Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Rasārṇava
Rājanighaṇṭu
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 93, 3.2 mānuṣeṣūdapadyanta tan mamācakṣva jāhnavi //
MBh, 1, 93, 4.3 bhartāraṃ jāhnavī devī śaṃtanuṃ puruṣarṣabham //
MBh, 1, 199, 25.21 jāhnavīsalilaṃ śīghram ānayantāṃ purohitāḥ /
MBh, 3, 1, 39.2 prajagmur jāhnavītīre pramāṇākhyaṃ mahāvaṭam //
MBh, 3, 6, 1.3 prayayur jāhnavīkūlāt kurukṣetraṃ sahānugāḥ //
MBh, 3, 83, 69.1 tatra trīṇyagnikuṇḍāni yeṣāṃ madhye ca jāhnavī /
MBh, 3, 293, 1.3 sūto 'dhiratha ityeva sadāro jāhnavīṃ yayau //
MBh, 3, 293, 3.3 ūrmītaraṃgair jāhnavyāḥ samānītām upahvaram //
MBh, 5, 115, 10.1 yathā nārāyaṇo lakṣmyāṃ jāhnavyāṃ ca yathodadhiḥ /
MBh, 5, 176, 33.1 na cet kariṣyati vaco mayoktaṃ jāhnavīsutaḥ /
MBh, 5, 179, 3.2 jāhnavī paśyatāṃ bhīṣma gṛdhrakaṅkabaḍāśanam //
MBh, 6, BhaGī 10, 31.2 jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī //
MBh, 6, 115, 52.1 tān dṛṣṭvā jāhnavīputraḥ provāca vacanaṃ tadā /
MBh, 7, 1, 20.1 vyāvṛtte 'hani rājendra patite jāhnavīsute /
MBh, 7, 1, 27.2 bhāratī bharataśreṣṭha patite jāhnavīsute //
MBh, 7, 70, 8.2 jāhnavīyamune nadyau prāvṛṣīvolbaṇodake //
MBh, 13, 17, 134.1 umāpatir umākānto jāhnavīdhṛg umādhavaḥ /
MBh, 13, 27, 53.1 jāhnavīpulinotthābhiḥ sikatābhiḥ samukṣitaḥ /
MBh, 13, 27, 54.1 jāhnavītīrasambhūtāṃ mṛdaṃ mūrdhnā bibharti yaḥ /
MBh, 13, 27, 92.2 sarvātmanā jāhnavīṃ ye prapannās te brahmaṇaḥ sadanaṃ samprayātāḥ //
MBh, 13, 27, 98.1 tasmād imān parayā śraddhayoktān guṇān sarvāñ jāhnavījāṃstathaiva /
MBh, 13, 83, 12.2 mātā me jāhnavī caiva sāhāyyam akarot tadā //
MBh, 13, 84, 57.1 sā tu tejaḥparītāṅgī kampamānā ca jāhnavī /
MBh, 13, 106, 10.1 yaccāvasaṃ jāhnavītīranityaḥ śataṃ samāstapyamānastapo 'ham /
MBh, 13, 110, 63.2 jāhnavīvālukākīrṇe pūrṇaṃ saṃvatsaraṃ naraḥ //
MBh, 13, 151, 44.2 hariścandro maruttaśca jahnur jāhnavisevitā //
MBh, 13, 153, 19.1 yudhiṣṭhiro 'haṃ nṛpate namaste jāhnavīsuta /
MBh, 15, 41, 18.2 tā jāhnavījalaṃ kṣipram avagāhantvatandritāḥ //
MBh, 15, 41, 19.2 śvaśuraṃ samanujñāpya viviśur jāhnavījalam //
MBh, 15, 47, 5.1 sa rājā jāhnavīkacche yathā te kathitaṃ mayā /
Rāmāyaṇa
Rām, Bā, 2, 3.2 jagāma tamasātīraṃ jāhnavyās tv avidūrataḥ //
Rām, Bā, 23, 9.1 tasyāyam atulaḥ śabdo jāhnavīm abhivartate /
Rām, Bā, 30, 14.2 uttare jāhnavītīre himavantaṃ śiloccayam //
Rām, Bā, 34, 6.2 jāhnavīṃ saritāṃ śreṣṭhāṃ dadṛśur munisevitām //
Rām, Bā, 34, 9.1 viviśur jāhnavītīre śucau muditamānasāḥ /
