Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 16, 1.3 mandaraṃ parvatavaraṃ latājālasamāvṛtam //
MBh, 1, 17, 13.2 taptakāñcanajālāni nipetur aniśaṃ tadā //
MBh, 1, 110, 2.3 prāpnuvantyakṛtātmānaḥ kāmajālavimohitāḥ //
MBh, 1, 119, 30.15 gavākṣakaistathā jālair jalaiḥ sāṃcārikair api /
MBh, 1, 119, 43.33 gavākṣakaistathā jālair jalasaṃsārakair api /
MBh, 1, 124, 13.1 muktājālaparikṣiptaṃ vaiḍūryamaṇibhūṣitam /
MBh, 1, 128, 4.23 śarajālena mahatā mohayan kauravīṃ camūm /
MBh, 1, 128, 4.64 pārṣataṃ śarajālena kṣipraṃ pracchādya pāṇḍavaḥ /
MBh, 1, 128, 4.73 chādayann iṣujālena mahatā mohayann iva /
MBh, 1, 141, 23.4 sphoṭayantau latājālānyūrubhyāṃ gṛhya sarvaśaḥ /
MBh, 1, 155, 24.1 droṇasya śarajālāni prāṇidehaharāṇi ca /
MBh, 1, 176, 20.1 suvarṇajālasaṃvītair maṇikuṭṭimabhūṣitaiḥ /
MBh, 1, 181, 4.5 vṛkṣapātair bhīmasenaḥ śarajālair dhanaṃjayaḥ /
MBh, 1, 181, 20.12 chittvāsya śarajālāni kaunteyo 'bhyahanaccharaiḥ /
MBh, 1, 181, 20.19 vyadhamad bāṇajālena sarvāṅgaṃ phalgunasya ca /
MBh, 1, 188, 22.59 aṃśujāleṣu candrasya uvāsa ca yathānilaḥ /
MBh, 1, 192, 7.65 dṛḍhaprākāraniryūhaṃ śataghnījālasaṃvṛtam /
MBh, 1, 199, 33.1 tīkṣṇāṅkuśaśataghnībhir yantrajālaiśca śobhitam /
MBh, 1, 212, 1.220 setupuṣkariṇījālair ākrīḍaḥ sarvasātvatām /
MBh, 1, 212, 3.2 sainyasugrīvayuktena kiṅkiṇījālamālinā //
MBh, 1, 213, 41.1 rathānāṃ kāñcanāṅgānāṃ kiṅkiṇījālamālinām /
MBh, 1, 217, 18.1 mahatā meghajālena nānārūpeṇa vajrabhṛt /
MBh, 2, 3, 33.6 prākāreṇa parikṣiptāṃ ratnajālavibhūṣitām //
MBh, 2, 22, 17.1 taptacāmīkarābheṇa kiṅkiṇījālamālinā /
MBh, 2, 31, 21.1 suvarṇajālasaṃvītānmaṇikuṭṭimaśobhitān /
MBh, 2, 54, 4.3 sucakropaskaraḥ śrīmān kiṅkiṇījālamaṇḍitaḥ //
MBh, 3, 1, 23.1 mohajālasya yonir hi mūḍhair eva samāgamaḥ /
MBh, 3, 17, 14.2 mumoca māyāvihitaṃ śarajālaṃ mahattaram //
MBh, 3, 17, 15.1 tato māyāmayaṃ jālaṃ māyayaiva vidārya saḥ /
MBh, 3, 23, 19.1 meghajālam ivākāśe vidāryābhyuditaṃ ravim /
MBh, 3, 39, 15.2 meghajālaṃ ca vitataṃ chādayāmāsa sarvataḥ //
MBh, 3, 40, 31.1 na hi madbāṇajālānām utsṛṣṭānāṃ sahasraśaḥ /
MBh, 3, 65, 7.2 pinaddhāṃ dhūmajālena prabhām iva vibhāvasoḥ //
MBh, 3, 120, 15.2 sarvāṇi sainyāni ca vāsudevaḥ pradhakṣyate sāyakavahnijālaiḥ //
