Occurrences

Kauśikasūtra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Kathāsaritsāgara
Ānandakanda
Haribhaktivilāsa

Kauśikasūtra
KauśS, 2, 7, 16.0 āśvatthāni kūṭāni bhāṅgāni jālāni //
Lalitavistara
LalVis, 9, 2.2 tadyathā hastābharaṇāni pādābharaṇāni mūrdhābharaṇāni kaṇṭhābharaṇāni mudrikābharaṇāni karṇikāyākeyūrāṇi mekhalāsuvarṇasūtrāṇi kiṅkiṇījālāni ratnajālāni maṇipratyuptāni pādukā nānāratnasamalaṃkṛtā hārāḥ kaṭakā harṣā mukuṭāni /
LalVis, 9, 2.2 tadyathā hastābharaṇāni pādābharaṇāni mūrdhābharaṇāni kaṇṭhābharaṇāni mudrikābharaṇāni karṇikāyākeyūrāṇi mekhalāsuvarṇasūtrāṇi kiṅkiṇījālāni ratnajālāni maṇipratyuptāni pādukā nānāratnasamalaṃkṛtā hārāḥ kaṭakā harṣā mukuṭāni /
Mahābhārata
MBh, 1, 17, 13.2 taptakāñcanajālāni nipetur aniśaṃ tadā //
MBh, 1, 155, 24.1 droṇasya śarajālāni prāṇidehaharāṇi ca /
MBh, 3, 212, 14.2 nakhās tasyābhrapaṭalaṃ sirājālāni vidrumam /
MBh, 3, 221, 34.1 tair visṛṣṭānyanīkeṣu bāṇajālānyanekaśaḥ /
MBh, 4, 55, 17.1 utpetuḥ śarajālāni ghorarūpāṇi sarvaśaḥ /
MBh, 4, 57, 4.2 pārthasya śarajālāni viniṣpetuḥ sahasraśaḥ //
MBh, 4, 59, 15.1 tatastāni nikṛttāni śarajālāni bhāgaśaḥ /
MBh, 6, 48, 45.1 bhīṣmacāpavimuktāni śarajālāni saṃghaśaḥ /
MBh, 6, 48, 46.1 tathaivārjunamuktāni śarajālāni bhāgaśaḥ /
MBh, 6, 82, 7.1 tathaiva śarajālāni bhīṣmeṇāstāni māriṣa /
MBh, 7, 114, 36.1 tato vyomni viṣaktāni śarajālāni bhāgaśaḥ /
MBh, 8, 58, 3.1 tato 'syāmbaram āvṛtya śarajālāni bhāgaśaḥ /
MBh, 9, 3, 28.2 śaradambhodajālāni vyaśīryanta samantataḥ //
Rāmāyaṇa
Rām, Su, 1, 19.1 yāni cauṣadhajālāni tasmiñ jātāni parvate /
Rām, Su, 33, 35.2 yānyābharaṇajālāni pātitāni mahītale //
Rām, Su, 52, 10.1 tāni kāñcanajālāni muktāmaṇimayāni ca /
Rām, Yu, 62, 15.2 vidyudbhir iva naddhāni meghajālāni gharmage //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 14.1 jālāni kaṇḍarāś cāṅge pṛthak ṣoḍaśa nirdiśet /
Matsyapurāṇa
MPur, 119, 9.1 vajrakesarajālāni sugandhīni tathā yutam /
Suśrutasaṃhitā
Su, Śār., 5, 5.1 tasya punaḥ saṃkhyānaṃ tvacaḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayamāśayā antrāṇi vṛkkau srotāṃsi kaṇḍarā jālāni kūrcā rajjavaḥ sevanyaḥ saṃghātāḥ sīmantā asthīni saṃdhayaḥ snāyavaḥ peśyo marmāṇi sirā dhamanyo yogavahāni srotāṃsi ca //
Su, Śār., 5, 12.1 māṃsasirāsnāyvasthijālāni pratyekaṃ catvāri catvāri tāni maṇibandhagulphasaṃśritāni parasparanibaddhāni parasparasaṃśliṣṭāni parasparagavākṣitāni ceti yair gavākṣitamidaṃ śarīram //
Kathāsaritsāgara
KSS, 5, 1, 200.1 evaṃ sūtraśataistaistair jihvājālāni tanvate /
Ānandakanda
ĀK, 1, 6, 106.1 etāni dravyajālāni niṣiddhāni rasāyane /
Haribhaktivilāsa
HBhVil, 4, 46.3 tāvanti pāpajālāni naśyanty eva na saṃśayaḥ //