsā jīrṇā jāraṇamāpannā bhavanti tadā rasendraḥ sūtaḥ lohaṃ dhātusaṃjñakaṃ vidhyati vedhaṃ karoti kutaḥ dhūmāvalokanataḥ dhūmasya yadavalokanaṃ darśanaṃ //
MuA zu RHT, 18, 5.2, 3.0 evaṃ ca jāraṇabījavaśena jāraṇāyāṃ yadbījaṃ kiyadguṇajāritamiti bhāvaḥ tadvaśena koṭivedhī ca syāt //
MuA zu RHT, 18, 5.2, 3.0 evaṃ ca jāraṇabījavaśena jāraṇāyāṃ yadbījaṃ kiyadguṇajāritamiti bhāvaḥ tadvaśena koṭivedhī ca syāt //
MuA zu RHT, 18, 5.2, 4.0 kiṃ kṛtvā tenaiva jāraṇabījavaśena yattasya balābalaṃ nyūnādhikyaṃ tat jñātvetyabhiprāyaḥ //
MuA zu RHT, 18, 24.2, 3.0 tatkiṃ saṃprati yad bījaṃ samarase tulyasūte samyak jīrṇaṃ jāraṇamāpannaṃ tadahaṃ govindanāmā vakṣye kathayāmi //
MuA zu RHT, 19, 41.2, 2.1 etaiścīrṇajīrṇaṃ pūrvaṃ cīrṇaṃ kavalitaṃ paścājjīrṇaṃ jāraṇam āpannaṃ tasya sūtasya guñjā mātrā bhakṣaṇāya guñjā yathā /
MuA zu RHT, 19, 57.2, 2.0 atyamlaṃ cukrādi atilavaṇaṃ kṣārādi atikaṭukaṃ nimbakaṭukītyādi etai rasasaṃsrāvo jaro jāraṇakaro bhavati jaratīti jaraḥ //
Rasakāmadhenu
RKDh, 1, 1, 7.5 eṣāṃ bhasmasattvadravāḥ śrīrasendrajāraṇārtham atyartham upayuktāḥ /
RKDh, 1, 1, 76.1 atha rasajāraṇārthaṃ yantrāṇyucyante /
RKDh, 1, 1, 100.2 idaṃ tu piṣṭījāraṇārthaṃ garbhayantram /
RKDh, 1, 1, 102.2 etaddhi pālikāyantraṃ balijāraṇahetave //
RKDh, 1, 1, 104.1 jāraṇārthaṃ rasasyoktaṃ gandhādīnām aśeṣataḥ /
RKDh, 1, 1, 111.1 jalakūrmamidaṃ yantraṃ śastaṃ jāraṇakarmaṇi /
RKDh, 1, 1, 119.1 ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ /
RKDh, 1, 1, 125.2 dhūpayantramidaṃ proktaṃ jāraṇādrasasādhane //
RKDh, 1, 1, 150.1 balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam /
RKDh, 1, 1, 217.1 viḍavargeṇa saṃmiśrāṃ mṛdamicchanti jāraṇe /
RKDh, 1, 1, 239.2 iti gandhakajāraṇārthaṃ lepaḥ /
RKDh, 1, 1, 257.2 saṃkuṭyamānam atasīphalatailamiśraṃ sūtasya jāraṇavidhau madanākhyamudrā //
RKDh, 1, 1, 271.1 yantre cakrādike dhṛtvā jāraṇādikriyāṃ caret /
RKDh, 1, 2, 6.2 caturmukhī jāraṇādau sattvapāte ca kīrtitā //
RKDh, 1, 2, 7.1 śrīnāthākhyā tathā culhī jāraṇe bahubhirmukhaiḥ /
RKDh, 1, 5, 20.2 mṛdu śubhraṃ bhavettacca hitaṃ sūtasya jāraṇe //
RKDh, 1, 5, 22.2 anena kuryādrasanāyakasya sarvatra piṣṭiṃ balijāraṇāya //