MBh, 3, 145, 14.1 nadījālasamākīrṇān nānāpakṣirutākulān /
MBh, 3, 146, 29.1 cālayann ūruvegena latājālānyanekaśaḥ /
MBh, 3, 157, 38.1 ratnajālaparikṣiptaṃ citramālyadharaṃ śivam /
MBh, 3, 161, 10.2 samāvṛtāḥ prekṣya tamonudasya gabhastijālaiḥ pradiśo diśaś ca //
MBh, 3, 163, 32.1 sthūṇākarṇam ayojālaṃ śaravarṣaṃ śarolbaṇam /
MBh, 3, 170, 26.1 tato 'haṃ śarajālena divyāstramuditena ca /
MBh, 3, 179, 3.2 apetārkaprabhājālāḥ savidyudvimalaprabhāḥ //
MBh, 3, 212, 14.2 nakhās tasyābhrapaṭalaṃ sirājālāni vidrumam /
MBh, 3, 221, 34.1 tair visṛṣṭānyanīkeṣu bāṇajālānyanekaśaḥ /
MBh, 3, 234, 11.2 mahatā śarajālena samantāt paryavārayat //
MBh, 3, 234, 12.1 te baddhāḥ śarajālena śakuntā iva pañjare /
MBh, 3, 234, 19.1 ūrdhvam ākramamāṇāś ca śarajālena vāritāḥ /
MBh, 3, 237, 12.1 tataḥ samantāt paśyāmi śarajālena veṣṭitam /
MBh, 3, 246, 31.1 haṃsasārasayuktena kiṅkiṇījālamālinā /
MBh, 3, 268, 38.1 rāmas tu śarajālāni vavarṣa jalado yathā /
MBh, 3, 273, 2.1 tau vīrau śarajālena baddhāvindrajitā raṇe /
MBh, 3, 296, 42.1 sa gacchan kānane tasmin hemajālapariṣkṛtam /
MBh, 3, 296, 43.1 upetaṃ nalinījālaiḥ sindhuvāraiś ca vetasaiḥ /
MBh, 4, 6, 3.2 mahābhrajālair iva saṃvṛto ravir yathānalo bhasmavṛtaśca vīryavān //
MBh, 4, 53, 21.3 kṣipantau śarajālāni mohayāmāsatur nṛpān //
MBh, 4, 53, 26.1 sa sāyakamayair jālair arjunasya rathaṃ prati /
MBh, 4, 54, 1.3 śarajālena mahatā varṣamāṇam ivāmbudam //
MBh, 4, 54, 2.2 kiratoḥ śarajālāni vṛtravāsavayor iva //
MBh, 4, 55, 17.1 utpetuḥ śarajālāni ghorarūpāṇi sarvaśaḥ /
MBh, 4, 57, 2.1 sa sāyakamayair jālaiḥ sarvatastānmahārathān /
MBh, 4, 57, 4.2 pārthasya śarajālāni viniṣpetuḥ sahasraśaḥ //
MBh, 4, 59, 15.1 tatastāni nikṛttāni śarajālāni bhāgaśaḥ /
MBh, 4, 61, 28.2 dhvajena sarvān abhibhūya śatrūn sa hemajālena virājamānaḥ //
MBh, 5, 34, 63.1 kṣudrākṣeṇeva jālena jhaṣāvapihitāvubhau /
MBh, 5, 47, 41.2 pracchādayiṣyañ śarajālena yodhāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 52, 7.1 amānuṣaṃ manuṣyendrair jālaṃ vitatam antarā /
MBh, 5, 56, 42.1 mahatā rathavaṃśena śarajālaiśca māmakaiḥ /
MBh, 5, 98, 12.2 maṇijālavicitrāṇi prāṃśūni nibiḍāni ca //
MBh, 5, 127, 30.1 kṣudrākṣeṇeva jālena jhaṣāvapihitāvubhau /
