Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 68, 13.27 adharmabhīrubhiḥ sarvaiḥ svargalokajigīṣubhiḥ /
MBh, 1, 171, 4.2 sthāne roṣaḥ prayuktaḥ syān nṛpaiḥ svargajigīṣubhiḥ //
MBh, 4, 36, 2.1 samavetān kurūn yāvajjigīṣūn avajitya vai /
MBh, 5, 37, 49.2 dhanalābhastṛtīyaṃ tu balam āhur jigīṣavaḥ //
MBh, 5, 52, 1.2 yathaiva pāṇḍavāḥ sarve parākrāntā jigīṣavaḥ /
MBh, 6, 21, 10.1 na tathā balavīryābhyāṃ vijayante jigīṣavaḥ /
MBh, 6, 65, 2.1 abhyadhāvaṃśca saṃkruddhāḥ parasparajigīṣavaḥ /
MBh, 6, 68, 14.1 sametānāṃ ca samare jigīṣūṇāṃ parasparam /
MBh, 6, 111, 43.2 anyonyasya vadhārthāya jigīṣūṇāṃ raṇājire //
MBh, 7, 80, 35.2 jigīṣustānnaravyāghrāñ jighāṃsuśca jayadratham //
MBh, 7, 81, 11.1 yudhiṣṭhiraṃ mahārāja jigīṣuṃ samavasthitam /
MBh, 7, 162, 36.1 yatamānāḥ parākrāntāḥ parasparajigīṣavaḥ /
MBh, 7, 164, 9.2 āryaṃ yuddham akurvanta parasparajigīṣavaḥ //
MBh, 8, 13, 21.1 tato 'pare tatpratimā gajottamā jigīṣavaḥ saṃyati savyasācinam /
MBh, 12, 47, 62.1 tvāṃ prapannāya bhaktāya gatim iṣṭāṃ jigīṣave /
MBh, 12, 51, 9.1 tvatprapannāya bhaktāya gatim iṣṭāṃ jigīṣave /
MBh, 14, 87, 1.3 hetuvādān bahūn prāhuḥ parasparajigīṣavaḥ //