Occurrences

Dhanvantarinighaṇṭu

Dhanvantarinighaṇṭu
DhanvNigh, 1, 6.2 jvaratṛṭpāṇḍuvātāsṛkchardimehatridoṣajit //
DhanvNigh, 1, 13.1 mūrvā svādurasā coṣṇā hṛdrogakaphavātajit /
DhanvNigh, 1, 23.1 āṭarūṣo himastiktaḥ pittaśleṣmāsrakāsajit /
DhanvNigh, 1, 38.2 kaṭukā pittajittiktā kaṭuḥ śītāsradāhajit /
DhanvNigh, 1, 38.2 kaṭukā pittajittiktā kaṭuḥ śītāsradāhajit /
DhanvNigh, 1, 41.1 mustā tiktakaṣāyātiśiśirā śleṣmaraktajit /
DhanvNigh, 1, 47.1 bālakaṃ śītalaṃ tiktaṃ pittaśleṣmavisarpajit /
DhanvNigh, 1, 59.1 tiktā dāruharidrā syād rūkṣoṣṇā vraṇamehajit /
DhanvNigh, 1, 66.1 tiktaṃ puṣkaramūlaṃ tu kaṭūṣṇaṃ kaphavātajit /
DhanvNigh, 1, 71.1 chardihṛdrogajvarajit tridoṣaśamanī parā /
DhanvNigh, 1, 74.1 kaṭphalaḥ kaphavātaghno gulmamehāgnimāndyajit /
DhanvNigh, 1, 77.1 devadāru rase tiktaṃ snigdhoṣṇaṃ śleṣmavātajit /
DhanvNigh, 1, 81.1 kaphavātaharā coṣṇā dīpanī raktadoṣajit /
DhanvNigh, 1, 84.2 tiktā karkaṭaśṛṅgī ca guruścordhvasamīrajit //
DhanvNigh, 1, 88.1 śāliparṇī rase tiktā gurūṣṇā vātadoṣajit /
DhanvNigh, 1, 91.1 pṛśniparṇī rase svādur laghūṣṇāsratridoṣajit /
DhanvNigh, 1, 96.1 kaṇṭakārī kaṭustiktā tathoṣṇā śvāsakāsajit /
DhanvNigh, 1, 97.1 kaṇṭakārīdvayaṃ tiktaṃ vātāmakaphakāsajit /
DhanvNigh, 1, 110.1 tarkārī kaṭukā tiktā tathoṣṇānilapāṇḍujit /
DhanvNigh, 1, 115.1 śrīparṇī svarase tiktā gurūṣṇā raktapittajit /
DhanvNigh, 1, 117.1 pāṭalā tu rase tiktā gurūṣṇā pavanāsrajit /
DhanvNigh, 1, 133.1 māṣaparṇī rase tiktā śītalā raktapittajit /
DhanvNigh, 1, 140.2 yaṣṭikāyugalaṃ svādu tṛṣṇāpittāsrajiddhimam //
DhanvNigh, 1, 144.1 vidārī śiśirā svādurguruḥ snigdhā samīrajit /
DhanvNigh, 1, 144.2 pittāsrajittathā balyā vṛṣyā caiva prakīrtitā //
DhanvNigh, 1, 152.1 śitivārastu saṃgrāhī kaṣāyaḥ sarvadoṣajit /
DhanvNigh, 1, 154.1 aśmabhedo himastiktaḥ śarkarāśiśnaśūlajit /
DhanvNigh, 1, 161.1 kṛṣṇamūlī tu saṃgrāhiśiśirā kaphavātajit /
DhanvNigh, 1, 169.1 kaṭutumbī kaṭustiktā vātakṛcchvāsakāsajit /
DhanvNigh, 1, 179.1 ḍaṅgarī śītalā rucyā dāhapittāsradoṣajit /
DhanvNigh, 1, 181.1 vallīphalānāṃ pravaraṃ kūṣmāṇḍaṃ vātapittajit /
DhanvNigh, 1, 181.2 vastiśuddhikaraṃ vṛṣyaṃ hṛdyaṃ cetovikārajit //
DhanvNigh, 1, 193.2 madhuraḥ śītasaṃgrāhī dāhatṛṣṇāpramehajit //
DhanvNigh, 1, 197.2 kaṣāyā śītalā vṛṣyā tridoṣaghnyatisārajit //
DhanvNigh, 1, 199.1 śaṇapuṣpī rase tiktā vamanī kaphapittajit /
DhanvNigh, 1, 205.2 mehakuṣṭhavraṇacchardiśophavātāsrakṛcchrajit //
DhanvNigh, 1, 210.1 vibhītakaḥ kaṭuḥ pāke laghurvaisvaryajitsaraḥ /
DhanvNigh, 1, 213.2 kaphaṃ rūkṣakaṣāyatvātphalaṃ dhātryāstridoṣajit //
DhanvNigh, 1, 214.2 tatpakvaṃ pittakaphakṛd durjaraṃ guru vātajit //