MBh, 5, 129, 21.2 hemajālavicitreṇa laghunā meghanādinā //
MBh, 5, 160, 14.2 arditaṃ śarajālena mayā dṛṣṭvā pitāmaham //
MBh, 5, 181, 19.1 tato 'haṃ rāmam āsādya bāṇajālena kaurava /
MBh, 5, 181, 31.1 na sma sūryaḥ pratapati śarajālasamāvṛtaḥ /
MBh, 5, 182, 9.1 tato jālaṃ bāṇamayaṃ vivṛtya saṃdṛśya bhittvā śarajālena rājan /
MBh, 5, 182, 9.1 tato jālaṃ bāṇamayaṃ vivṛtya saṃdṛśya bhittvā śarajālena rājan /
MBh, 5, 182, 16.1 yathā rāmo bāṇajālābhitaptas tathaivāhaṃ subhṛśaṃ gāḍhaviddhaḥ /
MBh, 5, 185, 3.2 nyavārayam ahaṃ taṃ ca śarajālena bhārata //
MBh, 6, 7, 22.2 karṇikāravanaṃ ramyaṃ śilājālasamudgatam //
MBh, 6, 19, 30.2 śūrā hemamayair jālair dīpyamānā ivācalāḥ //
MBh, 6, 19, 41.2 kiṅkiṇījālanaddhānāṃ kāñcanasragvatāṃ ravaiḥ //
MBh, 6, BhaGī 16, 16.1 anekacittavibhrāntā mohajālasamāvṛtāḥ /
MBh, 6, 48, 43.1 śarajālaṃ tatastat tu śarajālena kaurava /
MBh, 6, 48, 43.1 śarajālaṃ tatastat tu śarajālena kaurava /
MBh, 6, 48, 45.1 bhīṣmacāpavimuktāni śarajālāni saṃghaśaḥ /
MBh, 6, 48, 46.1 tathaivārjunamuktāni śarajālāni bhāgaśaḥ /
MBh, 6, 48, 61.1 ubhau hi śarajālena tāvadṛśyau babhūvatuḥ /
MBh, 6, 55, 75.1 taṃ vājipādātarathaughajālair anekasāhasraśatair dadarśa /
MBh, 6, 55, 111.2 śaraughajālair vimalāgnivarṇair nivārayāmāsa kirīṭamālī //
MBh, 6, 55, 127.1 tato raviṃ saṃhṛtaraśmijālaṃ dṛṣṭvā bhṛśaṃ śastraparikṣatāṅgāḥ /
MBh, 6, 56, 14.1 tacchaṅkhaśabdāvṛtam antarikṣam uddhūtabhaumadrutareṇujālam /
MBh, 6, 56, 26.2 vipāṭhajālena mahāstrajālaṃ vināśayāmāsa kirīṭamālī //
MBh, 6, 56, 26.2 vipāṭhajālena mahāstrajālaṃ vināśayāmāsa kirīṭamālī //
MBh, 6, 56, 27.2 bhīṣmaṃ mahātmābhivavarṣa tūrṇaṃ śaraughajālair vimalaiśca bhallaiḥ //
MBh, 6, 59, 13.1 ūruvegena saṃkarṣan rathajālāni pāṇḍavaḥ /
MBh, 6, 67, 25.2 rajasā cābhibhūtānām astrajālaiśca tudyatām //
MBh, 6, 67, 26.2 saṃghātaḥ śarajālānāṃ tumulaḥ samapadyata //
MBh, 6, 67, 28.1 ārṣabhāṇi vicitrāṇi rukmajālāvṛtāni ca /
MBh, 6, 67, 38.1 viśīrṇarathajālāśca keśeṣvākṣipya dantibhiḥ /
MBh, 6, 67, 40.2 saraḥsu nalinījālaṃ viṣaktam iva karṣatām //
MBh, 6, 73, 41.2 śarair avarṣan drupadasya putraṃ yathāmbudā bhūdharaṃ vārijālaiḥ /
MBh, 6, 74, 23.2 ārjuniḥ śarajālena chādayāmāsa bhārata //
