Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 85, 52.2 ikṣūṃś ca madhujālāṃś ca bhojayanti sma vāhanān /
Rām, Ay, 92, 12.1 sa tāni drumajālāni jātāni girisānuṣu /
Rām, Ār, 27, 9.1 śarajālāvṛtaḥ sūryo na tadā sma prakāśate /
Rām, Ār, 33, 34.1 ayojālāni nirmathya bhittvā ratnagṛhaṃ varam /
Rām, Ār, 36, 25.1 śarajālaparikṣiptām agnijvālāsamāvṛtām /
Rām, Ār, 49, 6.1 sa tāni śarajālāni gṛdhraḥ pattraratheśvaraḥ /
Rām, Ār, 53, 10.2 hemajālāvṛtāś cāsaṃs tatra prāsādapaṅktayaḥ //
Rām, Ār, 60, 45.2 mama cāpaguṇān muktair bāṇajālair nirantaram //
Rām, Ki, 41, 8.1 girijālāvṛtāṃ durgāṃ mārgitvā paścimāṃ diśam /
Rām, Ki, 49, 7.1 girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam /
Rām, Ki, 49, 12.1 girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam /
Rām, Ki, 49, 24.1 tapanīyagavākṣāṇi muktājālāvṛtāni ca /
Rām, Ki, 50, 5.2 tapanīyagavākṣāṇi maṇijālāvṛtāni ca //
Rām, Su, 1, 19.1 yāni cauṣadhajālāni tasmiñ jātāni parvate /
Rām, Su, 1, 53.1 pibann iva babhau cāpi sormijālaṃ mahārṇavam /
Rām, Su, 1, 65.1 sāgarasyormijālānām urasā śailavarṣmaṇām /
Rām, Su, 1, 67.1 vikarṣann ūrmijālāni bṛhanti lavaṇāmbhasi /
Rām, Su, 1, 165.1 praviśann abhrajālāni niṣpataṃśca punaḥ punaḥ /
Rām, Su, 2, 48.2 śātakumbhamayair jālair gandharvanagaropamām //
Rām, Su, 2, 50.1 vaidūryamaṇicitraiśca muktājālavibhūṣitaiḥ /
Rām, Su, 2, 53.1 sa pāṇḍurodviddhavimānamālinīṃ mahārhajāmbūnadajālatoraṇām /
Rām, Su, 3, 7.1 kiṅkiṇījālaghoṣābhiḥ patākābhir alaṃkṛtām /
Rām, Su, 3, 21.2 vajrāṅkuśanikāśaiśca vajrajālavibhūṣitaiḥ /
Rām, Su, 5, 32.2 hemajālair avicchinnāstaruṇādityasaṃnibhāḥ //
Rām, Su, 5, 37.1 anantaratnanicayaṃ nidhijālaṃ samantataḥ /
Rām, Su, 6, 1.1 sa veśmajālaṃ balavān dadarśa vyāsaktavaidūryasuvarṇajālam /
Rām, Su, 6, 1.1 sa veśmajālaṃ balavān dadarśa vyāsaktavaidūryasuvarṇajālam /
Rām, Su, 6, 1.2 yathā mahat prāvṛṣi meghajālaṃ vidyutpinaddhaṃ savihaṃgajālam //
Rām, Su, 6, 1.2 yathā mahat prāvṛṣi meghajālaṃ vidyutpinaddhaṃ savihaṃgajālam //
Rām, Su, 7, 19.1 maṇisopānavikṛtāṃ hemajālavirājitām /
Rām, Su, 7, 48.1 kiṅkiṇījālasaṃkāśāstā hemavipulāmbujāḥ /
Rām, Su, 12, 20.2 yathā prāvṛṣi vindhyasya meghajālāni mārutaḥ //
Rām, Su, 13, 19.2 pinaddhāṃ dhūmajālena śikhām iva vibhāvasoḥ //
