Occurrences

Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Vārāhaśrautasūtra
Arthaśāstra
Mahābhārata
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Viṣṇupurāṇa

Atharvaveda (Śaunaka)
AVŚ, 4, 16, 7.2 āstāṃ jālma udaraṃ śraṃśayitvā kośa ivābandhaḥ parikṛtyamānaḥ //
AVŚ, 12, 4, 51.2 indrasya manyave jālmā āvṛścante acittyā //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 3, 10.0 dhik tvā jālmi puṃścali grāmasya mārjani puruṣasya puruṣasya śiśnapraṇejanīti brahmacārī //
Vārāhaśrautasūtra
VārŚS, 1, 6, 5, 10.3 āstāṃ jālma udaraṃ sraṃsayitvā kośa ivābandhraḥ parikṛtyamānaḥ /
VārŚS, 3, 2, 5, 32.1 dhik tvā jālmi puṃścali parasyāryajanasya mārjanīti brahmacārī pratyāha //
Arthaśāstra
ArthaŚ, 4, 4, 9.1 grāmakūṭam adhyakṣaṃ vā sattrī brūyād asau jālmaḥ prabhūtadravyas tasyāyam anarthaḥ tenainam āhārayasva iti //
Mahābhārata
MBh, 5, 131, 23.1 na tveva jālmīṃ kāpālīṃ vṛttim eṣitum arhasi /
MBh, 8, 30, 40.1 putrasaṃkariṇo jālmāḥ sarvānnakṣīrabhojanāḥ /
MBh, 12, 105, 49.1 na tveva jālmīṃ kāpālīṃ vṛttim eṣitum arhasi /
Bhallaṭaśataka
BhallŚ, 1, 84.2 te 'pi krūracamūrucarmavasanair nītāḥ kṣayaṃ lubdhakair dambhasya sphuritaṃ vidann api jano jālmo guṇanīhate //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 21.2 kva yāsi jālma labdho 'si preṣitas tvaṃ caraḥ kila //
BKŚS, 18, 414.2 sotsāhair api durlaṅghyaṃ jālaṃ jālmaiḥ prasāritam //
Viṣṇupurāṇa
ViPur, 2, 13, 74.3 kathyatāṃ ko bhavānatra jālmarūpadharaḥ sthitaḥ //