MBh, 6, 75, 34.1 aśvāñ jāmbūnadair jālaiḥ pracchannān vātaraṃhasaḥ /
MBh, 6, 81, 20.2 śaraughajālair atitigmatejaiḥ kālaṃ yathā mṛtyukṛtaṃ kṣaṇena //
MBh, 6, 82, 6.1 tena samyak praṇītāni śarajālāni bhārata /
MBh, 6, 82, 7.1 tathaiva śarajālāni bhīṣmeṇāstāni māriṣa /
MBh, 6, 82, 8.2 adṛśyaṃ samare cakre śarajālena bhāgaśaḥ //
MBh, 6, 92, 63.1 rathaiśca bahubhir bhagnaiḥ kiṅkiṇījālamālibhiḥ /
MBh, 6, 97, 50.1 sātyakiśca mahārāja śarajālaṃ nihatya tat /
MBh, 6, 97, 50.2 drauṇim abhyapatat tūrṇaṃ śarajālair anekadhā //
MBh, 6, 97, 51.2 vimukto meghajālena yathaiva tapanastathā //
MBh, 6, 98, 31.2 meghajālasya mahato yathā madhyagato raviḥ //
MBh, 6, 98, 32.2 mahābhrajālam atulaṃ mātariśveva saṃtatam //
MBh, 6, 110, 24.1 tatastāñ śarajālena saṃnivārya mahārathān /
MBh, 6, 113, 27.1 evaṃ daśa diśo bhīṣmaḥ śarajālaiḥ samantataḥ /
MBh, 6, 115, 17.2 sarve dadhmur mahāśaṅkhān hemajālapariṣkṛtān //
MBh, 7, 2, 25.2 ślakṣṇair vastrair vipramṛjyānayasva citrāṃ mālāṃ cātra baddhvā sajālām //
MBh, 7, 2, 27.1 rathaṃ cāgryaṃ hemajālāvanaddhaṃ ratnaiścitraṃ candrasūryaprakāśaiḥ /
MBh, 7, 7, 22.2 droṇena vihitaṃ dikṣu bāṇajālam adṛśyata //
MBh, 7, 15, 44.2 chādayann iṣujālena mahatā mohayann iva //
MBh, 7, 17, 24.2 śarajālair avicchinnaistamaḥ sūrya ivāṃśubhiḥ //
MBh, 7, 19, 29.1 pārṣataḥ śarajālena kṣipraṃ pracchādya durmukham /
MBh, 7, 22, 41.1 karburāḥ śitipādāstu svarṇajālaparicchadāḥ /
MBh, 7, 24, 22.2 asyantam iṣujālāni yāntaṃ droṇād avārayat //
MBh, 7, 24, 33.2 lakṣmaṇe śarajālāni visṛjan bahvaśobhata //
MBh, 7, 24, 35.1 tatastam iṣujālena yājñaseniḥ samāvṛṇot /
MBh, 7, 24, 35.2 vidhūya tad bāṇajālaṃ babhau tava suto balī //
MBh, 7, 24, 41.2 sa ca tāṃśchādayāmāsa śarajālaiḥ punaḥ punaḥ //
MBh, 7, 25, 7.1 vidhamed abhrajālāni yathā vāyuḥ samantataḥ /
MBh, 7, 27, 27.1 tataḥ sa śarajālena mahatābhyavakīrya tau /
MBh, 7, 28, 8.2 śarajālena sa babhau vyabhraḥ parvatarāḍ iva //
MBh, 7, 29, 21.2 visṛjann iṣujālāni sahasā tānyatāḍayat //
MBh, 7, 31, 52.2 śaraughāñ śarajālena vidudhāva dhanaṃjayaḥ /
MBh, 7, 36, 10.2 vyasṛjann iṣujālāni nānāliṅgāni saṃghaśaḥ //
MBh, 7, 40, 7.1 tatastad vitataṃ jālaṃ hastyaśvarathapattimat /
MBh, 7, 42, 9.2 iṣujālena mahatā tad adbhutam ivābhavat //