Rām, Ay, 46, 3.2 tarāma jāhnavīṃ saumya śīghragāṃ sāgaraṃgamām //
Rām, Ay, 74, 20.1 jāhnavīṃ tu samāsādya vividhadrumakānanām /
Rām, Ay, 109, 10.1 yayā mūlaphale sṛṣṭe jāhnavī ca pravartitā /
Rām, Utt, 45, 23.1 jāhnavītīram āsādya cirābhilaṣitaṃ mama /
Rām, Utt, 46, 15.1 tad etajjāhnavītīre brahmarṣīṇāṃ tapovanam /
Rām, Utt, 47, 8.1 na khalvadyaiva saumitre jīvitaṃ jāhnavījale /
Rām, Utt, 48, 6.2 arghyam ādāya ruciraṃ jāhnavītīram āśritaḥ /
Rām, Utt, 56, 11.2 yathā grīṣmāvaśeṣeṇa tareyur jāhnavījalam //
Agnipurāṇa
AgniPur, 6, 33.2 sumantraṃ sarathaṃ tyaktvā prātar nāvātha jāhnavīṃ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 268.2 kṛṣṭair ākṛṣṭadṛṣṭiś ca jāhnavīpulinair iva //
BKŚS, 20, 360.2 payaḥśvetapayaḥpūrair nirvāpayati jāhnavī //
BKŚS, 20, 370.2 laṅghitodbhrāntaśārdūlāḥ prādhāvann abhi jāhnavīm //
BKŚS, 21, 143.2 tato vārāṇasīṃ prāpad amuñcann eva jāhnavīm //
BKŚS, 26, 24.1 kadācid abhiṣekāya tena yātena jāhnavīm /
Harivaṃśa
HV, 23, 79.2 upaninyur mahābhāgāṃ duhitṛtvāya jāhnavīm //
Kirātārjunīya
Kir, 5, 15.2 dadhatam unnatasānusamuddhatāṃ dhṛtasitavyajanām iva jāhnavīm //
Kir, 6, 3.1 avadhūtapaṅkajaparāgakaṇās tanujāhnavīsalilavīcibhidaḥ /
Kir, 8, 44.2 kṛtānukūlyā surarājayoṣitāṃ prasādasāphalyam avāpa jāhnavī //
Kumārasaṃbhava
KumSaṃ, 8, 16.2 sāgarād anapagā hi jāhnavī so 'pi tanmukharasaikanirvṛtiḥ //
KumSaṃ, 8, 82.1 tatra haṃsadhavalottaracchadaṃ jāhnavīpulinacārudarśanam /
Kūrmapurāṇa
KūPur, 1, 29, 2.3 pūjayāmāsa jāhnavyāṃ devaṃ viśveśvaraṃ śivam //
KūPur, 1, 34, 23.1 ṣaṣṭirdhanuḥ sahasrāṇi yāni rakṣanti jāhnavīm /
KūPur, 1, 34, 28.1 pañca kuṇḍāni rājendra yeṣāṃ madhye tu jāhnavī /
KūPur, 1, 37, 7.2 divi bhūmyantarikṣe ca tatsarvaṃ jāhnavī smṛtā //
Liṅgapurāṇa
LiPur, 1, 58, 9.1 himavantaṃ girīṇāṃ tu nadīnāṃ caiva jāhnavīm /
LiPur, 1, 92, 87.2 kṣetrametad alaṃkṛtya jāhnavyā saha saṃgatā //
LiPur, 1, 92, 125.2 pṛthivyāṃ sarvatīrthāni vārāṇasyāṃ tu jāhnavīm //
Matsyapurāṇa
MPur, 50, 44.2 tato 'vṛṇuta bhāryārthaṃ śaṃtanurjāhnavīṃ nṛpa //
MPur, 102, 5.2 divi bhuvyantarikṣe ca tāni te santi jāhnavi //
MPur, 102, 7.2 kṣemā ca jāhnavī caiva śāntā śāntipradāyinī //
MPur, 104, 8.1 ṣaṣṭirdhanuḥsahasrāṇi yāni rakṣanti jāhnavīm /
MPur, 104, 13.1 pañca kuṇḍāni rājendra teṣāṃ madhye tu jāhnavī /
MPur, 110, 4.1 trīṇi cāpyagnikuṇḍāni yeṣāṃ madhye tu jāhnavī /
MPur, 110, 7.2 divi bhuvyantarikṣe ca tatsarvaṃ jāhnavī smṛtā //