RKDh, 1, 5, 27.3 tadyantragadraveṇaiva piṣṭiḥ syādrasajāraṇe //
RKDh, 1, 5, 40.1 indragopanibhaṃ yāvatsarvaṃ dviguṇajāraṇāt /
RKDh, 1, 5, 110.1 pūrvavajjāraṇāyogair bandhanāntaṃ ca kārayet /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 229.2, 1.0 khoṭaṃ rasajāraṇabandhanadravyaviśeṣaṃ bhūnāgasattvasya rasajārakatvāt atra khoṭaśabdena ravakareṇurūpaṃ bhūnāgasattvaṃ bodhyam //
RRSBoṬ zu RRS, 8, 70.2, 6.2 dīpanaṃ jāyate samyak sūtarājasya jāraṇe //
RRSBoṬ zu RRS, 8, 72.2, 2.0 grāsasya grāsayogyasya svarṇāderityarthaṃ cāraṇaṃ rasāntaḥ kṣepaṇaṃ garbhe drāvaṇaṃ rasāntaḥ taralībhavanaṃ jāraṇaṃ viḍayantrādiyogena dravībhūtagrāsasya pākaḥ //
RRSBoṬ zu RRS, 8, 78.3, 1.0 samukhajāraṇām āha evamiti //
RRSBoṬ zu RRS, 9, 50.2, 4.0 balijāraṇahetave gandhakajāraṇārtham //
RRSBoṬ zu RRS, 9, 50.2, 4.0 balijāraṇahetave gandhakajāraṇārtham //
RRSBoṬ zu RRS, 10, 11.2, 4.0 tattadviḍasamāyuktā sūtajāraṇārthaṃ prāṅnirūpitaviḍamiśritā //
Rasaratnasamuccayadīpikā
RRSDīp zu RRS, 8, 74, 1.0 jāraṇāṃ vivakṣuḥ prathamaṃ tadbhedān āha varavārtikaiḥ śreṣṭharasaśāstratattvajñair iti trirūpā tribhedā jāraṇā nirdiṣṭā proktā //
RRSDīp zu RRS, 8, 74, 1.0 jāraṇāṃ vivakṣuḥ prathamaṃ tadbhedān āha varavārtikaiḥ śreṣṭharasaśāstratattvajñair iti trirūpā tribhedā jāraṇā nirdiṣṭā proktā //
RRSDīp zu RRS, 8, 74, 2.0 kāni trīṇi rūpāṇi garbhe cāraṇaṃ garbhe drāvaṇaṃ garbhe jāraṇam //
RRSDīp zu RRS, 8, 74, 4.0 garbhacāraṇaṃ garbhadrāvaṇaṃ garbhajāraṇaṃ ceti bhāvaḥ //
RRSDīp zu RRS, 8, 74, 5.0 punar bhūyo jāraṇā iti dvividhā dviprakārā proktā kathitā //
RRSDīp zu RRS, 8, 74, 7.0 nirmukhajāraṇā samukhajāraṇā ceti yāvat //
RRSDīp zu RRS, 8, 74, 7.0 nirmukhajāraṇā samukhajāraṇā ceti yāvat //
RRSDīp zu RRS, 8, 74, 8.0 jāraṇālakṣaṇaṃ yathā drutagrāsaparīṇāmo viḍayantrādiyogataḥ jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 16.0 nābhiyantrabhūdharalohamūṣādiyantrādinā nirdhūmajāraṇāyāmapi mahatā prayatnenāpi teṣāṃ sthiratvaṃ mīmāṃsyaṃ bhavati bhavennanveti //
RRSṬīkā zu RRS, 3, 65.2, 3.0 yato jāraṇāyām asyā viḍadravyatvenopayogāt //