MBh, 7, 56, 34.1 chatraṃ jāmbūnadair jālair arkajvalanasaṃnibhaiḥ /
MBh, 7, 64, 33.2 avākiran bāṇajālaistataḥ kṛṣṇadhanaṃjayau //
MBh, 7, 66, 21.1 taṃ pāṇḍavādityaśarāṃśujālaṃ kurupravīrān yudhi niṣṭapantam /
MBh, 7, 68, 20.1 saṃchannaṃ śarajālena rathaṃ dṛṣṭvā sakeśavam /
MBh, 7, 73, 12.1 iṣujālāvṛtaṃ ghoram andhakāram anantaram /
MBh, 7, 73, 52.2 rajasā saṃvṛte loke śarajālasamāvṛte //
MBh, 7, 75, 7.1 sa tāni śarajālāni gadāḥ prāsāṃśca vīryavān /
MBh, 7, 76, 6.1 matsyāviva mahājālaṃ vidārya vigatajvarau /
MBh, 7, 76, 6.2 tathā kṛṣṇāvadṛśyetāṃ senājālaṃ vidārya tat //
MBh, 7, 80, 20.2 dhvajāgre 'lohitārkābho hemajālapariṣkṛtaḥ //
MBh, 7, 88, 14.1 tapanīyamayair yoktrair muktājālavibhūṣitaiḥ /
MBh, 7, 96, 22.1 meghajālanibhaṃ sainyaṃ tava putrasya māriṣa /
MBh, 7, 96, 23.1 pracchādyamānaḥ samare śarajālaiḥ sa vīryavān /
MBh, 7, 106, 30.1 karṇo jāmbūnadair jālaiḥ saṃchannān vātaraṃhasaḥ /
MBh, 7, 106, 31.1 tato bāṇamayaṃ jālaṃ bhīmasenarathaṃ prati /
MBh, 7, 107, 18.1 sa sāyakamayair jālair bhīmaḥ karṇarathaṃ prati /
MBh, 7, 107, 19.2 vyadhamad bhīmasenasya śarajālāni patribhiḥ //
MBh, 7, 107, 32.2 śarajālāvṛtaṃ vyoma cakrāte śaravṛṣṭibhiḥ //
MBh, 7, 111, 28.1 pracchādayantau samare śarajālaiḥ parasparam /
MBh, 7, 112, 5.1 raśmijālair ivārkasya vitatair bharatarṣabha /
MBh, 7, 112, 12.1 tato vidhamyādhiratheḥ śarajālāni pāṇḍavaḥ /
MBh, 7, 114, 14.1 śarajālaiśca vividhaiśchādayāmāsatur mṛdhe /
MBh, 7, 114, 36.1 tato vyomni viṣaktāni śarajālāni bhāgaśaḥ /
MBh, 7, 114, 37.1 karṇasya śarajālaughair bhīmasenasya cobhayoḥ /
MBh, 7, 114, 39.1 tayor visṛjatostatra śarajālāni māriṣa /
MBh, 7, 115, 21.2 suvarṇajālāvatatāḥ sadaśvā yato yataḥ kāmayate nṛsiṃhaḥ //
MBh, 7, 115, 23.2 sa cāpi tān pravaraḥ sātvatānāṃ nyavārayad bāṇajālena vīraḥ //
MBh, 7, 120, 24.2 bhṛśam udvejitaḥ saṃkhye śarajālair anekaśaḥ //
MBh, 7, 120, 76.2 mohitaḥ śarajālena kartavyaṃ nābhyapadyata //
MBh, 7, 122, 80.2 ghaṇṭājālākularavaṃ śaktitomaravidyutam //
MBh, 7, 134, 40.1 taṃ karṇaḥ śarajālena chādayāmāsa māriṣa /
MBh, 7, 134, 56.1 adya madbāṇajālāni vimuktāni sahasraśaḥ /
MBh, 7, 137, 23.2 sātyakiṃ ceṣujālena somadatto 'pīḍayat //