MPur, 154, 503.2 jāhnavyāstu śivāsakhyāstataḥ so'bhūdbṛhadvapuḥ //
MPur, 154, 504.2 putretyuvāca te devī putretyūce ca jāhnavī //
Tantrākhyāyikā
TAkhy, 1, 215.1 sa tu tac chayanam atisūkṣmottaracchadam ubhayopadhānaṃ jāhnavīpulinavipulaṃ paramamṛdu surabhi ca dṛṣṭvā paraṃ paritoṣam upagataḥ //
TAkhy, 2, 14.1 tato 'haṃ gaṅgādvāraprayāgavārāṇasyādiṣv anukūlapratikūlaṃ jāhnavīm anu paryaṭan kiṃ bahunā kṛtsnaṃ mahīmaṇḍalaṃ samudraparyantam avalokitavān //
Viṣṇupurāṇa
ViPur, 1, 9, 9.2 nyastā rarāja kailāsaśikhare jāhnavī yathā //
ViPur, 4, 3, 15.1 dvādaśavārṣikyām anāvṛṣṭyāṃ viśvāmitrakalatrāpatyapoṣaṇārthaṃ caṇḍālapratigrahapariharaṇāya jāhnavītīranyagrodhe mṛgamāṃsam anudinaṃ babandha //
ViPur, 4, 20, 33.1 śaṃtanor apy amaranadyāṃ jāhnavyām udārakīrtir aśeṣaśāstrārthavid bhīṣmaḥ putro 'bhūt //
ViPur, 6, 2, 4.1 dadṛśus te muniṃ tatra jāhnavīsalile dvija /
ViPur, 6, 2, 6.1 magno 'tha jāhnavītoyād utthāyāha suto mama /
Bhāratamañjarī
BhāMañj, 1, 397.1 tacchrutvā jāhnavī prāha sarvametatkaromyaham /
BhāMañj, 1, 429.2 jāhnavī taṃ narapateḥ punaretya sutaṃ dadau //
BhāMañj, 1, 862.2 vāñchansa jāhnavītīre siṣeve praṇato munim //
BhāMañj, 1, 1126.1 dadarśa tatra jāhnavyāṃ suvarṇakamalāvalīm /
BhāMañj, 5, 624.2 yuyutsuṃ jāhnavī devī mātābhyetya jagāda mām //
BhāMañj, 5, 631.1 vasubhirbrāhmaṇākārairjāhnavyā ca muhurmuhuḥ /
BhāMañj, 13, 140.1 bhagīrathaśca bhūpālastapasā yasya jāhnavī /
BhāMañj, 13, 167.1 taṃ śiśuṃ jāhnavītīre kelisaktaṃ yadṛcchayā /
BhāMañj, 13, 251.2 jāhnavīsutam āmantrya pratasthe pāṇḍavaiḥ saha //
BhāMañj, 13, 437.1 samudreṇeti pṛṣṭāsu nadīṣu prāha jāhnavī /
BhāMañj, 13, 759.1 iti pṛṣṭo nṛpatinā babhāṣe jāhnavīsutaḥ /
BhāMañj, 13, 1309.1 kaḥ śriyo bhājanamiti kṣmābhujā jāhnavīsutaḥ /
BhāMañj, 13, 1425.2 patākā yasya puṇyasya jāhnavī na vibhāvyate //
BhāMañj, 13, 1565.1 purāhaṃ jāhnavīkūle śrāddhe piṇḍapradaḥ pituḥ /
BhāMañj, 13, 1789.2 jalamadhyātsamuttasthau jāhnavī sāśrulocanā //
Hitopadeśa
Hitop, 0, 1.2 jāhnavīphenalekheva yanmūrdhni śaśinaḥ kalā //
Kathāsaritsāgara
KSS, 1, 3, 5.1 yatra kāñcanapātena jāhnavī devadantinā /
KSS, 2, 2, 22.1 kadācidatha varṣāsu vihartuṃ jāhnavītaṭe /
KSS, 2, 2, 52.1 tatheti vāpyāṃ magnaḥ sañ śrīdatto jāhnavītaṭāt /
KSS, 3, 1, 30.1 asti mākandikā nāma nagarī jāhnavītaṭe /
KSS, 3, 4, 60.2 jāhnavīṃ yāti ca prācīṃ tena prācī praśasyate //
KSS, 3, 4, 61.2 jāhnavījalapūto yaḥ sa praśasyatamo mataḥ //
KSS, 3, 4, 73.2 sasainyo jāhnavīkūlamāsādyāvasthito 'bhavat //
