Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 2, 6, 3.2 sapatnahāgne abhimātijid bhava sve gaye jāgṛhy aprayucchan //
AVŚ, 3, 16, 2.1 prātarjitaṃ bhagam ugram havāmahe vayaṃ putram aditer yo vidhartā /
AVŚ, 4, 11, 5.2 yo viśvajid viśvabhṛd viśvakarmā gharmaṃ no brūta yatamaś catuṣpāt //
AVŚ, 4, 17, 2.1 satyajitaṃ śapathayāvanīṃ sahamānāṃ punaḥsarām /
AVŚ, 4, 34, 8.1 imam odanaṃ ni dadhe brāhmaṇeṣu viṣṭāriṇaṃ lokajitaṃ svargam /
AVŚ, 4, 35, 7.2 brahmaudanaṃ viśvajitaṃ pacāmi śṛṇvantu me śraddadhānasya devāḥ //
AVŚ, 5, 3, 11.1 arvāñcam indram amuto havāmahe yo gojid dhanajid aśvajid yaḥ /
AVŚ, 5, 3, 11.1 arvāñcam indram amuto havāmahe yo gojid dhanajid aśvajid yaḥ /
AVŚ, 5, 3, 11.1 arvāñcam indram amuto havāmahe yo gojid dhanajid aśvajid yaḥ /
AVŚ, 5, 20, 10.1 śreyaḥketo vasujit sahīyānt saṃgrāmajit saṃśito brahmaṇāsi /
AVŚ, 5, 20, 10.1 śreyaḥketo vasujit sahīyānt saṃgrāmajit saṃśito brahmaṇāsi /
AVŚ, 6, 97, 3.2 grāmajitaṃ gojitaṃ vajrabāhuṃ jayantam ajma pramṛṇantam ojasā //
AVŚ, 6, 97, 3.2 grāmajitaṃ gojitaṃ vajrabāhuṃ jayantam ajma pramṛṇantam ojasā //
AVŚ, 6, 107, 1.1 viśvajit trāyamāṇāyai mā pari dehi /
AVŚ, 6, 107, 2.1 trāyamāṇe viśvajite mā pari dehi /
AVŚ, 6, 107, 2.2 viśvajid dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 3.1 viśvajit kalyāṇyai mā pari dehi /
AVŚ, 6, 130, 1.1 rathajitāṃ rāthajiteyīnām apsarasām ayaṃ smaraḥ /
AVŚ, 7, 50, 8.2 gojid bhūyāsam aśvajid dhanaṃjayo hiraṇyajit //
AVŚ, 7, 50, 8.2 gojid bhūyāsam aśvajid dhanaṃjayo hiraṇyajit //
AVŚ, 7, 50, 8.2 gojid bhūyāsam aśvajid dhanaṃjayo hiraṇyajit //
AVŚ, 7, 63, 1.1 pṛtanājitaṃ sahamānam agnim ukthair havāmahe paramāt sadhasthāt /
AVŚ, 13, 1, 37.1 rohite dyāvāpṛthivī adhiśrite vasujiti gojiti saṃdhanājiti /
AVŚ, 13, 1, 37.1 rohite dyāvāpṛthivī adhiśrite vasujiti gojiti saṃdhanājiti /
AVŚ, 13, 2, 30.2 ubhā samudrau rucyā vyāpitha devo devāsi mahiṣaḥ svarjit //
AVŚ, 17, 1, 1.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 17, 1, 1.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 17, 1, 1.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 17, 1, 2.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 17, 1, 2.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 17, 1, 2.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 17, 1, 3.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 17, 1, 3.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 17, 1, 3.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 17, 1, 4.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 17, 1, 4.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 17, 1, 4.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 17, 1, 5.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 17, 1, 5.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 17, 1, 5.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 17, 1, 11.1 tvam indrāsi viśvajit sarvavit puruhūtas tvam indra /