MBh, 7, 140, 39.2 vyaśīryata raṇe rājaṃstārājālam ivāmbarāt //
MBh, 7, 141, 42.2 meghajālasamāchannau nabhasīvendubhāskarau //
MBh, 7, 144, 19.1 śarajālāvṛtaṃ vyoma cakratustau mahārathau /
MBh, 7, 145, 49.1 vāteneva samuddhūtam abhrajālaṃ vidīryate /
MBh, 7, 150, 54.2 alakṣyamāṇo 'tha divi śarajāleṣu saṃpatan //
MBh, 7, 154, 22.1 tataḥ karṇo laghucitrāstrayodhī sarvā diśo vyāvṛṇod bāṇajālaiḥ /
MBh, 7, 155, 26.3 śarajālasahasrāṃśuḥ śaradīva divākaraḥ //
MBh, 7, 159, 44.2 raśmijālaṃ mahaccandro mandaṃ mandam avāsṛjat //
MBh, 7, 162, 51.1 sarvato vinivāryainaṃ śarajālena pīḍayan /
MBh, 7, 163, 49.1 śarajālaiḥ samākīrṇe meghajālair ivāmbare /
MBh, 7, 163, 49.1 śarajālaiḥ samākīrṇe meghajālair ivāmbare /
MBh, 7, 164, 4.2 nāśakat pramukhe sthātuṃ śarajālaprapīḍitaḥ //
MBh, 7, 164, 40.2 visṛjann iṣujālāni yuyudhānarathaṃ prati //
MBh, 7, 164, 47.2 vividhair iṣujālaiśca nānāśastraiśca saṃyuge //
MBh, 7, 165, 25.2 babhau pracchādayann āśāḥ śarajālaiḥ samantataḥ //
MBh, 7, 166, 40.1 kiran hi śarajālāni sarvato bhairavasvaram /
MBh, 7, 170, 53.1 sa enam iṣujālena laghutvācchīghravikramaḥ /
MBh, 8, 7, 10.1 dhamantaṃ vārijaṃ tāta hemajālavibhūṣitam /
MBh, 8, 10, 23.2 prativindhyāya cikṣepa rukmajālavibhūṣitām //
MBh, 8, 10, 33.1 tān apāsya mahābāhuḥ śarajālena saṃyuge /
MBh, 8, 11, 15.1 abhūtāṃ tāv adṛśyau ca śarajālaiḥ samantataḥ /
MBh, 8, 11, 15.2 meghajālair iva channau gagane candrabhāskarau //
MBh, 8, 11, 16.2 vimuktau meghajālena śaśisūryau yathā divi //
MBh, 8, 12, 32.1 śarajālena mahatā viddhvā keśavapāṇḍavau /
MBh, 8, 12, 51.2 saraśmijālanikarau yugāntārkāv ivāsatuḥ //
MBh, 8, 12, 61.2 pracchādayāmāsa mahābhrajālair vāyuḥ samudyuktam ivāṃśumantam //
MBh, 8, 17, 68.1 tato bāṇamayaṃ jālaṃ vitataṃ vyomny adṛśyata /
MBh, 8, 17, 71.1 bāṇajālāvṛte vyomni chādite ca divākare /
MBh, 8, 17, 82.1 tataḥ prahasyādhirathiḥ śarajālāni māriṣa /
MBh, 8, 17, 113.2 tāvakāñ jālasaṃchannān uroghaṇṭāvibhūṣitān //
MBh, 8, 35, 41.2 kruddhaḥ pracchādayāmāsa śarajālena mārutiḥ //
MBh, 8, 35, 45.2 krauñcapṛṣṭhāruṇaṃ raudraṃ bāṇajālaṃ vyadṛśyata //
MBh, 8, 39, 5.1 bāṇajālaṃ diviṣṭhaṃ tat svarṇajālavibhūṣitam /
MBh, 8, 39, 5.1 bāṇajālaṃ diviṣṭhaṃ tat svarṇajālavibhūṣitam /
