Occurrences

Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Suśrutasaṃhitā
Ṛtusaṃhāra
Tantrāloka
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 141, 23.4 sphoṭayantau latājālānyūrubhyāṃ gṛhya sarvaśaḥ /
MBh, 1, 181, 20.12 chittvāsya śarajālāni kaunteyo 'bhyahanaccharaiḥ /
MBh, 3, 146, 29.1 cālayann ūruvegena latājālānyanekaśaḥ /
MBh, 3, 268, 38.1 rāmas tu śarajālāni vavarṣa jalado yathā /
MBh, 4, 53, 21.3 kṣipantau śarajālāni mohayāmāsatur nṛpān //
MBh, 4, 54, 2.2 kiratoḥ śarajālāni vṛtravāsavayor iva //
MBh, 6, 59, 13.1 ūruvegena saṃkarṣan rathajālāni pāṇḍavaḥ /
MBh, 6, 82, 6.1 tena samyak praṇītāni śarajālāni bhārata /
MBh, 7, 24, 22.2 asyantam iṣujālāni yāntaṃ droṇād avārayat //
MBh, 7, 24, 33.2 lakṣmaṇe śarajālāni visṛjan bahvaśobhata //
MBh, 7, 25, 7.1 vidhamed abhrajālāni yathā vāyuḥ samantataḥ /
MBh, 7, 29, 21.2 visṛjann iṣujālāni sahasā tānyatāḍayat //
MBh, 7, 36, 10.2 vyasṛjann iṣujālāni nānāliṅgāni saṃghaśaḥ //
MBh, 7, 75, 7.1 sa tāni śarajālāni gadāḥ prāsāṃśca vīryavān /
MBh, 7, 107, 19.2 vyadhamad bhīmasenasya śarajālāni patribhiḥ //
MBh, 7, 112, 12.1 tato vidhamyādhiratheḥ śarajālāni pāṇḍavaḥ /
MBh, 7, 114, 39.1 tayor visṛjatostatra śarajālāni māriṣa /
MBh, 7, 134, 56.1 adya madbāṇajālāni vimuktāni sahasraśaḥ /
MBh, 7, 164, 40.2 visṛjann iṣujālāni yuyudhānarathaṃ prati //
MBh, 7, 166, 40.1 kiran hi śarajālāni sarvato bhairavasvaram /
MBh, 8, 17, 82.1 tataḥ prahasyādhirathiḥ śarajālāni māriṣa /
MBh, 12, 233, 9.2 tena te dehajālāni ramayanta upāsate //
MBh, 12, 309, 21.1 saṃpatan dehajālāni kadācid iha mānuṣe /
Rāmāyaṇa
Rām, Ay, 92, 12.1 sa tāni drumajālāni jātāni girisānuṣu /
Rām, Ār, 33, 34.1 ayojālāni nirmathya bhittvā ratnagṛhaṃ varam /
Rām, Ār, 49, 6.1 sa tāni śarajālāni gṛdhraḥ pattraratheśvaraḥ /
Rām, Su, 1, 67.1 vikarṣann ūrmijālāni bṛhanti lavaṇāmbhasi /
Rām, Su, 1, 165.1 praviśann abhrajālāni niṣpataṃśca punaḥ punaḥ /
Rām, Su, 12, 20.2 yathā prāvṛṣi vindhyasya meghajālāni mārutaḥ //
Rām, Su, 13, 39.2 tānyābharaṇajālāni gātraśobhīnyalakṣayat //
Rām, Su, 55, 5.2 hanūmānmeghajālāni vikarṣann iva gacchati //
Rām, Su, 55, 7.1 praviśann abhrajālāni niṣkramaṃśca punaḥ punaḥ /
Rām, Yu, 22, 20.2 bāṇajālāni śūlāni bhāsvarān kūṭamudgarān //
Rām, Yu, 31, 27.2 dadarśāyudhajālāni tathaiva kavacāni ca //
Rām, Yu, 47, 51.2 nivārya śarajālāni pradudrāva sa rāvaṇam //
Rām, Yu, 67, 19.2 sṛjantāviṣujālāni vīrau vānaramadhyagau //
Rām, Yu, 92, 5.1 sa śaraiḥ śarajālāni vārayan samare sthitaḥ /
Rām, Yu, 96, 5.1 kṣipatoḥ śarajālāni tayostau syandanottamau /
Rām, Utt, 7, 46.1 saṃchādyamānā haribāṇajālaiḥ svabāṇajālāni samutsṛjantaḥ /
Saṅghabhedavastu
SBhedaV, 1, 75.1 tadyathaitarhi manuṣyā vadhukāyām udvāhyamānāyāṃ cūrṇam api kṣipanti gandham api mālyam api vastrajālāny api kṣipanti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 12, 9.2 jālāni keśān maśakān raśmīṃścopekṣite 'tra ca //
AHS, Utt., 30, 31.3 vidārya matsyāṇḍanibhāni madhyājjālāni karṣed iti suśrutoktiḥ //
Kirātārjunīya
Kir, 17, 35.2 maheṣujālāny akhilāni jiṣṇor arkaḥ payāṃsīva samācacāma //
Suśrutasaṃhitā
Su, Cik., 18, 25.2 vidārya matsyāṇḍanibhāni vaidyo niṣkṛṣya jālānyanalaṃ vidadhyāt //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 10.1 ākampayan phalabharānataśālijālānyānartayaṃs taruvarān kusumāvanamrān /
Tantrāloka
TĀ, 8, 181.2 madhu madhukṛtaḥ kadambaṃ kesarajālāni yadvadāvṛṇate //
Ānandakanda
ĀK, 1, 21, 70.1 etāni yantrajālāni kuṭyantardevatā likhet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 44.1 cikṣepa śarajālāni keśavaṃ prati dānavaḥ /