Occurrences

Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Mahābhārata
Saundarānanda
Kirātārjunīya
Kāvyālaṃkāra
Matsyapurāṇa
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Āryāsaptaśatī

Ṛgveda
ṚV, 2, 38, 6.1 samāvavarti viṣṭhito jigīṣur viśveṣāṃ kāmaś caratām amābhūt /
Ṛgvedakhilāni
ṚVKh, 3, 10, 23.1 ṛṣayas tu tapas tepuḥ sarve svargajigīṣavaḥ /
Buddhacarita
BCar, 13, 4.2 jigīṣurāste viṣayānmadīyāntasmādayaṃ me manaso viṣādaḥ //
Mahābhārata
MBh, 1, 68, 13.27 adharmabhīrubhiḥ sarvaiḥ svargalokajigīṣubhiḥ /
MBh, 1, 171, 4.2 sthāne roṣaḥ prayuktaḥ syān nṛpaiḥ svargajigīṣubhiḥ //
MBh, 4, 36, 2.1 samavetān kurūn yāvajjigīṣūn avajitya vai /
MBh, 5, 37, 49.2 dhanalābhastṛtīyaṃ tu balam āhur jigīṣavaḥ //
MBh, 5, 52, 1.2 yathaiva pāṇḍavāḥ sarve parākrāntā jigīṣavaḥ /
MBh, 6, 21, 10.1 na tathā balavīryābhyāṃ vijayante jigīṣavaḥ /
MBh, 6, 65, 2.1 abhyadhāvaṃśca saṃkruddhāḥ parasparajigīṣavaḥ /
MBh, 6, 68, 14.1 sametānāṃ ca samare jigīṣūṇāṃ parasparam /
MBh, 6, 111, 43.2 anyonyasya vadhārthāya jigīṣūṇāṃ raṇājire //
MBh, 7, 80, 35.2 jigīṣustānnaravyāghrāñ jighāṃsuśca jayadratham //
MBh, 7, 81, 11.1 yudhiṣṭhiraṃ mahārāja jigīṣuṃ samavasthitam /
MBh, 7, 162, 36.1 yatamānāḥ parākrāntāḥ parasparajigīṣavaḥ /
MBh, 7, 164, 9.2 āryaṃ yuddham akurvanta parasparajigīṣavaḥ //
MBh, 8, 13, 21.1 tato 'pare tatpratimā gajottamā jigīṣavaḥ saṃyati savyasācinam /
MBh, 12, 47, 62.1 tvāṃ prapannāya bhaktāya gatim iṣṭāṃ jigīṣave /
MBh, 12, 51, 9.1 tvatprapannāya bhaktāya gatim iṣṭāṃ jigīṣave /
MBh, 14, 87, 1.3 hetuvādān bahūn prāhuḥ parasparajigīṣavaḥ //
Saundarānanda
SaundĀ, 17, 56.2 saṃdhāya mitraṃ balavantamāryaṃ rājeva deśānajitān jigīṣuḥ //
Kirātārjunīya
Kir, 2, 35.2 vigaṇayya nayanti pauruṣaṃ vijitakrodharayā jigīṣavaḥ //
Kir, 17, 17.1 tataḥ prayātyastamadāvalepaḥ sa jayyatāyāḥ padavīṃ jigīṣoḥ /
Kir, 17, 38.2 vidheyamārge matir utsukasya nayaprayogāv iva gāṃ jigīṣoḥ //
Kāvyālaṃkāra
KāvyAl, 4, 48.2 alaṃkariṣṇunā vaṃśaṃ gurau sati jigīṣuṇā //
Matsyapurāṇa
MPur, 148, 18.3 kṛtapratikṛtākāṅkṣī jigīṣuḥ prāyaśo janaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 8, 37.1 padaṃ tribhuvanotkṛṣṭaṃ jigīṣoḥ sādhu vartma me /
Hitopadeśa
Hitop, 3, 93.1 apīḍayan balaṃ śatrūñ jigīṣur abhiṣeṇayet /
Kathāsaritsāgara
KSS, 1, 4, 126.2 eka evākarod vṛttiṃ kaṣṭaṃ krūrā jigīṣavaḥ //
KSS, 3, 4, 85.2 harṣaṃ tasyākarotkanyā pratāpaṃ ca jigīṣutā //
Āryāsaptaśatī
Āsapt, 2, 574.2 śīrṇaprāsādopari jigīṣur iva kalaravaḥ kvaṇati //