MBh, 8, 39, 6.1 tena channe raṇe rājan bāṇajālena bhāsvatā /
MBh, 8, 55, 3.1 āyāntam aśvair himaśaṅkhavarṇaiḥ suvarṇamuktāmaṇijālanaddhaiḥ /
MBh, 8, 55, 8.1 suvarṇajālāvatatā mahāgajāḥ savaijayantīdhvajayodhakalpitāḥ /
MBh, 8, 55, 36.2 niścakrāma raṇād bhīmo matsyo jālād ivāmbhasi //
MBh, 8, 58, 3.1 tato 'syāmbaram āvṛtya śarajālāni bhāgaśaḥ /
MBh, 8, 59, 2.2 muktājālapraticchannān praiṣīt karṇarathaṃ prati //
MBh, 8, 62, 36.2 suvarṇajālāvatatā babhur gajās tathā yathā vai jaladāḥ savidyutaḥ //
MBh, 8, 66, 13.1 divākarendujvalanagrahatviṣaṃ suvarṇamuktāmaṇijālabhūṣitam /
MBh, 8, 66, 40.1 sa bāṇasaṃghān dhanuṣā vyavāsṛjan vibhāti karṇaḥ śarajālaraśmivān /
MBh, 8, 68, 56.1 suvarṇajālāvatatau mahāsvanau himāvadātau parigṛhya pāṇibhiḥ /
MBh, 9, 3, 28.2 śaradambhodajālāni vyaśīryanta samantataḥ //
MBh, 9, 11, 61.1 tato bāṇamayaṃ jālaṃ vitataṃ pāṇḍavorasi /
MBh, 9, 11, 61.2 apaśyāma mahārāja meghajālam ivodgatam //
MBh, 9, 11, 63.1 tato yudhiṣṭhiro rājā bāṇajālena pīḍitaḥ /
MBh, 9, 15, 39.1 sakiṅkiṇīkajālena mahatā cārudarśanaḥ /
MBh, 9, 19, 20.1 tataḥ pṛṣatkān pravavarṣa rājā sūryo yathā raśmijālaṃ samantāt /
MBh, 9, 22, 12.2 rathair agryajavair yuktaiḥ kiṅkiṇījālasaṃvṛtaiḥ /
MBh, 9, 24, 14.1 te śūrāḥ kiṅkiṇījālaiḥ samāchannā babhāsire /
MBh, 9, 44, 107.2 ghaṇṭājālapinaddhāṅgā nanṛtuste mahaujasaḥ //
MBh, 11, 8, 46.1 mahatā śokajālena praṇunno 'smi dvijottama /
MBh, 12, 50, 6.2 svaraśmijālasaṃvītaṃ sāyaṃsūryam ivānalam //
MBh, 12, 52, 21.1 caturvidhaṃ prajājālaṃ saṃyukto jñānacakṣuṣā /
MBh, 12, 136, 19.2 latājālaparicchanno nānādvijagaṇāyutaḥ //
MBh, 12, 169, 10.2 so 'haṃ kathaṃ pratīkṣiṣye jālenāpihitaścaran //
MBh, 12, 196, 11.2 sūtrajālair yathā matsyān badhnanti jalajīvinaḥ //
MBh, 12, 207, 16.2 majjāṃ caiva sirājālaistarpayanti rasā nṛṇām //
MBh, 12, 221, 10.1 atha bhāskaram udyantaṃ raśmijālapuraskṛtam /
MBh, 12, 233, 9.2 tena te dehajālāni ramayanta upāsate //
MBh, 12, 289, 12.1 yathā cānimiṣāḥ sthūlā jālaṃ chittvā punar jalam /
MBh, 12, 289, 16.1 balahīnāśca kaunteya yathā jālagatā jhaṣāḥ /
MBh, 12, 289, 17.1 yathā ca śakunāḥ sūkṣmāḥ prāpya jālam ariṃdama /
MBh, 12, 292, 28.1 raśmijālam ivādityastatkālena niyacchati /
MBh, 12, 295, 15.1 yadā tu guṇajālaṃ tad avyaktātmani saṃkṣipet /