Rām, Su, 13, 30.2 śokajālena mahatā vitatena na rājatīm //
Rām, Su, 13, 31.1 saṃsaktāṃ dhūmajālena śikhām iva vibhāvasoḥ /
Rām, Su, 13, 39.2 tānyābharaṇajālāni gātraśobhīnyalakṣayat //
Rām, Su, 18, 35.1 kusumitatarujālasaṃtatāni bhramarayutāni samudratīrajāni /
Rām, Su, 33, 35.2 yānyābharaṇajālāni pātitāni mahītale //
Rām, Su, 34, 25.2 astraviccharajālena rākṣasān vidhamiṣyati //
Rām, Su, 35, 18.1 śarajālāṃśumāñ śūraḥ kape rāmadivākaraḥ /
Rām, Su, 43, 3.1 hemajālaparikṣiptair dhvajavadbhiḥ patākibhiḥ /
Rām, Su, 45, 3.1 tato mahadbāladivākaraprabhaṃ prataptajāmbūnadajālasaṃtatam /
Rām, Su, 45, 4.1 tatastapaḥsaṃgrahasaṃcayārjitaṃ prataptajāmbūnadajālaśobhitam /
Rām, Su, 47, 2.2 muktājālāvṛtenātha mukuṭena mahādyutim //
Rām, Su, 52, 10.1 tāni kāñcanajālāni muktāmaṇimayāni ca /
Rām, Su, 55, 5.2 hanūmānmeghajālāni vikarṣann iva gacchati //
Rām, Su, 55, 7.1 praviśann abhrajālāni niṣkramaṃśca punaḥ punaḥ /
Rām, Yu, 14, 10.1 saśaṅkhaśuktikājālaṃ samīnamakaraṃ śaraiḥ /
Rām, Yu, 22, 20.2 bāṇajālāni śūlāni bhāsvarān kūṭamudgarān //
Rām, Yu, 22, 30.1 harayo mathitā nāgai rathajālaistathāpare /
Rām, Yu, 31, 27.2 dadarśāyudhajālāni tathaiva kavacāni ca //
Rām, Yu, 35, 12.1 prāvṛtāviṣujālena rāghavau kaṅkapattriṇā /
Rām, Yu, 36, 4.2 śarajālācitau stabdhau śayānau śaratalpayoḥ //
Rām, Yu, 36, 7.1 rāghavau patitau dṛṣṭvā śarajālasamāvṛtau /
Rām, Yu, 39, 15.2 śarajālaiścito bhāti bhāskaro 'stam iva vrajan //
Rām, Yu, 40, 3.1 śarajālācitau vīrāvubhau daśarathātmajau /
Rām, Yu, 41, 26.2 suvarṇajālavihitaiḥ kharaiśca vividhānanaiḥ //
Rām, Yu, 44, 6.2 harīn abhyahanat krodhāccharajālair akampanaḥ //
Rām, Yu, 45, 26.2 suvarṇajālasaṃyuktaṃ prahasantam iva śriyā //
Rām, Yu, 47, 41.2 tān vānarendrān api bāṇajālair bibheda jāmbūnadacitrapuṅkhaiḥ //
Rām, Yu, 47, 42.2 tatastu tad vānarasainyam ugraṃ pracchādayāmāsa sa bāṇajālaiḥ //
Rām, Yu, 47, 50.2 pracchādayantaṃ śaravṛṣṭijālais tān vānarān bhinnavikīrṇadehān //
Rām, Yu, 47, 51.2 nivārya śarajālāni pradudrāva sa rāvaṇam //
Rām, Yu, 47, 91.2 asmin kṣaṇe yāsyasi mṛtyudeśaṃ saṃsādyamāno mama bāṇajālaiḥ //
Rām, Yu, 49, 37.2 gireḥ samīpānugataṃ yathaiva mahanmahāmbhodharajālam ugram //
Rām, Yu, 50, 3.1 sa hemajālavitataṃ bhānubhāsvaradarśanam /