RRSṬīkā zu RRS, 5, 84.1, 1.0 tasya cokto vyastaḥ samasto vā bhedo'yaṃ jāraṇāyāṃ sakaladhātubhakṣaṇārthaṃ pāradasya mukharūpo bhavatītyāha ekadvitrīti //
RRSṬīkā zu RRS, 5, 84.1, 2.0 kevalabhrāmakasattvasya prathamaṃ yathāvidhijāraṇenāpi pāradasya mukhaṃ bhavati //
RRSṬīkā zu RRS, 5, 84.1, 6.0 bhrāmakacumbakayoḥ sattvadvayasyaikīkṛtasya yathāvidhijāraṇena pāradamukhaṃ kṛtaṃ cet saṃyuktabhedadvayaviśiṣṭaṃ tat kāntaṃ dvimukham ucyate //
RRSṬīkā zu RRS, 8, 9.2, 6.0 tataśca bījādijāraṇakrameṇālpāyāsenaiva dehalohakaratvarūpottamasiddhipradaśca bhavatītyarthaḥ //
RRSṬīkā zu RRS, 8, 32.2, 1.0 atha jāraṇāsaṃskāre prakṣepārhasya bījasya lakṣaṇamāha nirvāhaṇeti //
RRSṬīkā zu RRS, 8, 52.2, 6.0 karma jāraṇādikarma //
RRSṬīkā zu RRS, 8, 70.2, 7.0 atha jāraṇāyām ayathābalam ayathākramaṃ ca grāsadānenājīrṇadoṣāt pārade vikriyā syād iti grāsamānavicāro'vaśyaṃ kāryaḥ //
RRSṬīkā zu RRS, 8, 72.2, 1.0 atha jāraṇāṃ lilakṣayiṣuḥ prathamaṃ sādhāraṇāṃstadavasthābhedān salakṣaṇān samāsata āha grāsasyeti //
RRSṬīkā zu RRS, 8, 72.2, 2.0 śreṣṭhai rasavārttākuśalaiḥ sarvavidhā jāraṇā trirūpā triprakārā kathitā bhavati //
RRSṬīkā zu RRS, 8, 72.2, 5.0 jāraṇaṃ ca pārada ekībhāvo 'nantadṛḍhasaṃbandhena //
RRSṬīkā zu RRS, 8, 73, 1.0 punarapi jāraṇāyā avasthākṛtanāmāntarāṇi trīṇyāha grāsaḥ piṣṭiḥ parīṇāmaśceti //
RRSṬīkā zu RRS, 8, 73, 5.0 punar jāraṇā dvividhā bhavati //
RRSṬīkā zu RRS, 8, 75, 2.0 catuḥṣaṣṭibhāgamitaṃ bījaṃ prathamaṃ yatra pāradodare na dīyate kiṃtu kevalaṃ śuddhadhātvādigrāsa eva sṛṣṭitrayanīrakaṇāvāsanauṣadhimardanādyupāyair jāryate sā jāraṇā nirmukhetyucyate //
RRSṬīkā zu RRS, 8, 75, 3.0 rasoparasādimṛdudravyajāraṇe tasyā upayogaḥ kāryaḥ //
RRSṬīkā zu RRS, 8, 78.3, 1.0 uktabījasya yathākramaṃ svarṇotpādārthaṃ raupyajananārthaṃ ca pāradasya catuḥṣaṣṭyaṃśena pāradodare jāraṇārambhe prakṣepaḥ kāryaḥ //
RRSṬīkā zu RRS, 8, 78.3, 3.0 tatkṛtaṃ yat kaṭhinalohādibhakṣaṇaṃ sā jāraṇā samukhetyuktā //
RRSṬīkā zu RRS, 8, 82.2, 3.0 jāraṇāya taptakhalvamadhye dīyata iti vākyaśeṣaḥ //
RRSṬīkā zu RRS, 8, 85.2, 1.0 atha jāraṇālakṣaṇam āha drutagrāseti //