KSS, 6, 2, 26.2 anujāhnavi vairāgyaniḥśeṣanikaṣecchayā //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 95.1 ṣaṇmāsaphaladā godā vatsarasya tu jāhnavī /
KAM, 1, 112.2 tṛṣito jāhnavītīre kūpaṃ khanati durmatiḥ //
Narmamālā
KṣNarm, 2, 31.2 purāṇapuṃścalī sā hi jāhnavīṃ manyate tṛṇam //
Rasārṇava
RArṇ, 12, 236.2 nadī godāvarī nāma prasiddhā jāhnavī yathā //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 16.1 gaṅgā svargasarid varā tripathagā mandākinī jāhnavī puṇyā viṣṇupadī samudrasubhagā bhāgīrathī svarṇadī /
Āryāsaptaśatī
Āsapt, 2, 519.2 vaṭam ekam anusarantī jāhnavi luṭhasi prayāgataṭe //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 78.2 tajjñātvā munayaḥ sarve hy ānetuṃ jāhnavīṃ nṛpa //
GokPurS, 11, 46.2 puṣpabhadrānadītīre sthitaḥ ahaṃ jāhnavīṃ gataḥ /
Haribhaktivilāsa
HBhVil, 3, 300.1 ṣaṇmāsaphaladā godā vatsarasya tu jāhnavī /
HBhVil, 4, 103.1 athavā jāhnavīm eva sarvatīrthamayīṃ budhaḥ /
HBhVil, 4, 104.4 bhāgīrathī bhogavatī jāhnavī tridaśeśvarī //
HBhVil, 4, 106.2 kṣemaṃkarī jāhnavī ca śāntā śāntipradāyinī //
HBhVil, 4, 141.2 yo vahecchirasā nityaṃ dhṛtā bhavati jāhnavī //
HBhVil, 5, 434.1 koṭiliṅgasahasrais tu pūjitair jāhnavītaṭe /
Kokilasaṃdeśa
KokSam, 1, 72.1 pārśve yasya pravahati nilā nāma kallolinī sā sandhyānṛttabhramiṣu patitā mastakājjāhnavīva /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 23.1 uttare jāhnavīdeśe mahāpātakanāśinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 22.2 uttare jāhnavī deśe puṇyā tvaṃ dakṣiṇe śubhā //
SkPur (Rkh), Revākhaṇḍa, 56, 42.1 vīkṣyate jāhnavī puṇyā devair utpāditā purā /
SkPur (Rkh), Revākhaṇḍa, 93, 3.2 jāhnavī paśurūpeṇa tatra snānārthamāgatā //
SkPur (Rkh), Revākhaṇḍa, 97, 11.1 prāṇāyāmena saṃtasthau praviṣṭo jāhnavījale /
SkPur (Rkh), Revākhaṇḍa, 97, 45.2 dṛṣṭvā tvāṃ harṣitāḥ sarve kaivartā jāhnavītaṭe //
SkPur (Rkh), Revākhaṇḍa, 99, 15.1 mārgeṇa tasya saṃjātaṃ jāhnavyāḥ srota uttamam /
SkPur (Rkh), Revākhaṇḍa, 131, 26.1 kecitpraviṣṭā jāhnavyāmanye ca tapasi sthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 20.2 evamuktastu deveśastuṣṭaḥ provāca jāhnavīm //
SkPur (Rkh), Revākhaṇḍa, 178, 31.1 rātrau jāgaraṇaṃ kṛtvā śuddho bhavati jāhnavi /
SkPur (Rkh), Revākhaṇḍa, 194, 72.2 mumoca jāhnavītoyaṃ revāmadhyagamaṃ śuci //
SkPur (Rkh), Revākhaṇḍa, 227, 7.1 jāhnavī vaiṣṇavī gaṅgā brāhmī gaṅgā sarasvatī /
SkPur (Rkh), Revākhaṇḍa, 232, 7.1 mahāvibhavasaṃyuktāṃ bhavaghnīṃ bhavajāhnavīm /