DhanvNigh, 1, 216.2 kaphodarapramehaghnaḥ kṛcchragulmatridoṣajit //
DhanvNigh, 1, 218.2 tatphalaṃ madhuraṃ balyaṃ vātapittāmajitsaram //
DhanvNigh, 1, 231.1 sehuṇḍastu rase tikto gurūṣṇaḥ kaphavātajit /
DhanvNigh, 1, 235.2 śodhanī doṣasaṃghātaśamanī raktapittajit //
DhanvNigh, 2, 2.1 śatāhvā kaṭukā tiktā snigdhoṣṇā śleṣmavātajit /
DhanvNigh, 2, 3.1 śatapuṣpādalaṃ coktaṃ vṛṣyaṃ rudhiragulmajit /
DhanvNigh, 2, 5.1 tiktā svāduhimā vṛṣyā durnāmakṣayajinmiśiḥ /
DhanvNigh, 2, 5.2 kṣatakṣīṇahitā balyā vātapittāsradoṣajit //
DhanvNigh, 2, 9.1 jantughnaṃ cogragandhaṃ ca syāllaghu kaṇṭhāsyarogajit /
DhanvNigh, 2, 10.1 hapuṣā kaṭutiktoṣṇā gururvātabalāsajit /
DhanvNigh, 2, 18.1 yavakṣāraḥ kaṭūṣṇaśca kaphavātodarārtijit /
DhanvNigh, 2, 19.1 uṣṇo virūkṣaṇastīkṣṇo dīpanaḥ kaphavātajit /
DhanvNigh, 2, 26.1 saindhavaṃ śiśiraṃ snigdhaṃ laghu svādu tridoṣajit /
DhanvNigh, 2, 27.2 avidāhi vibandhaghnaṃ sukhadaṃ syāttridoṣajit //
DhanvNigh, 2, 43.1 tumburuḥ kaṭutīkṣṇoṣṇaḥ kaphamārutaśūlajit /
DhanvNigh, Candanādivarga, 9.1 kālīyakaṃ pavitrāḍhyaṃ śītalaṃ raktapittajit /
DhanvNigh, Candanādivarga, 12.1 kuṅkumaṃ kaṭukaṃ tiktamuṣṇaṃ śleṣmasamīrajit /
DhanvNigh, Candanādivarga, 23.1 turuṣkaḥ kaṭutiktoṣṇaḥ snigdho vātabalāsajit /
DhanvNigh, Candanādivarga, 34.1 jātīphalaṃ kaṣāyoṣṇaṃ kaṭu kaṇṭhāmayārtijit /
DhanvNigh, Candanādivarga, 48.1 kuṣṭhaṃ kaṭūṣṇaṃ tiktaṃ syāt kaphamārutaraktajit /
DhanvNigh, Candanādivarga, 54.1 pariplavaṃ sugandhi syātprasvedamalakaṇḍujit /
DhanvNigh, Candanādivarga, 58.1 vyāghranakhastu tiktoṣṇaḥ kaṣāyaḥ kaphavātajit /
DhanvNigh, Candanādivarga, 72.1 corakaścogragandhaśca tiktaḥ kṛmisamīrajit /
DhanvNigh, Candanādivarga, 73.1 śaileyakaṃ himaṃ proktaṃ dāhajidviṣanāśanam /
DhanvNigh, Candanādivarga, 74.1 śaileyaṃ tiktakaṃ śītaṃ sugandhi kaphapittajit /
DhanvNigh, Candanādivarga, 94.1 karcūraḥ kaṭutiktoṣṇo rucyo vātabalāsajit /
DhanvNigh, Candanādivarga, 111.1 bhedanaṃ picchilaṃ svādu kuṣṭhavātāsrajinmṛdu /
DhanvNigh, Candanādivarga, 113.2 kāsīsaṃ tu kaṣāyoṣṇamamlaṃ vātabalāsajit //
DhanvNigh, Candanādivarga, 117.2 varṇyaḥ svaryo laghuḥ sūkṣmo rūkṣo vātabalāsajit //
DhanvNigh, Candanādivarga, 151.1 svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittajit /
DhanvNigh, Candanādivarga, 152.2 ambuprasādanaphalaṃ ślakṣṇaṃ netravikārajit //
DhanvNigh, Candanādivarga, 158.1 lodhrayugmaṃ kaṣāyaṃ syāt śītaṃ vātakaphāsrajit /
DhanvNigh, Candanādivarga, 160.2 pariṇāmaṃ jayecchūlaṃ cakṣuṣyo raktapittajit //
DhanvNigh, 6, 28.1 kaṣāyaṃ śophaśūlārśaḥkuṣṭhapāṇḍupramehajit /
DhanvNigh, 6, 33.2 duṣṭakuṣṭhapavanāsravātajit syājjarākṛtavalīvināśanam //
DhanvNigh, 6, 42.2 mehaṣāṇḍhyāśuvārdhakyakṣayagrahaṇikāsajit /