RRSṬīkā zu RRS, 8, 85.2, 2.0 biḍayantrādiyogena pāradodare dravībhūtasya grāsasya bījāder yaḥ parīṇāmo'vināśidṛḍhatarasaṃbandhena pāradena sahaikībhāvaḥ sā jāraṇetyucyate //
RRSṬīkā zu RRS, 8, 85.2, 5.0 te ca prakārāḥ patrajāraṇāsattvajāraṇādrutijāraṇābījajāraṇāmahābījajāraṇāsiddhabījajāraṇāsadhūmajāraṇānirdhūmajāraṇābālajāraṇāvṛddhajāraṇābaddhajāraṇābhūcarījāraṇākhecarījāraṇāprabhṛtayo rasārṇavādau savistaraṃ bodhyāḥ //
RRSṬīkā zu RRS, 8, 85.2, 5.0 te ca prakārāḥ patrajāraṇāsattvajāraṇādrutijāraṇābījajāraṇāmahābījajāraṇāsiddhabījajāraṇāsadhūmajāraṇānirdhūmajāraṇābālajāraṇāvṛddhajāraṇābaddhajāraṇābhūcarījāraṇākhecarījāraṇāprabhṛtayo rasārṇavādau savistaraṃ bodhyāḥ //
RRSṬīkā zu RRS, 8, 85.2, 5.0 te ca prakārāḥ patrajāraṇāsattvajāraṇādrutijāraṇābījajāraṇāmahābījajāraṇāsiddhabījajāraṇāsadhūmajāraṇānirdhūmajāraṇābālajāraṇāvṛddhajāraṇābaddhajāraṇābhūcarījāraṇākhecarījāraṇāprabhṛtayo rasārṇavādau savistaraṃ bodhyāḥ //
RRSṬīkā zu RRS, 8, 85.2, 5.0 te ca prakārāḥ patrajāraṇāsattvajāraṇādrutijāraṇābījajāraṇāmahābījajāraṇāsiddhabījajāraṇāsadhūmajāraṇānirdhūmajāraṇābālajāraṇāvṛddhajāraṇābaddhajāraṇābhūcarījāraṇākhecarījāraṇāprabhṛtayo rasārṇavādau savistaraṃ bodhyāḥ //
RRSṬīkā zu RRS, 8, 85.2, 5.0 te ca prakārāḥ patrajāraṇāsattvajāraṇādrutijāraṇābījajāraṇāmahābījajāraṇāsiddhabījajāraṇāsadhūmajāraṇānirdhūmajāraṇābālajāraṇāvṛddhajāraṇābaddhajāraṇābhūcarījāraṇākhecarījāraṇāprabhṛtayo rasārṇavādau savistaraṃ bodhyāḥ //
RRSṬīkā zu RRS, 8, 85.2, 5.0 te ca prakārāḥ patrajāraṇāsattvajāraṇādrutijāraṇābījajāraṇāmahābījajāraṇāsiddhabījajāraṇāsadhūmajāraṇānirdhūmajāraṇābālajāraṇāvṛddhajāraṇābaddhajāraṇābhūcarījāraṇākhecarījāraṇāprabhṛtayo rasārṇavādau savistaraṃ bodhyāḥ //
RRSṬīkā zu RRS, 8, 85.2, 5.0 te ca prakārāḥ patrajāraṇāsattvajāraṇādrutijāraṇābījajāraṇāmahābījajāraṇāsiddhabījajāraṇāsadhūmajāraṇānirdhūmajāraṇābālajāraṇāvṛddhajāraṇābaddhajāraṇābhūcarījāraṇākhecarījāraṇāprabhṛtayo rasārṇavādau savistaraṃ bodhyāḥ //
RRSṬīkā zu RRS, 8, 85.2, 5.0 te ca prakārāḥ patrajāraṇāsattvajāraṇādrutijāraṇābījajāraṇāmahābījajāraṇāsiddhabījajāraṇāsadhūmajāraṇānirdhūmajāraṇābālajāraṇāvṛddhajāraṇābaddhajāraṇābhūcarījāraṇākhecarījāraṇāprabhṛtayo rasārṇavādau savistaraṃ bodhyāḥ //