Rām, Yu, 50, 4.1 sa tat tadā sūrya ivābhrajālaṃ praviśya rakṣo'dhipater niveśanam /
Rām, Yu, 53, 48.1 tad vānarānīkam atipracaṇḍaṃ diśo dravad bhinnam ivābhrajālam /
Rām, Yu, 60, 21.1 sa havirjālasaṃskārair mālyagandhapuraskṛtaiḥ /
Rām, Yu, 60, 29.2 adṛśyamānaḥ śarajālam ugraṃ vavarṣa nīlāmbudharo yathāmbu //
Rām, Yu, 60, 41.2 vavarṣa rāmaṃ śaravṛṣṭijālaiḥ salakṣmaṇaṃ bhāskararaśmikalpaiḥ //
Rām, Yu, 60, 46.1 pracchādayatyeṣa hi rākṣasendraḥ sarvā diśaḥ sāyakavṛṣṭijālaiḥ /
Rām, Yu, 60, 48.1 tatastu tāvindrajidastrajālair babhūvatustatra tadā viśastau /
Rām, Yu, 61, 3.2 svayambhuvo vākyam athodvahantau yat sāditāvindrajidastrajālaiḥ //
Rām, Yu, 62, 15.2 vidyudbhir iva naddhāni meghajālāni gharmage //
Rām, Yu, 62, 42.1 hemajālācitabhujaṃ vyāveṣṭitaparaśvadham /
Rām, Yu, 67, 19.2 sṛjantāviṣujālāni vīrau vānaramadhyagau //
Rām, Yu, 67, 23.1 pracchādayantau gaganaṃ śarajālair mahābalau /
Rām, Yu, 76, 19.2 vyaśīryata rathopasthe tārājālam ivāmbarāt //
Rām, Yu, 76, 31.1 bāṇajālaiḥ śarīrasthair avagāḍhaistarasvinau /
Rām, Yu, 77, 24.1 abhīkṣṇam antardadhatuḥ śarajālair mahābalau /
Rām, Yu, 77, 27.1 cāpavegapramuktaiśca bāṇajālaiḥ samantataḥ /
Rām, Yu, 88, 59.1 sa kīryamāṇaḥ śarajālavṛṣṭibhir mahātmanā dīptadhanuṣmatārditaḥ /
Rām, Yu, 90, 6.2 haribhiḥ sūryasaṃkāśair hemajālavibhūṣitaiḥ //
Rām, Yu, 90, 24.2 aindrān abhijaghānāśvāñ śarajālena rāvaṇaḥ //
Rām, Yu, 92, 4.1 pūritaḥ śarajālena dhanurmuktena saṃyuge /
Rām, Yu, 92, 5.1 sa śaraiḥ śarajālāni vārayan samare sthitaḥ /
Rām, Yu, 96, 5.1 kṣipatoḥ śarajālāni tayostau syandanottamau /
Rām, Yu, 96, 13.2 cakāra śarajālena rāghavo vimukhaṃ ripum //
Rām, Yu, 99, 28.1 raṇe śatrupraharaṇo hemajālapariṣkṛtaḥ /
Rām, Yu, 109, 24.1 prakīrṇaṃ kiṅkiṇījālair muktāmaṇigavākṣitam /
Rām, Yu, 109, 24.2 ghaṇṭājālaiḥ parikṣiptaṃ sarvato madhurasvanam //
Rām, Utt, 7, 46.1 saṃchādyamānā haribāṇajālaiḥ svabāṇajālāni samutsṛjantaḥ /
Rām, Utt, 7, 46.1 saṃchādyamānā haribāṇajālaiḥ svabāṇajālāni samutsṛjantaḥ /
Rām, Utt, 15, 30.2 muktājālapraticchannaṃ sarvakāmaphaladrumam //
Rām, Utt, 16, 2.2 gabhastijālasaṃvītaṃ dvitīyam iva bhāskaram //
Rām, Utt, 23, 27.2 arditāḥ śarajālena nivṛttā raṇakarmaṇaḥ //
Rām, Utt, 29, 4.2 tasmiṃstamojālavṛte moham īyur na te trayaḥ //