Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 23.1 uttare jāhnavīdeśe mahāpātakanāśinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 22.2 uttare jāhnavī deśe puṇyā tvaṃ dakṣiṇe śubhā //
SkPur (Rkh), Revākhaṇḍa, 56, 42.1 vīkṣyate jāhnavī puṇyā devair utpāditā purā /
SkPur (Rkh), Revākhaṇḍa, 93, 3.2 jāhnavī paśurūpeṇa tatra snānārthamāgatā //
SkPur (Rkh), Revākhaṇḍa, 97, 11.1 prāṇāyāmena saṃtasthau praviṣṭo jāhnavījale /
SkPur (Rkh), Revākhaṇḍa, 97, 45.2 dṛṣṭvā tvāṃ harṣitāḥ sarve kaivartā jāhnavītaṭe //
SkPur (Rkh), Revākhaṇḍa, 99, 15.1 mārgeṇa tasya saṃjātaṃ jāhnavyāḥ srota uttamam /
SkPur (Rkh), Revākhaṇḍa, 131, 26.1 kecitpraviṣṭā jāhnavyāmanye ca tapasi sthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 20.2 evamuktastu deveśastuṣṭaḥ provāca jāhnavīm //
SkPur (Rkh), Revākhaṇḍa, 178, 31.1 rātrau jāgaraṇaṃ kṛtvā śuddho bhavati jāhnavi /
SkPur (Rkh), Revākhaṇḍa, 194, 72.2 mumoca jāhnavītoyaṃ revāmadhyagamaṃ śuci //
SkPur (Rkh), Revākhaṇḍa, 227, 7.1 jāhnavī vaiṣṇavī gaṅgā brāhmī gaṅgā sarasvatī /
SkPur (Rkh), Revākhaṇḍa, 232, 7.1 mahāvibhavasaṃyuktāṃ bhavaghnīṃ bhavajāhnavīm /