RRSṬīkā zu RRS, 8, 85.2, 5.0 te ca prakārāḥ patrajāraṇāsattvajāraṇādrutijāraṇābījajāraṇāmahābījajāraṇāsiddhabījajāraṇāsadhūmajāraṇānirdhūmajāraṇābālajāraṇāvṛddhajāraṇābaddhajāraṇābhūcarījāraṇākhecarījāraṇāprabhṛtayo rasārṇavādau savistaraṃ bodhyāḥ //
RRSṬīkā zu RRS, 8, 85.2, 5.0 te ca prakārāḥ patrajāraṇāsattvajāraṇādrutijāraṇābījajāraṇāmahābījajāraṇāsiddhabījajāraṇāsadhūmajāraṇānirdhūmajāraṇābālajāraṇāvṛddhajāraṇābaddhajāraṇābhūcarījāraṇākhecarījāraṇāprabhṛtayo rasārṇavādau savistaraṃ bodhyāḥ //
RRSṬīkā zu RRS, 8, 85.2, 5.0 te ca prakārāḥ patrajāraṇāsattvajāraṇādrutijāraṇābījajāraṇāmahābījajāraṇāsiddhabījajāraṇāsadhūmajāraṇānirdhūmajāraṇābālajāraṇāvṛddhajāraṇābaddhajāraṇābhūcarījāraṇākhecarījāraṇāprabhṛtayo rasārṇavādau savistaraṃ bodhyāḥ //
RRSṬīkā zu RRS, 8, 85.2, 5.0 te ca prakārāḥ patrajāraṇāsattvajāraṇādrutijāraṇābījajāraṇāmahābījajāraṇāsiddhabījajāraṇāsadhūmajāraṇānirdhūmajāraṇābālajāraṇāvṛddhajāraṇābaddhajāraṇābhūcarījāraṇākhecarījāraṇāprabhṛtayo rasārṇavādau savistaraṃ bodhyāḥ //
RRSṬīkā zu RRS, 8, 85.2, 6.0 dolāyantrasomānalayantracakrarājayantravālukāyantrajalakūrmayantrasthalakūrmayantramūṣāprabhṛtīni jāraṇayantrādīni vidyāt //
RRSṬīkā zu RRS, 8, 87.2, 1.0 ato'bhrapattrajāraṇottaraṃ rāgasaṃskāraṃ lakṣayati susiddhabījeti //
RRSṬīkā zu RRS, 8, 87.2, 2.0 susiddhaṃ yathāvidhi sādhitaṃ yad bījam abhrakasattvadhātvādicūrṇaṃ tajjāraṇena pāradasya yā bījadhātvādyanurūpā varṇotpattis tad rañjanam //
RRSṬīkā zu RRS, 8, 87.2, 4.0 jāraṇāvidhistu triṃśattame'dhyāye sphuṭībhaviṣyati //
RRSṬīkā zu RRS, 9, 12.2, 8.0 evaṃ caitadyantraṃ garbhadrutipūrvakaṃ jāraṇopayogīti bhāvaḥ //
RRSṬīkā zu RRS, 9, 12.2, 15.0 evaṃ sthalakūrmayantreṇa jāraṇam vidadhyāditi //
RRSṬīkā zu RRS, 9, 13.2, 3.0 nāgajāraṇārthasya yantrasyopayogo bodhyaḥ //
RRSṬīkā zu RRS, 9, 50.2, 4.0 etadyantraṃ sadhūmagandhakajāraṇopayogi tathā bhairavanāthoktaparpaṭyādividhau copayokṣyate //
RRSṬīkā zu RRS, 9, 55.2, 4.0 tena nirdhūmagandhakajāraṇaṃ kuryāt //
RRSṬīkā zu RRS, 9, 55.2, 6.0 atra drutapārade gandhakajāraṇāyāṃ gartāsye vastrācchādanaṃ vastropari gandhakaṃ ca dadyāditi vidhikramaḥ //