MBh, 12, 295, 22.1 yadā tu guṇajālaṃ tat prākṛtaṃ vijugupsate /
MBh, 12, 295, 23.2 matsyo jālaṃ hyavijñānād anuvartitavāṃstathā //
MBh, 12, 300, 5.1 caturvidhaṃ prajājālaṃ nirdahatyāśu tejasā /
MBh, 12, 306, 88.2 tathā varṇā jñānahīnāḥ patante ghorād ajñānāt prākṛtaṃ yonijālam //
MBh, 12, 309, 21.1 saṃpatan dehajālāni kadācid iha mānuṣe /
MBh, 12, 316, 9.1 saktasya buddhiścalati mohajālavivardhinī /
MBh, 12, 316, 9.2 mohajālāvṛto duḥkham iha cāmutra cāśnute //
MBh, 12, 316, 31.1 mahājālasamākṛṣṭān sthale matsyān ivoddhṛtān /
MBh, 12, 316, 31.2 snehajālasamākṛṣṭān paśya jantūn suduḥkhitān //
MBh, 12, 331, 25.1 jālapādabhujau tau tu pādayoścakralakṣaṇau /
MBh, 13, 20, 37.2 muktājālaparikṣiptair maṇiratnavibhūṣitaiḥ /
MBh, 13, 50, 11.2 taṃ deśaṃ samupājagmur jālahastā mahādyute //
MBh, 13, 50, 12.3 abhyāyayuśca taṃ deśaṃ niścitā jālakarmaṇi //
MBh, 13, 50, 13.1 jālaṃ ca yojayāmāsur viśeṣeṇa janādhipa /
MBh, 13, 50, 14.2 gaṅgāyamunayor vāri jālair abhyakiraṃstataḥ //
MBh, 13, 50, 15.1 jālaṃ suvitataṃ teṣāṃ navasūtrakṛtaṃ tathā /
MBh, 13, 50, 16.2 prakīrya sarvataḥ sarve jālaṃ cakṛṣire tadā //
MBh, 13, 50, 18.2 ākarṣanta mahārāja jālenātha yadṛcchayā //
MBh, 13, 50, 20.1 taṃ jālenoddhṛtaṃ dṛṣṭvā te tadā vedapāragam /
MBh, 13, 50, 21.1 parikhedaparitrāsājjālasyākarṣaṇena ca /
MBh, 13, 51, 39.2 divaṃ gacchata vai kṣipraṃ matsyair jāloddhṛtaiḥ saha //
MBh, 13, 112, 88.2 hato mṛgastato mīnaḥ so 'pi jālena badhyate //
MBh, 13, 140, 8.1 tena dīptāṃśujālena nirdagdhā dānavāstadā /
MBh, 14, 28, 5.2 na sajjate karmasu bhogajālaṃ divīva sūryasya mayūkhajālam //
MBh, 14, 28, 5.2 na sajjate karmasu bhogajālaṃ divīva sūryasya mayūkhajālam //
MBh, 14, 50, 8.1 nadīparvatajālaiśca sarvataḥ paribhūṣitam /
MBh, 14, 73, 9.2 vitatya śarajālena prajahāsa dhanaṃjayaḥ //
MBh, 14, 75, 12.1 tatastaṃ vāraṇaṃ kruddhaḥ śarajālena pāṇḍavaḥ /
MBh, 14, 76, 21.1 tasya tenāvakīrṇasya śarajālena sarvaśaḥ /
MBh, 14, 76, 22.1 tasminmoham anuprāpte śarajālaṃ mahattaram /
MBh, 14, 76, 30.2 alātacakravad rājañ śarajālaiḥ samarpayat //
MBh, 14, 76, 31.1 tad indrajālapratimaṃ bāṇajālam amitrahā /
MBh, 14, 76, 32.1 meghajālanibhaṃ sainyaṃ vidārya sa raviprabhaḥ /