RRSṬīkā zu RRS, 9, 55.2, 7.0 yatra tu baddhasya rasasya gandhakajāraṇā kartavyā syāttadā tu pāradaṃ vastreṇa baddhvā tasyādhastād upariṣṭācca gandhakaṃ dattvā jārayedityanukto'pi viśeṣo bodhyaḥ //
RRSṬīkā zu RRS, 9, 73.2, 16.0 jāraṇādravasādhanaṃ patrāṇāṃ jāraṇopayogipāradagarbhadravasādhanam ityarthaḥ //
RRSṬīkā zu RRS, 9, 73.2, 16.0 jāraṇādravasādhanaṃ patrāṇāṃ jāraṇopayogipāradagarbhadravasādhanam ityarthaḥ //
RRSṬīkā zu RRS, 10, 11.2, 3.0 iyaṃ cābhrakasattvāder jāraṇāyāṃ viśiṣṭo yo yo viḍastena vilepitā tenaiva kāryā //
RRSṬīkā zu RRS, 10, 11.2, 4.0 atha jāraṇāyāṃ sā pāradagarbhitā koṣṭhīyantre bhastrikayā dhmātā cettayā sādhito jāritatāmrasattvādiḥ khoṭādirūpaśca pārado guṇavattaro bhavati //
RRSṬīkā zu RRS, 10, 18.2, 2.0 abhrasattvajāraṇasvarṇajāraṇopayogīni yāni vaḍavānalādiviḍāni yathoddiṣṭarasādibhāvitāni cūrṇāni tathā sarvalohādijāraṇopayogiviḍātmakaścūrṇaḥ paribhāṣādhyāye viḍavarṇanāvasare prāguktaḥ //
RRSṬīkā zu RRS, 10, 18.2, 2.0 abhrasattvajāraṇasvarṇajāraṇopayogīni yāni vaḍavānalādiviḍāni yathoddiṣṭarasādibhāvitāni cūrṇāni tathā sarvalohādijāraṇopayogiviḍātmakaścūrṇaḥ paribhāṣādhyāye viḍavarṇanāvasare prāguktaḥ //
RRSṬīkā zu RRS, 10, 18.2, 2.0 abhrasattvajāraṇasvarṇajāraṇopayogīni yāni vaḍavānalādiviḍāni yathoddiṣṭarasādibhāvitāni cūrṇāni tathā sarvalohādijāraṇopayogiviḍātmakaścūrṇaḥ paribhāṣādhyāye viḍavarṇanāvasare prāguktaḥ //
RRSṬīkā zu RRS, 10, 18.2, 3.0 tathā pūrvoktā nānāvidhā pāṇḍurādimṛttadudbhūtā tatsiddhā tathā tattadviḍair grāsajāraṇasādhanair viśiṣṭaiścūrṇairantarvilepitā yā mūṣā sā viḍamūṣetyucyate //
RRSṬīkā zu RRS, 11, 80.2, 2.0 bījānāṃ jāraṇena yadi raso mahāprabhāvo bhavatīti tanna citram //
RRSṬīkā zu RRS, 11, 86.2, 3.0 abhrajāraṇād vināpyatyagnisaho baddhaḥ kṛto dravyāntarānabhivyāptyā kevalaṃ dehenaiva baddho mūrtibaddha ityucyate //
RRSṬīkā zu RRS, 11, 88.2, 2.0 ādau ṣaḍguṇenābhrakajāraṇenāgnisahaḥ pārado maṇijīrṇaḥ pātanāyantreṇotthāpitaḥ sa druto bhavati //
Rasasaṃketakalikā
RSK, 4, 107.1 hemabījaviṣavaṅgasūtakaṃ haṃsapādakaraṃ ca jāraṇam /
Rasataraṅgiṇī
RTar, 4, 20.1 balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam /